________________
(३५३) कविहसिय अनिधानराजेन्षः।
कस कविहसिय-कपिहसित-न० नभास विकृतिरूपस्य वानरमुख- | तोविकारविशेषाः इत्यर्थः । उक्तं च " बाह्यार्थालम्बनो वस्तुसशस्य अट्टाहासे, व्य० ७ ० । औ० । श्रा० चू । नि०. विकारो मानसो भवेत् । स भावः कथ्यते सद्भि-स्तस्योत्कर्षों चू०। आव० । आकस्मानभसि ज्वअद्भीमशब्दे, जी। रसः स्मृतः " | काव्येषूपनिवद्धा रसा काव्यरसाः । वीरशृङ्गाकवाय-कपोत-पुं० स्त्री० पारावते, पिं० विपा । उपासच रादिषु रसेषु,। त्रिधा गृहकपोतवनकपोतचित्रकपोतनेदात, वाचः।
से किं तं एवनामे पवनामे व कबरसा पलसा तंजहा कबोयकरण-कपोतकरण-न० कपिञ्जलानुहिश्य यत्र किश्चित् | “वीरो सिंगारो अ-स्तुभ रोदो अ होइ बोकव्यो। क्रियते तथा यत्र स्थाप्यते तस्मिन् स्थाने, प्राचा० २ भु। वेलणओ बीभच्छो, हासो कलणो पसंतो अ॥ (अनु०) कोयपरिणाम-कपोतपरिणाम-त्रि० कपोतस्येव पक्तिविशेष
(वीरादिशब्देषु व्याख्या) स्येव परिणाम प्राहारपरिपाको येषां ते कपोतपरिणामाः। श्रा- | साम्प्रतं नवानामपि रसानां संक्षेपतः स्वरूपं कथयन्नुपसरनाह हारपरिपाकसक्कोदरामिषु, कपोतस्य हि जठराग्निः पाषाणल- एए नवकबरसा, बत्तीसा दोसविहिसमुप्पामा । वानपि जरयतीति (जन) श्रुतिः, तं० । प्रभ० । जी०।
गाहाहि मुणेअव्वा, हवंति मुचा व मीसा वा ।। २० ।। कबोयसरीर-कपोतशरीर-न० कपोतकदेदे, कूष्माएमफले, च
सेत्तं नवनामे। "खेतीए गाहावतीए मम प्रधाए दुवे कवोयसरीरा वक्खमिया
एते नव काव्यरसा अनन्तरोक्तगाथाभिर्यथोक्तप्रकारेणैव मुतेहि णो अहो दुवे कवोया" सिंहानगारं प्रति वीरजिनः इत्यादेः णितव्या ज्ञातव्याः । कथंभूताः "श्रलियसुवधायजणय, निरत्थभूयमाणमेवार्य केचिन्मन्यन्ते । अन्ये त्याहुः कपोतकः पक्तिविशे- यमुवत्थयंचयं हल" मित्यादयोऽत्रैव वदयमाणाः। यद्वा त्रिषस्त वे फले वर्णसाधातू ते कपोते कूष्माण्डे हस्खे कपो.
शत्सूत्रदोपास्तेषां विधिर्विरचनं तस्मात्समुत्पन्नाः । इदमुक्त भतके तेच ते शरीरेच वनस्पतिजीवदेहत्वात् कपोतकशरीरे ।
वत्यलीकतालक्षणो यस्तावत् सूत्रदोष उक्तस्तेन कश्चिद्रसो अयवा कपोतकशरीरे इव धूसरवर्णसाधादेव कपोतकशरीरे | निष्पद्यते यथा “ तेषां कटतटभ्रष्ट-गजानां मदविन्मुनिः। प्राव कूष्माण्डफसे एव ते उपस्कृते संस्कृते, भ० १५ २०१०।। र्तत नदी घोरा, हस्त्यश्वरथवाहिनी" ॥१॥ इत्येवं प्रकार कवोल-कपोल-पुं० सौ कप्-श्रोलच्. गरडे, गवे, उपा०
सूत्रमलीकतादोषदुष्टं रसश्चायमद्भुतः ततोऽनेनालीकतालक्षणेन २० । “पीणमंसमकवोसदेसभागा" पीनौ पुष्टौ यतो मां- सूत्रदोषणाद्भुतो रसो निष्पन्नस्तथा कश्विास उपपातलक्षणेन सलौ उपचिती कपोललवणी देशभागौ मुखावयवी येषां ते, सूत्रदोषेणानिवर्तते यथा समव प्राणिति प्राणी, प्रीतेन कुपितेन जं० २ वकः । औ०।
च। चित्तैर्विपक्षरक्कैश्च, प्रीणिता येन मार्गणा' इत्यादिप्रकारं सूत्र कच-काव्य-न० कवेरनिप्रायः काव्यम् । रस्ये, अनु० । कवेः परोपघातलकणादोषदुष्ट वीररसवायम् । ततोऽनेनापघातलभृगपुत्रस्यापत्त्यं यम्-शुक्रे, अमरः । कवेरिदं य कविसंबन्धि- कणेन सूत्रादोषेण वीररसोऽत्र निर्वृत्त इत्येवमन्यत्रापि यथासंजनि, कत्-वर्णने, स्तुतौ, च। कर्मणि-एपत् । वर्णनीये, स्तुत्ये, च
वं सूत्रदोषविधानाद्रसनिष्पत्तिर्वक्तव्या प्रायो वृत्ति चाश्रित्यैवमुनिका स्त्रियां टाए शारिवादौ तु काव्यशब्दस्य यअन्तस्यैव ग्रह
तं तपोदानविषयस्य वीररसस्य प्रशान्तादिरसानां च क्वचिदणात् ततः स्त्रियां कीन् । कवेः कर्म भ्यम्-कविकृद्गद्यपद्यात्मके
वृत्तादिसूत्रदोषानन्तरेणापि तिष्पत्तेरिति । पुनः किंविशिष्टा प्रन्ये, वाच ।
अमी जवन्तीत्याह (हवंति सुका वा मीसा धत्ति) शुका वा चबिहे कव्वे पपाते तंजहा गजे पज्जे कत्थे गेये। ।
मिश्रा वा जवन्ति क्वचित्काव्ये शुद्ध एक एव रसो निष्पद्यते
कचित्तु व्यादिरससंयोग इति भाव इति गाथार्थः।अनु०३४१पत्र कएथ्य चैतनवरं काव्य ग्रन्थः गद्यमच्छन्दोनिवर्क शत्रपरिशाध्ययनवत् पy छन्दोनिवर्क विमुक्ताध्ययनवत् । कथायां
कव्वलिंग-काव्यलिङ्ग-न० हेतोर्वाक्यपदार्थतेति लक्विते असाधु कथ्यं ज्ञाताध्ययनवत् । गेयं गानयोग्यम् । इह गद्यपद्या- थाऽलङ्कारमेदे, प्रति०१७ पत्र। म्तीवेऽपीतरयोः कथा गानधर्मविशिष्टतया विशेषो विवक्षित कव्वसत्ति-काव्यशक्ति-स्त्री० एकोनविंशतितमायां स्त्रीकनाइति । स्था०४०४०।" णट्टविही णामयविही, कब्ब- याम, कल्प। स्स चउब्धिहस्स अप्पत्ती। संखेवमहाणिहिम्मि, तुडियंगाणं कन्वर-कर्वर-पुं० चित्रे, शा० अ०। आचा० । शबबे, त्रि० । च सम्वेसिं " स्था०ए ठा०।।
स्था० ५ ग० ३ उ०। कन्चइत्त-काव्यवत्-त्रि० काव्य-मतुप्-“प्रास्विल्लोद्वालवन्तम
कव्वुरय-कर्वरक-पुं० षोमशे सप्तदशे वा महाग्रहे, “दो कब्यु. न्तेत्तेरमणामतोः ।।।५ए । इति मतुपः स्थाने इत्तादेशः रया" स्था० २ ० ३ ० ० प्र० ज०। कल्प। काव्यविशिष्टे, प्रा०।
कस-कश-पुं० त्रासजनकायाम, (उत्त० १०) चर्मयष्टि कब्बड-कट-न० कर्व-अट-क्षुल्लकप्राकारवेष्टिते, अभितः पर्व
कायाम, प्रश्न० आश्र०१द्वा० । उत्त। वृते, जं० २ वक्व० । महाक्षुषसन्निवेशे, दश० १ चूवि०। कर्वट
कष-पुं० न० कष-अच् । कष शिषेति दएमकधातुर्दिसार्थः। जनावासे कुनगरे, उत्त० ३० अ०। स्था० । रा० । प्रश्न० ।
कपम्ति कष्यन्ते च परस्परमस्मिन् प्राणिनः इति कषः। कर्म०कल्प० । औ० । का० । आचा। अनु० । जकातद्वासिनि जने,
१क01 श्रा० म० प्र०ा प्रवः । आचा। कष्यतेऽस्मिन् प्राणी च त्रि०। कबाडी, उत्त० ३०१०।
पुनः पुनरावृत्तिभावमनुन्नवति कषोपलकष्यमाणकनकवदिति कलरस-काव्यरस-पुं० कवेरभिप्रायः काव्य रस्यन्ते अन्तरा
कषः । कपति हिनस्ति "पुंसि संझायां घःप्रायेण" ।३।३।११८ स्मनाऽनुभूयन्ते इति रसास्तत्सहकारिकारणनिधानोगताश्चे- तिप्रायग्रहणान् घः। अन्यथा हलन्तत्वासश्चेति घञ् स्यात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org