________________
करण
पर्यायापेकया तथा जवनमभिप्रेतं व्यकरणे तु व्यस्यैव तथा तोत्पादयति कमतापेक्षयेति विशेषः ।
उक्तं च 'अपरपश्रोगजं जं, श्रजीवरूपादि पज्जया वत्थं । तमजीवभावकरणं तप्पाणावक्वं ॥
को दविस्साकरणाउ, विसेसो इमस्स ण भणियं । घट पज्जवविक्खाए, दव्वष्ठियनयमयं तं च" इति गाथार्थः ॥ ननु तर्हि व्यवित्रसाकरणादस्य को भेद इत्याशङ्कयाह । (तप्पज्जायपणावेक्खति ) तेषामजीवानां पर्याया रूपादयस्तपर्यायास्तेषामप्राधान्येन विकणं तत्पदार्पणं तस्थायेका यत्र तत्पर्ययार्पणापेक्रम् । इदमुक्तं भवति । पूर्व द्रव्यप्राधानिसाकरणमि तु रूपादिपर्यायान्यमपे क्ष्यैतदेव जावकरणामभिहितमिति इदं च 'तप्पज्जायपणात्रेक्ख' मित्यनेन दत्तमप्युत्तरमनवगच्छतः परस्य मतमाशङ्कयाह । को दव्यं समाकरणाउ विमेसा इमस्स नए भणियं । इह पज्ञायाक्खा, दव्यडियनयमयं तं च ॥ गतार्था । अयाजीयकरणमाह ।
इह जीवभावकरणं, सुयकरणं सुयाजिहाणं च । करणं वियझोपसोउत्तरं चैव ॥
(३६० ) अभिधानराजेन्द्रः ।
वावद्धं च पुणो, सत्यासत्योत्रए सभेया उ । एके सदनिसी-हकरणभेयं मुणेपव्वं ॥ जीवस्य जावो जीवभावस्तस्य करणं जीवनावकरणं तच द्विविधं श्रुतज्ञानभावकरणं मोलामा मोनानाकरणं चेत्यर्थः । आह ननु यथा श्रुतज्ञानं जीवस्य नावस्तथा शेज्ञानान्यपि विद्यन्ते ततो मत्यादिज्ञानभावकरणमपि कस्मानोक्तम् । सत्यं किंतु यथा परायत्तत्वाद् गुरुपदेशादिना श्रुतशानं क्रियते नैवं शेषशानानि तेषां स्पाचरणायोपज्यां स्वत एव जायमानत्वादेवं सम्पादयोऽपि जीवभावानेका स्मरायतास्तेषां नरकादिप्यन्ययाभावादिति । तानक रणमपि द्विचिकिकं लोकोत्तरं पुनरद्विधा बद बरूं च । तत्र गद्यपद्यरूपतया रचितं बद्धम् । इदं च शास्त्रो पदेशरूपं भवति यत्पुनरशास्त्रोपदेशरूपं कण्ठादेव स्तूयते तदबरूम् । इदं च बद्धं च एकैकं द्विधा भवति शब्दकरणं निशीथकरणं चेति ।
अथ शब्दकरणस्य निशीथकरणस्य च व्याख्यानमाह । उचीच सदकरणं, पगासपाठं च सरविसेसो वा । गूढतं तु निर्स रहस्मृनत्यमहवा जं ॥
( उत्तीउ सद्दकरणंति ) उक्तिविशेषः शब्दकरणमथवा प्रका शप शब्दकरणं यदि वा उदात्तादिस्वरविशेषः शब्दकरणमु च्यत इति । गूढो गुप्तोऽनवगम्यमानोऽर्थोऽस्य तद्गुढार्थ पुननिशीथकरणमुच्यते । अथवा यहस्यसूत्रार्थे तन्निशीथक रणमुच्यते यथा निशीथाध्ययनं रहस्पमप्रकाश्यं सूत्रमर्थ श्च यस्य तहस्यसूत्रार्थमिति समासः ।
किं पुनस्ती किक लोकोत्तरं या मित्याह । लोए अणिवद्धाई, अनिडियपच्चड्डियाइँ करणाई | पंचादेसाई, मरूदेवाईक उतरिए ||
लोके अनिवान्युपदेशमात्ररूपाणि न पुनः शास्त्रविद्धानि मवानां करणविशेष निकादित्यादीनि पानि लोफेसरे स्वनयानि पञ्चान्यदेशानां योनि (म
Jain Education International
करण
देवा) मग्यादेश आदी येषां तानि मरुदीन पञ्चादेशशतानि यथा अत्यन्तस्थावरा श्रनादिवनस्पतिकायाडुनृत्य मरुदेवी प्रथम जनमाता सिद्धेति । वक्तं "उसीस करणामित्यादि" तत्र प्रेयं परिहारं चाह ।
भावकरणादिगारे, किमिदं सराकरणं । भाइ तत्थ विभावो, विवक्खि तव्विसिहो उ ॥ महिनावकरणाधिकारे किमस्तुनेन शब्दादिव्यकरणोपन्यासेन श्रादिशब्दगतानकद संग्राहकः भष्यतेोत्तरं तथापि शब्दयकरणे भाव एव भावभूतमेव विहितं कथंभूतो भावस्तद्विशिष्टः शब्दविशिष्टः । श्रयमभिप्रायः प्रकाशपावादि के शब्दकरणेऽपि न केवलं शब्द एव विवचितः किं तु यतस्य कारणरूपं कार्यरूपं च भावतं तदेव शब्दविशिष्टमिद विवमित्यदोष इति इतरणम
अथ नोकरणमाह ।
नोमुयकरणं दुहिं गुणकरणं कुंभणाभिदाणं च । गुणकरणं तवसेजम करणं मुवृत्तरगुणं वा ।। जो शब्दस्य सर्वनिषेधवचनातयतिरिक्तं यत्तपःसंयमा दिरूपस्य जीवनायस्य करणं तस्रोतभावकरणमत द्विविधं गुणकरणं तथा (जुंजणाभिहाणं ति) युज्यन्त इति योगामनःप्रनृतयस्तेषां यत्करणं यद्योजनाभिधानं करणमिति तत्र गुणकरणं तपःसंयमयोः करणम् । अथवा मूलगुणकरणमुत्तरगुणकरणं व गुणकरणमुच्यत इति । अथ योगकरणव्याख्यानमाह ।
मायकायकिरिया पनरसविदा उ जुजा करणां । सामाश्यकरणमिणं, किं नामाईण होला । सत्यादिभेदततुर्विधं मनः चतुर्विधं वचनमोदारिक मिश्रादिनेदात्सप्तविधः कायः इत्येवमेतत्क्रियाऽपि पञ्चदशविधा योजना करणत्वेनावगन्तव्या तदेवमवसितं भावकरणम् । तदवसाने चोकं नामादिभेदतः षड्विधमपि करणमिति, विशे० । श्र० म० द्वि० । उत्त० । श्राव० ।
प्रकारान्तरेण भावकरणप्रतिपादनायाह । जावे पयोगीसम, पयोगसामूलउत्तरे देव | उत्तरकम जो बच्चादी जोणाई ॥ १४ ॥ (भावे पओगेत्यादि) भावकरणमपि द्विधा प्रयोगविस्वसामेदात् । तत्र जीवाश्रितं प्रायोगिकं मूलकरणं पञ्चानां शरीराणां पर्याप्तिस्तानि हि पर्याप्तिनामकर्मोदयादौदायिके भावे वर्त्तमानो जीवः स्ववीर्यजनितेन प्रयोगेण निष्पादयति । उत्तरकरणं तुगाथापश्चाद्धेनाह। उत्तरकरणं क्रमधुतयौवन वदिचतूरूपम त क्रमकरणं शरीरनिष्पत्युत्तरकालं बालयुवस्थचिरादिक्रमेणोतरोत्तरोऽवस्थाविशेषः करणं तु व्याकरणादिपरिज्ञानरूपोऽवस्थाविशेषोऽपरकलानां परिज्ञानरूपश्चेति । यौवनक रणं कालकृतो वयोऽवस्थाविशेषो रसायनाद्यापादितो वेति । तथा वर्णगन्धरसस्पर्शकरणं विशिष्टेषु भोजनादिषु सत्सु यविशिष्टचांद्यापादनमित्यतश्च पुलविपाकित्वादीनामजीवाश्रितगपि द्रष्टव्यमिति ॥ १४ ॥
इदानीं वित्रसाकरणमभिधित्सयाऽऽह | वादिया या दिएस जे केइ वीससा मेला | ते हुंति थिरा अधिरा, बायात मादी || १५ ।।
For Private & Personal Use Only
www.jainelibrary.org