________________
(२२८) कप्प अभिधानराजेन्द्रः।
कप्प मातृस्थाने मायायां नित्यं तद्विपसा सदैव तत्पराः परजनपराय- भाकारितास्तत्र प्रथमो वैद्य आह । मदीयमौषधं विद्यमानं व्याणत्वात् । भाजीवनमाजीविका निर्वाहस्तद्भावनाथा यद्भयं चिदन्ति रोगानावेचन गुणं न दोषं च करोति । राजा प्राह । भीतिस्तदाजीविकानयं तेन प्रस्ताः अभिनूता ये तथा गृह- भस्मनि हुततुल्येनानेन औषधेन किम् । द्वितीयः प्राह । मदीयस्थैर्विज्ञातनिर्गुणत्वाधनादिविरहिता वा कथं निर्वक्याम इत्य- मौषधं रोगसद्भावे रोग हन्ति रोगाभावे दोषं प्रकटयति । राकोभिप्रायवन्त इत्यर्थः । मूढाः परसोकसाधनवमुण्येनेह सोकप्र- तं सुप्तसोत्थापनतुल्येन अनेनापि औषधेन पर्याप्तम् । तृतीतिबद्धत्वानो नैव साधवो झेया ज्ञातव्या इति गाथार्थः । यः प्राह । मदीयमौषधं सद्भावे रोग हन्ति तदभावे च शरीरे उक्तविपर्ययमाह ।
सौन्दर्य बोर्जपुष्टि करोति । राज्ञोक्तं इदमौषधं समीचीनं तदसंविग्गा गुरुविणया, णाणी दंतिंदिया जियकसाया ॥ यमपि कल्पे दोषसद्भावे दोषं निहन्ति । दोषाभाषे न धर्म जवविरहे उज्जुत्ता, जहारिहं सादुणो होति ॥५॥
पुष्णाति । कल्प०। पं० घ०।
प्रथैतस्मिन् दशविधे कल्पे यः प्रमाद्यति तस्य संविग्नाः संसारजीरवः मत एष गुरुषु संसारोत्तरणोपायो पदेशकेषु विनताः प्रणताः गुरुविनताः । अत एव शानिनः सुप्र
दोषमभिधित्सुराह । सन्नगुरूवितीर्णभुतकानाः अत एव च दान्तन्द्रिया जिताका जित
एवं ठियम्मि मेरं, अष्ट्रियकप्पे य जो पमादेति । कपाया निगृहीतक्रोधादिनावाः भवविरहे संसारवियोगे विधेये सो कति पासत्थे, गणम्मि तगं विवज्जेज ।। उद्युक्ता उद्यता ज्ञानक्रियारूपत्वात्तदुद्यमस्य यथाई यथायोग्य एवमनन्तरोचनीत्या या स्थितकल्पे अस्थितकल्पे च मर्यादा देशकालाद्यपेकया ऋजुजमवक्रजमऋजुप्रइत्वानुरूपं वा ।न सा सामाचारी भणिता तां मर्यादां यःप्रमादयति प्रमादेन परितु वक्रजमत्वे सति ऋजुप्रझत्वोचिता इतरे चेति स्वभावः सा. हापयति स पार्श्व पार्श्वस्थसके स्थाने वर्तते । ततस्तकं वर्जयेत् धयो यतया नवन्ति स्युरिति गाथार्थः । स्थितास्थितकल्पप्रक- तेन सह दानग्रहणादिकं संजोगं न कुर्यादिति प्राधः । कुत रणं विवरणतः समाप्तमिति ।।
श्त्याह। अथैतस्यैव निगमधारणेदं पर्ययुक्ततामाह ।
पासत्थसंकिलिई, ठाणं जिणेहि वुत्तं थेरेहि य । एवं कप्पविनागो, तश्प्रोमहणाणो मुणेयन्यो। तारिसं तु गवसंतो, से विहारे न मुज्जति ।। जावत्यजुत्त एत्य उ, सव्वत्थ वि कारणं एयं ॥४१॥
पार्श्वस्थं पाश्र्वस्थसक्तं स्थानमपराधं पदं संक्लिष्टमशुएवमुक्तनीत्या कल्पविनाग आचेवक्यादि स्थितास्थितकल्प
कंजिनस्तीर्थकरैः स्थविरैश्च गौतमादिनिः प्रोक्तं ततस्तारशं तया विनजनं कुत श्त्याह । तृतीयौषधज्ञानत उक्तौषधविशेषो- स्थानं गवेषयन् स यथोक्तसामाचारीपरिहापयिता बिहारे न दाहरणेन ( मुणेयवोत्ति ) ज्ञातव्यः । किविध इत्याह । भावा
शुध्यति । नासौ संविग्नविहारीति भाषः । र्थयुक्त पेदंपर्ययुक्तो न यादृच्छिकः अत्र तु शह पुनः कल्पविभागे पासत्यसंकिलिहूं, ठगणं जिणेहि वृत्तं थेरेहि य । सर्वत्रापि दशस्वपि पदेषु न तु क्वचिदेव कारणं विभागहेतुरेत- तारिसं तु विवज्जतो, से विहारे विमुज्झति ।। दयमाणमिति गाथार्थः॥
पार्श्वस्थं स्थानं संक्निष्टं जिनःस्थविरैश्च प्रोक्तं तत्तारशंस्थातदेयाह।
नं विवर्जयन् स यथोक्तसामाचारी का विहारे विशुध्यति । पुरिमाण दुविमोको, चरिमाणं दुरापालओ कप्पो॥ । शुद्धो भवति यतश्चैवमतः। मजिकमगाण जिणाण, सुविसोजको सुहणुपालो य॥३॥ जो कप्पगिति एयं, सद्दहमाणे करोति सहाणे। पूर्वपामाद्यजिनसाधूनां सुर्विशोध्यो पुःखेन शुद्धिप्रकर्षमाप
तारिसं तु गवेसज्जा, जतो गुणाणं ण परिहाणी॥ णीयः ऋजजमत्वेन तेषां बहुभिश्चोपदेशः समस्तहेयार्थज्ञान
य पनामनन्तरोक्तां कल्पस्थिति श्रद्दधानः स्वस्थाने करोति संजवेनातिचारपरिहारसंन्नवात् चरमाणामन्तिमजिनसाधूना
स्वस्थानं नाम स्थितकल्पे अनुषर्तमाने स्थितकल्पसामाचापुरनुपायो पुःखानुपाजनीयः स एव दुरनुपालकः तेषां व.
रीमस्थितकल्पे पुनरस्थितकल्पसामाचारों करोति ताशं कजइत्वेन तेन व्याजेन हेयार्थसेवासं नवात् कल्प आचेल
संविग्नविहारिणं साधु गवेषयेत् । तेन सहैकत्र संभोगं कु-- क्यादिसमाचारः । मध्यमकानां जिनानां च व्यक्तं सुविशोध्यः
त् यतो यस्मात् गुणानां मूलगुणोत्सरगुणानां परिहाणिन भवराधिनाया तपामृजुत्वन यथापादष्टानुपासनात सुखेनानु- ति । इदमेव व्यक्तीकर्तुमाह। पाल्यत इति सुखानुपाबस्तेषां प्राइत्वेनोपदेशमात्रादप्यशेषहे।
ठियकप्पम्मि दसविधे, ठवणे कप्पे य इविहममपरे । यार्थान्यहनेन तत्परिहारसमर्थात्वचः समुच्चय इति गाथार्थः । _अय विंशोध्यत्वादिष्वेव देतुमाह ।
उत्तरगुणकप्पम्मि य, जारिसकप्पो ससंनोजे ॥ उज्जजमा पुरिसाखबु, मादिणाण उ होति विमेया ।।
स्थितकल्पे श्रावलिक्यादौ दशविधे स्थापनाकल्पे विव
क्ष्यमाणे द्विविधाऽग्यतरस्मिन् उत्तरगुणकल्पवयः सहकल्पस्तुवक्कजडा नण चरिमा, नजुपना मन्तिमा भणिया॥४॥
ल्यसामाचारीकः स संभोग्यः संभोक्तुमुचितः । वृ०६ ऋजयोऽशनास्ते च ते जमाश्च विशिष्टानुवैकल्य्येनोक्तमात्रग्राहिण उ० (पर्युषणाकल्पप्रतिपादके कल्पसूत्रमामके दशाभुतऋजजमाः पूर्व श्राद्यतीर्थसाधवः खबुर्वाक्याबद्वारार्थः नटादि- स्कन्धस्याष्टमेऽध्ययने) विशे०। कल्प० । कल्पन्ते समर्था भज्ञानात् नर्तकप्रभृत्युदाहरणात् पंचा १७ विवः) (उदाहर- वन्ति संयमाध्वनि प्रवर्तमाना अनेनापि कल्पः । व्यवहाराध्ययपण व्याण्यातम् ) ः ॥ अयं च दशप्रकारोऽपि कल्पो दोषा-! ने, व्य०१ उ० । भावेऽपि प्रियमाणस्तृतीयौपधवत् हितकारको भवति । तथा
पञ्चकल्पेऽधिकारास्तत्र कप्पहारं। दि के नविपतिना स्वपुत्रस्य अनागतचिकित्सार्थ त्रयो वैद्या। कमेण हु इदाणि किं पुण, उकमकरणं वहतव्यंति नाऊणं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org