________________
(३६) करण अभिधानराजेन्डः।
करण (वमा इत्यादि ) वर्णादिका इति रूपरसगन्धस्पर्शास्ते यदा वादिलब्धिकलापसंबन्धस्तं धारयन्तीत्यनेकयोगधरास्तेषां परेषामपरेषां वा स्वरूपादीनां मिलन्ति ते वर्णादिमेलका वि- प्रभाषितमिति सूत्रकृताङ्गाऽपेक्षया नपुंसकता । साधवश्चात्र ससाकरणम् । ते च मेलकाः स्थिरा असंख्येयकालावस्था- गणधरा एव गृह्यन्ते तदुद्देशेनैव भगवतामर्थप्रभाषणादिति । यिनोऽस्थिराश्च क्षणावस्थायिनः। संध्यारागार्मेन्द्रधनुरादयो ततोऽर्थ निशम्य गणधरैरपि वाग्योगेनैव कृतं तच्च जीवस्य भवन्ति । तथा छायात्वेनातपत्वेन च पुजलानां विस्रसापरि- स्वाभाविकेन गुणेनेति । स्वस्मिन् भावे भवः स्वाभाविकःप्रा. णामत एव परिणामो भावकरणम् । स्तनप्रच्यवनानन्तरं दु- कृत इत्यर्थः प्राक़तभाषयेत्युक्तं भवति न पुनः संस्थ ग्धादेश्व प्रतिक्षणं कठिनाम्लादिभावेन गमनमिति ॥ १५॥ लिदापप्रकृतिप्रत्ययादिविकारविकल्पनानिष्पन्नयेति ॥१६॥ सांप्रतं श्रुतज्ञानमधिकृत्य मूलकरणाऽभिधित्सयाऽऽह ।
पुनरन्यथा सूत्रकृद् निरुक्तमाह । मूलकरणं पुण सुते, तिविहे जोगे सुन्नासुभकाणे।
अक्खरगुणमतिसंघा-यणाए कम्मपरिसामनाए य । ससमयसुएण पगयं, अज्झवसाणेण य सुहेणं ॥१५॥
तदुनयजोगेण कयं, सुत्तमिणं तेण मुत्तगडं ॥२०॥ (मूलेत्यादि ) श्रुते पुनः श्रुतग्रन्थे मूलकरणमिदं त्रिविधे |
(अक्सरेत्यादि ) अकराणि अकारादीनि तेषां गुणोऽनन्तगयोगे मनोवाकायलक्षणे व्यापारे शुभाशुभे च ध्याने वर्तमान
मपर्यायत्वमुच्चारण वाऽन्यथाऽर्थस्य प्रतिपादयितुमशक्यत्वात् ग्रंन्धरचना क्रियते । तत्र लोकोत्तरैःशुभाशुभभ्यानावस्थितै
मतेर्मतिमानस्य संघटना अक्षरगुणेन मतिसंघटना भावश्रुतस्य प्रैन्थरचना विधीयते लोके त्वशुभध्यानाश्रितैर्ग्रन्थग्रन्थनं क्रि
कव्यश्रुतेन प्रकाशनमित्यर्थः । अक्षरगुणस्य वा मत्या बुध्या संयत इति लौकिकग्रन्थस्य कर्मयन्धहेतुत्वात् कर्तुरशुभध्यायित्वमवसेयम् इह तु सूत्रकारस्य तावत्स्वसमयेन शुभाध्य
घटना रचनेति यावत् तयाऽक्करगुणमतिसंघटनया । तथा कबसायेन च प्रकृतं यस्मासणधरैः शुभध्यानावस्थितैरिदमङ्गी
मणां ज्ञानावरणादीनां परिशाटना जीवप्रदेशेज्यः पृथक्करणकृतमिति ॥१६॥ तेषां च ग्रन्थरचना प्रति शुभध्यायिनां कर्म
रूपा तया च हेतुभूतया सूत्रकृताङ्गं कृतमिति संबन्धः । तथाहि द्वारेण योऽवस्थाविशेषस्तदर्शयितुकामो नियुक्तिकृदाह ।
यथा यथा गणधराः सूत्रकरणायाद्यमं कुर्वन्ति तथा तथा लिइअणुजावे बंधण-निकायणनिहत्तदीहहस्सेसु ।।
कर्मपरिशाटना प्रवति यथा यथा च कर्मपरिशाटना तथा तथा
ग्रन्थरचनायोद्यमः संपद्यत इति एतदेव गाथापश्चान दर्शयति संकमउदीरणाए, उदये वेदे उवसमे य ॥१७॥
(तदुभयोगेनेति ) अक्करगुणमतिसंघटनायोगेन कर्मपरिशाट"ठिन इत्यादि " तत्र कर्मस्थितिं प्रति अजघन्योत्कृष्टस्थिति- नायोगेन च यदिवा वाग्योगेन मनोयोगेन च कृतमिदं सत्र तेन भिर्गषधरैः सूत्रमिदं कृतमिति । तथाऽनुभावो विपाकस्तद- सूत्रकृतमिति, सूत्र०१थु०१ अ० श्ह "करणेजएयअंते" इपेक्षया मन्दानुभावैस्तथा बन्धमङ्गीकृत्स्य शानावरणीयादिप्रक- | त्यादिगाथायाः समनन्तरं "नाम ग्वणादविए" इत्यादिका बतीर्मन्दानुभावा बध्नद्भिस्तथाऽनिकाचयद्भिरेवं निधत्ताव- यो गाथा नियुक्ती रश्यन्ते ताश्च नाघ्यकारण प्रक्वेपरूपत्वास्थामकुर्वद्भिस्तथा दीर्घस्थितिकाः प्रकृतीर्लघीयसीजनयद्भि- दिना केनापि कारणेन प्रायो न लिखिताः केवलं तदर्थ एव स्तथोत्तरप्रकृतीबध्यमानासु संक्रामयद्भिस्तथोदयवां कर्म- नायगाथाभिलिखितस्तदत्र कारण स्वधियाऽन्यूह्यमिति । तदेणामुदीरणां विदधानैरप्रमत्तगुणस्यैस्तु सातासातायूंप्यनुदी- वं व्याख्यातं “करणे भए अंते" इत्यादिगाथायाः करणारयद्भिस्तथा मनुष्यगतिपञ्चेन्द्रियजात्यौदारिकशरीरतदङ्गो- क्वणम् । करणं चेह सामायिकस्यैव प्रस्तुतं करोमि नदन्त !सापानादिकर्मणामुदये वर्तमानैस्तथा वेदमङ्गीकृत्य पुंवेदे सति मायिकमिति संबन्धादतस्तदेवं सामायिककरणमप्युत्पन्नविनेतथा (उवसमेत्ति) सूचनात्सूत्रमिति क्षायोपशमिकाभावे यवर्गव्युत्पादनार्थ सप्तभिरनुयोगद्वारैः। कृता विशे०६७२ पत्र. । वर्तमानैर्गणधारिभिरिदं सूत्रकृताङ्गमन्धितमिति ॥१७॥ (कृतादिभिः पुनर्निरूपणं सामाइकशब्दे कारयिष्यते) इदाणि साम्प्रतं स्वमनीषिकापरिहारद्वारेण करणप्रकार- करणं कति विहं ति (दारं) प्रायदियस्य चउव्विहं तंजधा उद्देमभिधातुकाम आह ।
सणाकरणं वायणाकरणं समुसणाकरणं अणुयाकरणं सिसे सोऊण जिणवरमतं, गणहारी कान तक्खोवसमं । । विहु उद्दिसिज्जमाणकरणं चश्नमाणकरणं अपविजमाणअफवसाणेण कयं, सूतमिण तेण सूयगमं ॥१॥
करणं दारम् ।
दएमकः। "सोऊणेत्यादि" श्रुत्वा निशम्य जिनवराणां तीर्थकराणां मतमभिप्रायं मातृकादिपदं गणधरैर्गीतमादिभिः कृत्वा तत्र प्र
कइविहाणभंते ! करणे परमत्ते गोयमा ! पंचबिहे करणे न्थरचने क्षयोपशम तत्प्रतिबद्धं कर्म क्षयोपशमाहत्तावधान- पम्पने तंजहा दबकरणे खेत्तकरणे कालकरणे भावकरिति भावः । शुभाध्यवसाये च सता कृतमिदं सूत्रं तेन सू- रणे गरइयाणं ते ! कइविहे करणे पपत्ते गोयमा पंचप्रकृतमिति ॥१८॥
विहे करणे पप्मत्ते तंजहा दव्वकरणे जाव जावकरणे एवं इदानी कस्मिन् योगे वर्तमानस्तीर्थकृद्भिर्भाषितं कुत्र
जाव वेमाणिया । काविहाणं ? भंते ! सरीरकरणे पापत्ते वा गणधरैर्लन्धमित्येतदाह ।
गोयमा! पंचविहे सरीरकरणे परमत्त जहा ओरालिय-- बइजोगेण पत्नासिय-मणेगजोगंधराण साहर्ण । तो वयजोगेण कयं, जीवस्स सनावियगुणेण ||१६||
सरीरकरणे जाव कम्मा सरीरकरणे एवं जाव वेमाणिया "वाजोगेत्यादि" तत्र तीर्थकृद्भिः क्षायिकशानवर्तिभिर्वा
जस्स जइ सरीराणि कविहोणं जते ! इंदियकरणे पसत्ते योगेनार्थः प्रकर्षेण भाषितः प्रभाषितो गणधराणां ते च न |
गोयमा ! पंचविहे पपत्ते तंजहा सोइंदियकरणे जाव फाप्राकृतपुरुषकल्पाः किं त्वनेकयोगधराः। तत्र योगः क्षीरा सिंदियकरणे एवं जाव वमाणिया जस्स जा इंदियाइं एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org