________________
(४१३) कानस्सग्ग अभिधानराजेन्द्रः ।
काउस्सग्ग चालना चेयमत्रोच्यते
सव्वं पावं कम्म, नामिज्जइ जेण संसारे ॥ २०१।। समभावम्मि विअप्पा, उस्सग्गं करिअ तो पडिकमई। व्यतो नायतश्च द्विविधा शुद्धिः,शल्यं च (कमिकं तु) एकैएमेव य समभावे, ठिस्स तइयं तु नस्सग्गे ॥१६॥ कम् । शुकिरपि । व्यन्जावभेदेन द्विधा शल्यमपीत्यर्थः। तत्र द्रव्यहद समन्नावव्यवस्थितस्य नावप्रतिक्रमणं नवति,नान्यथा,ततश्च
शुहिर्जलादिना वस्त्रादेः,भावशुद्धिः प्रायश्चित्तादिना प्रात्मनः। समजावे रागद्वेषमध्यवीत्तनि स्थित प्रात्मा यम्यासौ स्थिता
एवं अन्यशल्यं कएटकशिलीमुस्खफलादि:माधहाल्यं तु मायादिशस्मा,(उस्सगं करिय तो पमिकमइ) दिवसाचारपरिशानाय कायो
ल्यम् । सर्व ज्ञानाबरणीयादि कर्म पापं वर्तते। किमिति ?-भ्रात्सर्ग कृत्वा गुरोरतिचारजाझं निवेद्य तत्प्रदत्तप्रायश्चित्ससमना
म्यते येन कारणेन तेन कर्मणा जीवः संसारे तिर्यङ्नरनारकावपूर्वकमेव ततः प्रतिक्रामतीति। एवमेव च (समभावे विपस्स
मरभवानुभवलक्षणे; तथा च दग्धरज्जुकपेन नवीपमाहिणा प्र. तश्यं तु उस्सग्गे) एवमेव समजावस्थितस्य सतश्चारित्रशुद्धि
रूपेनापि सता केवलिनोऽपि न मुक्तिमासादयन्तात दारुणं रपि भवतीति कृत्वा तृतीयं सामायिक कायोत्सर्गे प्रतिक्रान्तो.
संसारभ्रमणनिमित्तं कर्मेति गाथार्थः ॥ २०१।। सरकालभाविनि क्रियत इति गाथार्थः ॥ १६ ॥
साम्प्रतमन्यत्रोच्चसितेनेत्यवयवं यिवृणोतिप्रत्यवस्थानमिदमथवा
नस्सासं न निरंभइ, आभिग्महिमोवि किम चेट्टाओ। सज्झायमाणतवओ-सहेसु उपएसथुइपयाणेसु ।
सजमरणं निरोहे, सुहुमुस्सासं तु जयणाए ।। २०२।। संतगुणकित्तणेसु अ, न हुंति पुणरु तदोसा न ॥१६॥
ऊः प्रबलो वा श्वासः उच्चासः, तं (न निरुभइ ति) ननिरुमित्तिमिउमद्दवत्त, छत्ति प्रदोमाण गयणे होई।
णद्धि, (श्राभिम्गहिरो वि) अभिगृह्यत इत्यभिग्रहः,अभिग्रहण मित्ति अमेराइ विप्रो, दुत्तिगंग मि अप्पाणं ॥१७॥ निवृत्तः आभिग्रहिकः कायोत्सर्गः, तदव्यतिरकात् ततोऽप्याकत्ति कमं मे पावं, मत्तिअमेवेमि तं च उवसमेणं । निग्रहिको भएयते । असावप्यभिनयकायोत्सर्गकार्यपीस्यएसो मिचोकम-पयक्खरत्थो समासणं ॥१॥
र्थः । (किनुन चेट्ठाओ त्ति) किंपुनश्चेष्टाकायोत्सर्गकारी । स तु
सुतरां न निरुणीत्यर्थः । किमित्यत श्राह-( सञ्जमरएं निरोसमायगाहा निगदसिद्धा (१६६)इदानीं "जो मे देवसिओ अइ
हे त्ति) सद्यो मरणं निरोधे सुच्चासस्य, ततश्च (सुहुमुस्सासं भारोको" इत्यादिसूत्रमध्ये व्याख्यातत्वादनारस्य "तस्स मि.
तु जयणाए त्ति) सूक्ष्मोच्चासमेव यतनया मुश्चति, नोस्वच्यामि दुकर्म ति" सूत्रावयवं व्याविदयासुराह-मित्तिमिउ गा
णं, मा नूत्खयघात इति गाथार्थः ॥ २०२॥ हा। १७७) कत्तिकडं मे गाहा तिगाथायुगलकं यथा सामाविकाध्ययने व्यापयातं तथैव द्रव्यमिति ॥१६॥
अधुना खासितेनेत्यादिसूत्रावयवार्थ प्रचिकटयिषयेदमाहसाम्प्रतं तस्योत्तरकरणमिति सूत्रावयवं विवृपाशाह- कासखुजभिए मा, दु. सत्थमनिझोऽनिलस्स तिव्यएहो। खंमिअविराहिआणं, मूलगुणाएं सउत्तरगुणाणं । असमाही अनिरोहे, मा मसगाई अ तो हत्ये ॥२०३॥ उत्तरकरणं कीरइ, जह मगमरहंगगेहाणं ॥१६६।। इह कायोत्सर्गे काशशुतजृम्भितानि नाऽयतनया क्रियन्ते । समितविराधिताना-खएिमताः सर्वथा भग्नाः, विराधिता किमिति-(माहु सत्थमनिलोऽनिक्षस्म त्तिबुण्हो शि) मा शस्त्रं देशतो भनाः, मूलगुणानां प्राणातिपातादिनिवृत्तिरूपाणां, सह भविष्यति काशितादिसमुयोऽनिलो वायुरनिलस्य बाह्यस्य वा. उत्तरगुणः पिएमविशुद्ध्यादिभिर्वर्तन्त इति सोत्तरगुणाः, ते
योः। किनूतः-तीनोरणः,बाह्यानिलापेक्षया अत्युष्ण इत्यर्थः। न षामुत्तरकरणं क्रियते, आलोचनादिना पुनः संस्करणमि- चन क्रियन्ते, निरुध्यन्त एव (असमाहीय निरोहे त्ति) असमात्यर्थः । दृष्टान्तमाह-यथा शकटरथाङ्गगेहानां बहित्रचक्रगृ. धिश्च, चशब्दान्मरणमपि संभाव्यते, कासितादिनिरोधे सति । हाणामित्यर्थः। तथा च शकटादीनां खरिमतविराधितानामक्ष. तथा-मामशकादयश्च कासितादिसमुद्भवपवनश्लेष्मादिनिहता वेलिकादिनोत्तरकरणं क्रियत इति गाथार्थः ॥ १ ॥ मरिष्यन्ति, जृम्जिते चा बदनप्रवेशं करिष्यन्ति; ततो हस्तः अधुना प्रायश्चित्तकरणेनेति सूत्रावयवं ब्याचिख्यासुगद
अग्रतो दीयते इति, यतनेयमिति गाथार्थः । २०३॥ पावं दिइ जम्हा, पायच्छित्तं ति जन्नई तेणं ।
आह-निश्वसितेनेति सूत्रावयवो न व्याख्यात इति किमत्र पारण वा वि चित्तं, विसोहई तेण पच्छित्तं ॥ २०॥
करणम ? । उच्यते-उच्छ्रसितेन तुल्ययोगौमत्वादिति । पापं कर्मोच्यते, तत्पापं चिनत्ति यस्मात्करणात् प्राकृत शैल्या |
इदानीमुझारितेनेत्यादिसूत्रावयवं ब्याचिण्यासुराह"पायच्चित्तं ति"एयते तेन कारणेन । संस्कृते तु पापंचिन-1 वायनिसग्गुग्गारे, जयणा सदस्स नेव य निरोहे । तीति पापच्चिदुच्यते । प्रायशो धा चित्तं जीयं शोधयति कर्मम
उग्गारे वा हत्थे, भमनीमुच्छासु अनिवसे ॥ ३०४ ।। लिनं विमलीकरोति तेन कारणेन प्रायश्चित्तमित्युच्यते । प्रायो बाहुल्येन चित्तं स्वेन रूपेण अस्मिन्सति भवतीतिप्रायश्चित्तम। घातनिसर्ग उक्तस्वरूपः, समारोऽपि । तत्रायं विधिः यतना शप्रायोग्रवण संवरादेरपि तथाविधचित्तसद्भावादिति गाथार्थः ॥ ब्दस्य क्रियते न निसृष्टं मुच्यत इति । (णेव य णिरोहे सि ) अधुना "विसोहीकरणेन"इत्यादिसूत्रावयवं
नैव च निरोधः क्रियते, असमाधिभाबादेव । उकारे या हस्तो. व्याचिख्यासयाऽऽद
ऽन्तरं दीयत इति । (भमलीमुच्छासु अनियसे त्ति) भ्रमीमू
योश्च निवेशे मा सहसा पतितस्यात्मविराधना भविष्यतीदब्वे जावे अदुहा, सोही सद्धं च इकमिकं तु। तिगाथार्थः ॥ २०४॥
१०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org