________________
कम्म
( ३११ ) निधानराजेन्द्रः ।
पञ्चेन्द्रियतिर्यग्मनुष्यप्रायोग्यामे कोनत्रिंशतंभ बनतापर्या--- मैकेन्द्रियविकलेन्द्रिय पञ्चेन्द्रियतियग्मनुष्याणां देवनैरयिकाणां च चतुर्विशस्युयः पर्वताप दासकेन्द्रियाणां पचवित्यः पर्यातकेन्द्रियाणां देवरकाणां वैकियति म्मनुष्याणां मिथ्यादृष्टीनां षशित्युदयः पर्याप्तै केन्द्रियाणां पर्याप्तापर्याप्तविकलेन्द्रियतिर्यक् पञ्चेन्द्रियमनुष्याणां सप्तविंशत्युदयः पर्याद्रियाणां देवनैरधिकायां वैकियतियंमनुष्याणा मष्टाविंशत्युदयः एकोनत्रिंशदयश्च चिकन्द्रियतिपन्चे प्रियमनुष्याणां वैक्रियतिग्मनुष्य देवनैरयिकाणां चाशयः विकलेन्द्रियमनुष्याणां देवानामुद्योतवेद कानामेकत्रिंशदयः प विकतचेन्द्रियाणामुद्योतयेद कानम् । तथा दे यगतिप्रायोग्यामेकोन िबनतो मनुष्याविरतसम्पन्नदयस्थानानि पञ्च तद्यथा एकविंशतिः पतिरष्टाविंशति कोशिश आहारकसंघतानां वैयितानां च इमानि पञ्च उदयस्थानानि तद्यथा पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत् विशत् । असंयतानां संयतासंयतानां च वैक्रियं कुर्वतां मनुष्याणां त्रिंशद्वर्जीनि चत्वार्युदयस्थानानि । शिरकमा जयति पनि चेत् उच्यते संतामुक्त्वा अन्येषां मनु कुर्यामुयोदयानाया। सामान्येनैकोनत्रिशद्वन्धे सप्त सत्तास्थानान्यमूनि तद्यथा विनवतिः द्विनवतिरेकोननवतिः प्रष्टाशीतिः पशतिरशीतिद्रवतिपय सा
1
केन्द्रियचिकलेन्द्रियश्विन्वेन्द्रियाणामेकविंशत्युदर्त मानानां पञ्च सत्तास्थानानि तद्यथा द्विनवतिः श्राशीतिः षमशीतिरशीतिरहसति । एवं चतुवैिशतिपविशतिषशापि कम्यम् सप्तविंशत्यष्टाविंशत्ये कोन
कतिपनि पत्यार बयारि सत्तास्थानानि ज्ञावनीयानि । यथा त्रयोविंशतिबन्धकानां प्रागुक्ता । तथा अत्रापि कन्या मनुजयतिप्रायोग्यामे फोनविगतं बनता यद्रियतिर्यक्पचेन्द्रियाणां तिर्यग्गतिमनुष्यगतिप्रायोग्यं पुनर्वघ्नतां मनुष्याणां च स्वोदयस्थानेषु यथायोगं वर्तमानानामष्टसप्ततिवर्जीनि तान्येव चत्वारि सत्तास्थानानि वेदितव्यानि । देवनैरािणां तिर्यक्पञ्चेन्द्रिय मनुष्यगतिप्रायोग्यामेोनत्रिंश तं स्वस्यादयेषु वर्तमानानां द्वे द्वे सत्तास्थाने तथा द्विनवतिरपाशीतिय केवलं नैरस्य मिपाकरकर्मणो मनुष्यगतिप्रायोग्य मे कोनविंशतं यतः स्वोदयेषु प सु यथायोगं वर्तमानस्यैकोननवतिरेका व्यापततीशंक रनामसहितस्याहारचतुरहितस्यैव मिथ्यात्वगमनासंजयः " सभसंति व न मिच्छो " शति वचनात् ततस्त्रिनवतेराहारकचतुष्केपनी सत्येोमनचतिरेव तस्य सत्तायां यदेवप्रायोग्यको करनामसहित बनतः पुनरवि रतस्य सम्यन्नरेमनुष्यस्यैकविंशत्युदये वर्तमानस्य द्वे सत्तास्थाने तथा नगरेकोननवति एवं पवित शतिसप्तविंशत्याविंशत्ये कोनविंशतेि ए द्वे सत्तास्थाने वक्तव्ये । आहारकसंयतानां पुनः स्वस्वोदये वर्तमानानामेकमेव त्रिनवतिरूपं सत्तास्यानमवगन्तव्यं तदेवं सामान्यनेकविंशत्युदये सप्त सत्तास्थानानि च स्युदये पञ्च पद सप्त सप्त सप्तये पाविशत्युदये पम्पको त्रिश दये पस्, एकत्रिंशदये चत्वारि, सर्वसंख्यया चतुःपञ्चाशत् स
Jain Education International
कम्म
स्थानानि तथा तिर्यग्गतिप्रायोग्यामे फोनविज्ञानामेकेन्द्रि विकलेन्द्रिय तिर्यक्पचेयमनुजवनैराधिकाणामुदयस्याना निज्ञापितानि तथा शितमन्युतसहित तिर्यग्गतिप्रायोग्यां बनतामेकेन्द्रियादीनामुदयास्थानानि प्राचीन मनुष्य गतिप्रायोग्य तीर्थंकरनामसहितां त्रिशर्त बनतां देवनैरथिकावामुपसत्तास्थानाम्युच्यन्ते तत्र देवरूप यथोक बिन त एकविंशत्युदये वर्तमानस्य द्वे सत्तास्थाने त्रिनवतिरकोननवतिश्च । एकविंशत्युदये वर्तमानस्य नैरयिकस्यैकं सत्तास्थानमेकोननवति त्रिनवतिरूपं तस्य सत्तास्थानं न भवति तीर्थकरादारक सत्कर्मणो नरकेापाभावात्। उक्तं च चूर्णी "जस्स तित्थगराहारगाणि जुगवं संति सो नरपसुन उववजह" इति एवं पञ्चविशतिसप्तविंशत्यष्टाविंशत्ये कोनाशयपि भा वनीयं नवरं नैरयिकस्य त्रिंशदयो न विद्यते त्रिंशदयो दि उद्योगे सति प्राप्यते न च नैरधिकस्योद्योतोदयो भवति तदेवं सामान्येन त्रिशइन्धकानामेकविंशत्युदये सप्त चतुर्विंशत्युदये पञ्च पञ्चविंशत्युदये सप्त षग्मिशत्युदये पञ्च सप्तविंशत्युये पद अष्टाविंशत्यये पर एकोनत्रिशद पर दिये षट् एकत्रिंशदु चत्वारि सर्वसंख्या द्विपम्या (पगमेती सति) कति बध्यमानायामेकमुदयस्थानं त्रिंशत् यतः एकत्रिंशत् देवगतिप्रायोग्यां तीर्थकराहारकद्विकसहितां बध्नतोयमन्तसंयतस्थापूर्वकरणस्य वा प्राप्यते न तेर वा कुर्वन्ति ततः पञ्चविंशत्यादय चदद्या न प्राप्यन्ते इति एकं संसास्थानम् चिनवतिः तीर्थकराहारक पप सशाभयातू (पगे गुदय भट्टसंतम्मि ) एकस्मिन् यशःकीर्तिरूपे कर्मणि बध्यमाने एकमुदयस्थानं त्रिंशत् एका हि यशःकीर्ति बध्नाति अपूर्वकरणादयस्ते चातिविशुयायिमाहारकं वा नाते ततः शिपाई म्युदयस्थानानहानि प्राप्त स्थानानि तद्यथा त्रिनयतिर्द्विनयतिरेकोननवतिः प्रष्टाशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च । तत्र यानि चत्वारि सत्तास्थानानि उपशमश्रेण्यमाथवा कूपकश्रेण्यां यावदनिवृतिवादगुणस्थाने त्या त्रयोदश नामानि न कीयन्ते प्रयोदशसु च नामसु कीणेषु नानाजीवापेक्कयोपरितनानि चत्वारि
यन्ते तानि च तावल्लभ्यन्ते यावत् सूक्ष्मसंपरायगुणस्थानम् । ( चवरयबंधे दस दस वेयगसंतम्मि गणाणि ) उपरते बन्धे बन्धानाव इत्यर्थः (वेयगन्ति ) वेदनं वेदः वेद एव वेदकः वेदेवदये इत्यर्थः सत्तायां च प्रत्येकं दश दश सत्तास्थानामि तथा मूनि दश उदयस्थानानि तद्यथा विंशतिरेकविंशतिः षमिशतिः सप्तविंशतिः अष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् एकत्रिंशत् नव अष्टौ च । तत्र विंशत्येकविंशतीयथासंख्यमतीर्थकरतीर्थकरयोः सयोगिकेवलिनोः कार्मणकाययोगे वर्तमानयोः शितिसप्तविंशत तयोरेवीदार काययोगे वर्त्तमानयोरेव तीर्थकरस्य स्वभावस्थस्य त्रिंशत्त खरे कोनोऽपि तिस्तीर्थकरस्य स्वनावस्थस्य एकत्रिंशत् तस्यैव स्वरे निरुके सति त्रिंशत् बच्चासेऽपि निरुके एकोनत्रिंशत् एवं च द्विधा त्रिंशदेकोनत्रिंशती प्राप्येते । प्रयोगिनस्तीर्थकरस्य चरमसमये वर्त्तमानस्य नोया तीर्थकरस्यायोशेदयाः दश सत्तास्थानानि तद्यथा निवतिनिवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः पट्सप्ततिः पतिः नव अट्टी च तत्र विशाद ये द्वे सत्तास्थाने एकोनाशीतिः पाच
For Private & Personal Use Only
www.jainelibrary.org