________________
कम्म
( ३०५ ) अभिधानराजेन्द्रः ।
यज्ञातिरीहारिकाङ्गो जसकार्मणे यां संस्थानानामेकतमत् संस्थानं पां संद्नानामेकतमत्संहननं वर्णादिचतुष्टयम गुरु उपघातं पराघातमुच्वासनाम प्रशस्ता प्रशस्त विडायोगत्योरेकतरं त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकं स्थिरास्थिरयोरेकतरं भानयोरेकतरं सुभगर्भगयोरेकतरं दुःस्वरमुखरयेोरेकतरम् आदेयानादेययेोरेकतरं यशः कीर्त्ययशःकी त्योंरेकतरं निर्माणमिति । एतासामेकोनत्रिंशत्प्रकृतीनां समुदाय एकं बन्धस्थानम् । एतच मिथ्यादृष्टेः पर्याप्ततिर्यक्पञ्चेन्द्रियप्रायोग्यं बनतो दिदि पुनः सासादन] बन्धको नयति तहिं तस्य पञ्चानां संस्थानानामन्यतमत्संस्थानं पञ्चानां संहननानामन्यत मत्संहननमिति व योनत्रिशतिसामान्येन पि संस्था पनि प्रशस्तविहायोगतियां स्थिरा स्वराज्य गुनानाभ्यां सुभगादुर्भगाभ्यां सुखर दुःस्वराभ्यामादेयानाभ्यां शीशी तियां जड़ास्वारिंशच्छतसंख्याकादितव्याः कोनशत उद्योतसहि तात्रिंशद्भवति अत्रापि मिथ्यादृष्टिसासादनानधिकृत्य तंथैव वि शेषोऽवगन्तव्यः सामान्येन च भङ्गाः प्राधिकर तसंख्याका बतंच "गुणती से तीखे वा, गंगा बट्टाड़िया पाल सया । पंचिदियतिरियोगे-वणवी से बंधभंगेक्को " सर्वसंख्यया ज्ञानवतिशतानि सप्तदशाधिकानि । तथा मनुष्यगतिप्रायोग्यं बध्नतस्त्रीणि बन्धस्थानानि तद्यथा पञ्चविंशतिरेकोनत्रिंशत् त्रिंशत् । तत्र फलविंशतिथा ग्रामपर्याप्तद्वीद्रयायोग्य बनतोऽभिदिता तथैवान्यानवरमत्र मनुष्यगतिमनुष्यानुपूर्वी इति वक्तव्यम | एकोनत्रिंशत् त्रिधा एका मिथ्यादृष्टीन् बन्धकानाश्रित्य वेदितव्या द्वितीया सासादनान् तृतीया सम्यग्मिथ्याह
अविरतसम्यष्टी या तथा द्वे प्राणिव भावनीये । तृतीया पुनरियं मनुष्यगतिर्मनुष्यानुपूर्वी पञ्चेन्द्रियजातिरौदारिकमौदारिकाङ्गोपाङ्गं तैजसकार्मणे समचतुरस्रसंस्थानं वज्र
नाराचसंहननं वर्णादिचतुष्टयमगुरु धूपघातामु सनाम प्रशस्तविहायोगतिस्त्रसनाम बादरनाम पर्याप्तकनाम प्रश्येकं स्थिस्थिरयेोरेकतरं शुनयोरेकतरं सुस्वरमावे.
शकश की थैरेकतरं निर्माणमिति । अस्यां कोनाशति प्रकारायामपि सामान्येन पनि संस्थानः पतिः संहननेः प्रशस्ताप्रशस्त विदा योगतियां स्थिरास्थिराभ्यां गर्मासुदुःस्वराज्यामादे पानादेयाच्यां यश-की यश कीि ज्यामाधिकषट्चत्वारिंशसंख्या वेदाः वसुली
सेव तीर्थकरसद्विता चित्र स्थि रास्थिरनाभवशकीयशः कीर्त्तिपरष्टी भङ्गा सर्वसं या मनुष्यगतिप्रायोग्यबन्धस्थानेषु भङ्गाः षट्चत्वारिंशता नि सप्तदशाधिकानि । उक्तञ्च "पपुर्व सयम्मिएको, गयाबस या उ ोत्तरं । गुत्तीसेद्धन सव्वे, बायालसया उ सत्तरस तथा देवगतिप्रायोग्यं बध्नतचत्वारि बन्धस्थानानि तद्यथा श्रष्टाविंशतिः एकोनाशत् त्रिंशत् एकत्रिंशत् । तथा श्रष्टाविंशतिरियं देवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिक पाङ्गं तैजसकार्मणे समचतुरस्रसंस्थानं वर्णादिचतुष्टयमगुरुलघू पराघातमुपघातमुच्छ्रासनाम प्रशस्त विहायोगतिस्त्रसनाम वादरनाम पर्याप्तकनाम प्रत्येकं स्थिरास्थिरयोः गुनाभयोरेकतरं सुन सुस्वरमादेयं यशःकीकीरेकतरं निर्माणमिति । एतासां समुदायः एकं बन्धस्थानम् । पतच मिथ्यादृष्टिसास्वादनमिश्राविरतसम्पम्टष्टिदेश विरतान
Jain Education International
कम्म
सर्वविरतानां देवगतिप्रायोग्यं बध्नतामवसेयम् । श्रत्र स्थिरा स्थिरशुभाशुनयशः कीर्त्ययशः कीर्त्तिपदेरष्टौ भङ्गाः एषैवाष्टशार्थशतिस्तीर्थकर सहिता एकोनत्रिंशद्भवति अत्रापि त एवाष्टौ भङ्गाः नवरमेनां देवगतिप्रायोग्यां बघ्नतोऽविरतसम्यम्टष्टधादयो बध्नन्ति त्रिंशत पुनरियं देवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिक्रियाङ्गोपाङ्गमाहारकमाहारको तेजसकामं समचतुरस्रसंस्थानं वदिचतुष्टयमगुरुल पराघातमुपघातमुच्वासनाम प्रशस्त विहायोगतिस्त्रसनाम बादरनाम पर्याप्त कनामापर्यातकनाम प्रत्येकं स्थिरं शुभनाम शुभगनाम सुखरनाम अनादेपनाम यश कीर्त्तिनाम निर्माणनामेति । एतास त्रिंशत्प्रकृतीनां समुदाय एकं बन्धस्थानम् । एतच देवगतिप्रायोग्यं नतोऽप्रमत्तसंयतस्यापूर्वकरणस्य वा वेदितव्यम् । अत्र सर्वाण्यपि शुभान्येव मणिबन्धमायान्तीति कृत्वा एक एव भङ्गः । एवैव त्रिंशत्तीर्थकरसहिता एकत्रिंशद्भवति । श्रत्राप्येक एव च भङ्गः सर्वसंख्यया देवगतिप्रायोम्यबन्धस्थानेषु भक्ताः अष्टादश । तदुक्तम् " अष्ठ एकेकमभंगा अट्ठारस देवजायेसु " तथा नरकगतिप्रायोग्यं बध्नत एकं बध्नस्थानमाविशतिः । सा चेयं नरकगतिर्नरकानुपूर्वी पचे न्द्रिया जातिः वैक्रियाङ्गोपाङ्गं तैजसकार्मणे हुएडसंस्थानं वर्णदिवश्यमगुरुल उपघातं पराधातमुदासनाम विहायोगतिः श्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकनाम अस्थिरमशुभं दुर्भगं दुःखरमनादेयमयशः कीर्त्तिर्निर्माणमिति । एतासामष्टाविंशतिप्रकृतीनामेकं बन्धस्थानमेतच्च मिथ्यादृष्टेरवसेयम् । अत्र त्रीण्यप्यशुभान्येव कर्माणीत्येक एव भङ्गः एकं तु बन्धस्थानं यशःकीर्तिलक्षणं तच्च देवगतिप्रायोग्यबन्धे व्यवच्छिन्ने पूर्वकरणादीनां त्रयाणामवगन्तव्यम् ।
संप्रति कथित बधस्थाने कति भद्राः सर्वसंख्या प्राप्यन्ते इति चिन्तायां विरूपणार्थमाह
चउपरण वीसा सोलस, नव वाएउइयसयाई अरुयाला । याताया- लसया एकिकबंध विह| ||२७|| विशत्यादिषु बन्धस्थानेषु यथासंख्यं चतुरादिसंख्या बन्धविधयो बन्धप्रकारा बन्धभङ्गा वेदितव्याः । तत्र ये विंशतिबन्धस्थानेषु भङ्गाश्चत्वारस्ते चैकेन्द्रियप्रायोग्यमेव बघ्नतोऽवसेयाः अन्यत्र त्रयोविंशतिबन्धस्थानस्याप्राप्यमाणत्वात् । पञ्चविंशतिबन्धस्थाने पञ्चविंशतिः भकेन्द्रियायोग्य प विशति बनतो विशतिः । अपर्याप्तद्वित्रिचतुरिन्द्रियतिर्यक्प वेन्द्रियमनुष्यप्रायोग्य बनतामेकप्रति सर्वसंविशतिः षड्विंशतिबन्धस्थानेषु यथासंख्यं चतुरादिसंख्या बन्धविधयो बन्धप्रकारा बन्धनङ्गा वेदितव्याः । तत्र त्रयोविंशतिबन्धस्थाने भ ङ्गात्वारः केन्द्रियायोग्यमेव तो वसेयाः । ते भार पोश से केन्द्रियायोग्यमेव बोध्यसेवाः अन्यत्र पतिबन्धस्थानस्याप्राप्यमाणत्वात् भष्टाविंशतिबन्धस्थाने भङ्गा नव । तत्र देवगतिप्रायोग्यामष्टाविंशतिं बघ्नतोऽष्टौ नरकगतिप्रायोग्यां तु बध्नत एक इति एकोनत्रिंशद्वन्धस्याने भङ्गाः श्रष्टचत्वारिंशदधिकानि द्विनवतिशतानि तत्र क्यिप्रायोग्यामेोनत्रिशतं बनतोऽष्टाधिकानि षट्चत्वारिंशच्छतानि मनुष्यगतिप्रायोग्यामपि बनतोऽष्टाधिकानि षट्चत्वारिंशच्छतानि द्वित्रिचतुरिन्द्रियप्रायोग्यां देवगतिप्रायोग्यां चतीर्थकरसद्वितां बां प्रत्येकमप्याविति विंशतिबन्धस्थाने मङ्गा एकचत्वारिं
For Private & Personal Use Only
www.jainelibrary.org