________________
कम्म
अभिधानराजेन्द्रः। वारि उदयस्थानानि तद्यथा पञ्च षट् सप्त अनौ तत्र प्रत्याख्या- संप्रति मिथ्यादृष्ट्यादीन्यधिकृत्य दशादिप्येकपर्यवसानेषु नावरणसंज्वनक्रोधादीनामन्यतमौ द्वौ क्रोधादिको त्रयाणां वेदा- भङ्गसंख्यानिरूपणार्थमाह । नामन्यतमो वेदः द्वयोर्युगयोरन्यतरयुगप्रमिति पञ्चानां प्रक- एकगछमिकियारि-कारस एकारसे व नव तिन्नि। तीनामुदयो देशविरतस्य कायिकसम्यहरोपशमिकसम्यम्हणे.
एए चउवीसगया, बारगं पंच एक्कम्मि ।।५।। - जयति । अत्रैका भङ्गकानां चतुर्विंशतिस्ततो नये वा जुगु
इह दशादीनि चतुरन्तानि उदयस्थानान्यधिकृत्य यथासं. प्सायां वा वेदकसम्यक वे चा प्रक्रिप्ते षष्मामुदयः अत्र तिनः।
रूयमेकादिसंख्यापदयोजना कर्तव्या सा चैवं दशोदये एका चतुर्विदातयः । तथा तस्मिनेव पञ्चके भय जगुप्सयोर्यद्वा जगु
चतुर्विंशतिः नवोदये षट् । तत्र मिथ्यादृष्टौ तिम्रः सासादने सावेदकसम्यक्वयोरथवा भयवेदकसम्यवन्ययोयुगपतित
मिथे अविरते च प्रत्येकमेकैका। श्रष्टोदये एकादश । तत्र मियो सप्तानामुदय. अत्रावितिधनुर्विदातयः । तथा तस्मिन्नेव ]
ध्यादृष्टौ अविरते च प्रत्येक तिनःतिस्रः । सासादने मिश्रेच पश्चके भयजुगुप्सयोर्वेदकसम्यक् च यगपत प्रविष्यानामु
प्रत्येकं देवे। देशविरतौ चैका । सप्तोदये चैकादश । तत्र मिथ्यादयः अत्रका चतुधिशतिर्भकानां समस्यया देशधिरतेऽपो
ही सासादने मिश्रे प्रमत्ते अप्रमते च प्रत्येकमेकैका । अबिचतुधिशतयः । तथा विरते कायोपशमके प्रमत्त चेत्यर्थः विरतो
रतो देशविरते च प्रत्येकं तिस्रः तिनः । षडदये । एकादश । हिश्रेणेरधस्ताद्वर्तमानः कायोपभिका विरत ति व्यन्हियते
तत्राविरतसम्यग्दृष्टौ अपूर्वकरणे च प्रत्येकमेकैका देशविरते ततश्च प्रमत्ते अप्रमत्ते च प्रत्येक चतरादीनि मनपर्यन्तानि च
प्रमत्ते प्रत्येक तिस्रः अप्रमत्ते च प्रत्येकं तिस्रः तिम्रः पञ्चकोस्वारि उदयस्थानानि जम्न नद्यधः चतनः पन्च षट सप्त ।
दये नव । तत्र देशविरते एका प्रमत्ते अप्रमत्ते च प्रत्येक तत्र कायिकसम्यारोपशामकसम्यादृष्टेवा प्रमत्तस्याप्रमत्त-|
तिम्रः तिस्रः अपूर्वकरणे द्वे चतुरुदये तिस्रः । प्रमत्ते अप्रमत्ते म्य च प्रत्येक संञ्चामक्रोधादानामन्यतमः एकः क्रोधादिः त्र
अपूर्वकरणे च प्रत्येकमेका । एते व अनन्तरोक्ता एकादिकाः याणां वेदानामन्यतमो वेद योगायोरन्यतरतू युगलमिति
संख्याविशेषाश्चतुर्विंशतिगताश्चतुर्विशतिसंख्याधायिका पता चतसृणां प्रकृतीनामुदयः । अत्रैका चतुविशतिर्भकानां ततो
अनन्तरोक्तचतुर्विंशतयो ज्ञातव्या इत्यर्थः । पताश्च सर्वसंजये वा जगप्सायां वा वेदकसम्यक्त्वे वा प्रक्प्तेि पञ्चा-1
स्यया द्विपञ्चाशत् द्विके द्विकोदये भङ्गा द्वादश एकादये पश्च। नामुदयः अत्र तिनः चतुर्विशतयो नङ्गकानाम् । तथा तस्भि
पते च प्रागेव भाविताः। श्रेव चतुष्के भयजुगुप्सयोर्जुगुप्मारकसम्यक्त्वयोरथवा जय
संप्रत्येतेषामेव भङ्गानां विशिष्टतरसंख्यानिरूपणार्थमाह । वेदकसम्यक्त्वयोयुगपत्प्रकिप्पयोः षामामुदयः अत्रापि तिम्रश्चनुविंशतयः । तथा तस्मिन्नेव चतुष्के जयजुगुप्सायेदकसम्यक्त्वेषु
बारस पणसट्ठिसया, उदयविगप्पेहिं मोहिया जीवा । युगपत प्रतिमेष समानामुदयः अत्रैका चतुर्विशतिर्भकानां
चलसीई सत्तुत्तरि, पयविनसएहि विसोया ॥५३॥ सर्वसंख्यया प्रमत्तस्याप्रमत्तस्य च प्रत्येकमष्टावष्टी चतुर्विंश- इह दशादिषु चतुःपर्यवसानेषु उदयस्थानेषु भङ्गकानां द्वि. तयः ( छथ पुर्वाम्म ) अपूर्वकरणे चमुरादीनि षटपर्यनानि पञ्चाशचतुर्विंशतयो लब्धास्तता द्विपञ्चाशत् चतुर्विशल्या त्राणि उदयस्थानानि तद्यथा चतस्रः पञ्च पद तत्र संज्वलन- गुण्यते गुणितायां च सत्यां द्विकोदयभा द्वादश क्रोधादानामन्यतम एकः क्रोधादिःत्रयाणांवेदानामन्यतमोबेदः एकोदयभङ्गाः पञ्च प्रक्षिप्यन्ते ततो द्वादश शतानि दयोयुगलयोरन्यतायुगलमित्येतामां चतसृणां प्रकृतीनाम- पञ्चष-यधिकानि भवन्ति एतैरुदयविकल्पैर्यथायोगं सर्वे दयोऽपूर्वकरणे ध्रुवः अत्रका चतुर्विशतिर्भकानां ततो भये संसारिणो जीवा मोहिता मोहमापादिता विझयाः । संप्रति वा जुगुप्मायां पञ्चानामुदयः अत्र द्वे चतुर्विशती भङ्गका- पदसंख्यानिरूपणार्थमाह (चुलसीसत्तुत्तरित्ति) इह पदानि नाम । मयजुगुप्सयोयुगपत् प्रक्षिप्तयोः पासामुदयः अत्रैका नाम मिथ्यात्वं प्रत्यास्यानक्रोधः अप्रत्याख्यानावरणक्रोधः श्त्येभड़कानां चतुर्विशतिःसर्वसख्यया अपूर्वकरण चतश्चतुर्वि- वमादीनि ततो वृन्दानां दशाद्युदयस्थानरूपाणां पदानि पदवृशतयः अनिवृत्तिबादरे पुनरेको द्वौ वा उदयांशी उदयभेदी न्दानि आर्यत्वात राजदन्तादिषु मध्ये पाठाभ्युपगमाद्वा वृन्दउदयस्थाने इत्यर्थः अत्र चतुर्णी संज्वलनानामन्यतम एकः शब्दस्य परनिपातः । तेषां सप्तसप्तत्यधिकचतुरशीतिशतसंक्रोधादिः प्रयाणां वेदानामन्यतमो घेदः इति द्विकोदयः । अत्र ख्यमोहिताः संसारिणो जीवा विझेयाः । एतावत्संख्यानिः त्रिभिदेश्चतुर्भिः संज्वलनद्वादश भेदाः। ततो वेदोदयव्य- कर्मप्रकृतिनिः यथायोग मोहिता जीवा ज्ञातव्या इत्यर्थः । बच्छेदे एकादयः स च चतुर्विधबधे त्रिविधबन्धे द्विविध- अथ कयं सप्तत्यधिकानि चतुरशीतिशतानि पदानां भवन्ति बन्धे एकविधवन्धे च प्राप्यते । तत्र यद्यपि प्राक् चतुर्विधबन्धे नच्यते इह दशोदये दश पदानि दश प्रकृतयः उदय समागता चत्वारः त्रिविधबन्धे त्रयः द्विविधवन्धे द्वौ एकविधवन्धे एकः इत्यर्थः । एवं नवोदयादिवपि नवादीनि भायनीयानि ततो इति दश भङ्गाः प्रतिपादितास्तथाप्यत्र सामान्येन चतुखिो- दशोदयो दशनिर्गुण्यते जाता दश नवोदयः परिगणितो जाताकबधापेक्षया चत्वार एव भङ्गा विवच्यन्ते (पगं मुहमसरागे इचतुःपञ्चाशत् अष्टोदय एकादशनिर्जाता भपाशीतिः सप्तोबय इति ) सूक्ष्मसंपराये बन्धाभावे एक किट्टीकृतसंज्वलन- दय एकादशभिर्जाता सप्तसप्ततिः पादय पकादशतिर्जाता लोभं वेदयते अत्रैक पव भङ्गः एवमेकोदयभाः सर्वसंख्यया षट्पष्टिः पश्चकोदय नवभिर्जाताः पञ्चचत्वारिंशत् चतुरुदयश्चपञ्च । तथा शेषा उपरितना उपशान्तमोहादयः सर्वेऽप्यवे- त्रिनिगुणितो जाता हादश एते सर्वेऽप्येकत्र मील्यन्ते जातानि दकाः "भंगाणं च पमाण" मित्यादि तत्र मिथ्याश्या- द्विपञ्चाशदधिकानि त्रीणि शतानि । एतानि चतुशितिगुणिदिषु गुणस्थानकेषु उदयस्थानभङ्गानां प्रमाणं पूर्वोदिन पूर्वो- तानि अप्टचत्वारिंशदाधिकचतुःशतयुता-यष्टसहस्राणि प्राप्यन्त केन प्राक सामान्योक्तमोहनीयोदयस्थानचिन्ताधिकारोक्तन । इति चतुर्विशत्या गुण्यन्ते ततो द्विकोदयपदानि द्वादगगुणिताप्रकारेण कातव्यम् ।
नि चतुर्विंशतिः पकोदयपदानि पञ्च प्रतिप्यन्ते ततस्तेषु प्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org