________________
( १९९३ ) अभिधानराजेन्द्रः |
कज्जकारणभाव
स्थायां सत्ये भागन व स्थायोगाद खत्वेऽपिस्य तद नुपपतेः श्रथास्योत्पत्तिगान स्पेति नेतरेतराश्रयदोषप्रसक्तेः । तथा हि यावदस्य प्रागभावत्वं न तावदुत्पत्तिसिद्धिः यावच्च नोत्पत्तिसिद्धिर्न तावत्प्रागभावित्वसिद्धिरिति व्यक्तमितरेतराश्रयत्यम् अथ कारणस्य कार्यशून्यताप्रागन्नावः प्रागेव सिद्धः सतत् अकारणस्यापि कार्यशून्योपलम्भात् तत्संबन्धात् घटस्य तत्कार्यताप्रसक्तेः । तथा हि यस्य प्रागभावित्वं तस्य कार्यता तच्च कार्यशून्यं पदार्थान्तरं कारकाभिमतादन्यत् । अपि च तत् प्रागभावस्वभावं प्राप्तं तत्संबन्धेन व घटादेः शशशृङ्गादिव्यवच्छेदेन कार्यता श्रभ्युपगतेति सूत्रपिण्डकार्यतापि घटस्येवं भवेत् न च तदन्वयव्यतिरेकस्तस्यैव तत्र प्रतिभासनात् । न च कारणस्वरूपमेव प्रागभावो निर्विशेषणस्य स्वरूपमात्रस्य कार्येऽपि सद्भावात् । तस्यापि प्रागभावरूपताप्रसक्तेः तथा प्रतीत्यभावात् न तद्रूपतेतितन प्रतीति मात्रादनपेक्षात् वस्तुस्वरूपाद्वस्तुव्यवस्थायोगात् । ततो मृत्यादिरूपतया वस्तु गृह्यते अध्यक्षादिना न पुन स्तद्व्यतिरिककारणादिरूपतायास्तस्यास्तत्राप्रतिभासनात्। प्रतिमासनेऽपि विशिष्ट कार्यापेक्षया कारणत्वस्य प्रतिपक्षी का प्रतिमासमन्तरेण तस्याप्रतीतेरसतस्तदानीं कार्यस्याप्रतिभासनात् प्रत्यक्षस्यासग्राहकत्वेन भ्रान्तता प्रसक्तेः । तदा तत्कार्यस्य सत्वशक्तिः स्यादिति । कथमसति कारणव्यापारः प्रतीयेत तन्नासतः कार्यत्वं युक्तम् । नाप्यसत्कारणं कार्ये तदानीमसति कारणे तस्य तस्य तत्कृतत्वायोगात् वमात्रावयायिनः कारणस्य भाव मात्र व्यवस्थितेत्यत्र व्यापारायोगात् । अथ - दनन्तरं कार्यस्य भावात् प्रागभावित्वमात्रमेव कारणस्य व्यापार असदेत समस्तभावलक्षणानन्तरं विवक्षितकार्यस्य सद्भावात् सर्वेषां तत् सर्वकाल भावित्वस्य भावात् तत्कारणरासकः । अथ सर्वभावक्षणाभावेऽपि तदभावे इति न तस्य तत्कार्यता नविकेषु भावेषु विपक्षिताभाव एव सर्वत्र दि बादाध्यासितकार्यसद्भावात्तदपेक्षयाऽपि तस्य कार्यता भवे
क्षणिकस्य कार्यस्य सद्भावेऽपि पुनमेधनसंभव स्य तदेव भावादन्यदा कदाचिदप्यभावान्न च विशिष्टभावज्ञणधर्मानुविधानातस्य तत्कार्यताव्यवस्था सर्वथा चतर्मानुविधाने तस्य तस्य कारणरूपतापतेस्तत्प्राक्कालावता तत्कार्यताम्यतिक्रमात्। कथंचिद्धर्माविधाने अनेकान्तवादापतेर सत्कारणं कार्यमित्यभ्यु पगमव्याघातात् । अथ सन्तानापेक्षः कार्यकारणभाव इत्ययमदोषो न सन्तानस्य पूर्वापराध्यतिरेकेणाभावात् भावे वा तस्यैव कार्यकारणरूपस्यार्थकियासामर्थ्यात् सत्वं स्यान्न क्षणानामर्थक्रियासामर्थ्याविकलतया नवेत् । अथ तत्संबन्धिनः सन्तानस्य कार्यकारणत्वे तेषामपि कार्यकारणभावो न भिन्न कार्यकारणभावादपरस्य संबन्धस्याभावात्सन्तानस्य च सर्वजगत्कणानन्तरजावित्वेन सर्व सन्तानताप्रसक्तिः स्यात् । किं च तस्यापि नित्यत्वे कृणकायेत्वे सत्कार्यवादसनिः णिकत्वे चान्याप्रस्तिस्प सत्कार्यासतिरेक कार्यतानिबन्धनं कणिकपड़े संजयतीति प्रतिपादितमेव न चानाप्यपरसन्तानप्रकल्पनया कार्यकारणजावप्रकल्पनं 'युक्तममवस्थाप्रसक्तेः । तथा हि सन्तानस्यापि कार्यताभ्युपगमे कणिकत्वान्न कार्यरूपताः सन्ता
Jain Education International
कज्जकारणभाव
नान्तरमत्रापि कार्यतानिबन्धनमभ्युपगन्तव्यं तत्रापि च ऋणिकरवे कार्यताप्रसिद्धेस्तन्निबन्धनमपरं सन्तानान्तरमभ्युपगमनीयमित्यनवस्था परिस्रव किंच शिकावायुपगमादिनो यदि जिन्नातो सत्यमभिमतं तदा तत्कार्यस्याप्यपरकायदयात् सत्यसिद्धिरित्यनवस्थाप्रशक्तेर्न कचित् सत्वन्यवस्था स्यादिति कुतस्तद्व्यवच्छेदेनासत्कार्यमिति व्यपदेशः । अथ ज्ञानलक्षणकार्य सद्भावातोः सत्वव्यवस्थितिः । ननु ज्ञानस्थापि कथं यत्ताव्यवस्थापकत्वं हयकार्यत्वादिति चेत्नु किं तेनैव ज्ञानेन ज्ञेयकार्यता स्वात्मनः प्रतीयेत उत ज्ञानान्तरेण न ताय तस्य प्रागसत्याप
वा तत्कार्यतावगतिः । अथ ज्ञानकालत्वेऽपि ज्ञानस्य शेयकायेता नवेयमविशेषायस्यापि हानकार्यतायगतिः स्यादिति राययस्थापकं प्रसज्येत। न च समानको स्तम्भकुम्भयोः कार्यकारणती पन्त प्रकृतेऽपि सा न स्यादध केवलस्यापि कु मनस्य टरकार्यता नस्यापि केवलस्य ऐकानि स्तस्य ततोऽन्यत्वव्य निचार इति चेत् । ननु कुम्नोऽपि कुतोऽन्यः सन नवेद प्रत्यभिज्ञासमानं निस्वतायनस्यैव भवेदिति तत्कार्यवाद। न च प्राय निहा नवतः प्रमाणं पूर्यापररूपाधिकरणका न हि पूर्वापरप्रत्ययान्यामपरपूर्वरूपतः नाप्येप्रत्ययेन पूर्वापर रुपद्वयस्य क्रमेण ग्रह एकस्याक्रमस्य क्रमवद्रूपग्राहकतयाऽप्रवृ तेः । न च स्मरणस्य द्वयोर्वृत्तिः संभवति न वास्य प्रमाणता नच पूर्वापरस्य क्रमेण ग्रह एकस्याक्रमस्य क्रमवद्रूप ग्रह कतया प्रवृत्तेः न च स्मरणस्य द्वयोः प्रत्यययोः परस्परपरिहारेण वृत्तौ तत उत्पद्यमाने मरणमेकत्वस्य वेदकं गुरुम। तग्राहिता णरूपताप्रशक्तेः । न चात्माऽप्येकत्वमवैति प्रत्यकादप्रमाणवशेनावेदकत्वात्तस्य चैकाच प्रमाणनिरपेक ग्राहकः स्थापमद सूयवस्थामपि तस्य तादकत्वोपपतेः॥ तथाप्येकचिमाणा प्रसिद्धं ताकयेन तस्या प्रतीतेः । न च बौरूस्यात्मा अन्यथा वस्तु नित्यमस्ति कणिकाः सर्वसंस्कारा इति वचनात्त तेनैवात्मनः प्रमेय कार्यकाल नाप्यनेन तस्यापि स्वप्रमेयकायगती प्रागवृत्तितयाऽसामर्थ्या त्। तत्रणमपि कार्य हेतोः खत व्यवस्थापयितुं समये कणिकान्तवादे अध्यकस्य यथोक्तन्यायेन पौर्वापर्ये अप्रवृशेरत एव मानुमानस्यापि पर्यापर्ने प्रवृत्तिस्तस्य पूर्वका प्रत्यक्षाप्रति पये परसोकादावियार्थविकल्पनामात्रत्वेन सर्वनस्याभ्युपगमात् तना सत्कार्यवादः प्रमाणसङ्गतः। सत्कार्यवाद स्तु प्रागेव निरस्तत्यादयुक्त एव तयादि नित्यस्य कार्यकारि त्वं तत्र स्यात्तच्चायुक्तं नित्यस्य व्यतिरेकाप्रसिकितः कार्यकार सामर्थ्यासिके । न हि सर्वदेशाधिनः कचित्का व्यापारविरक्षिणः सामर्थ्यमवगन्तुं शक्यम् अथ सर्वदेशाच्या पिनस्तस्य तत्र सामर्थ्यं प्रविष्यति तदसयतः सर्वदेशा ज्यातिः तस्य तथा प्रतीतेर्यद्यवसीयते सर्वकाला व्याप्तिरपि तस्य तत वाच्युपगमनीया स्यात् । अभ्युपगम्यते एवेति चेन्नन्वेवं कतिपदेशकाला हिरण्यप्रतिपतेरेवानुपपत्तेः निरंशेकरूपता जावानां समायाता । न च तदेवं कार्यजनकता प्राक् प्रतिक्तिवाचकान्तमित्ययापकापके प्रमाणप्रवृत्तिरित्यत प्रति पादितमन वासति कार्ये निर्विषयत्वात्कारणव्यापारसंवाद सत्येव तत्र तेषां व्यापारोऽतो न दृष्ट्वा श्रुत्वा ज्ञात्वा वा हेतूनां कार्ये व्यापारस्तेषां जगत्यने संजवात् । न चार
For Private & Personal Use Only
www.jainelibrary.org