________________
( १८२ ) अभिधानराजेन्द्रः ।
कक्क
सहि वरिसाण अट्ठावीसाए पंचमासहि होही चालकुनम्मि sia निवो। तस्स तिनि नामाणि भविस्संति तं जहा रुद्दो कक्की चम्मुहो । तस्स जम्मे महराए राममहुमडणभवण कच्छविगूढं चिद्रुमाणं तं पमिस्सर दुब्जिक्खड़ मरपोर्ट बज्रणो पीमिजिहिओ अट्टारसमे वरिसे कन्तियसुकपक्खे ककिणो रज्जानिसेश्रो भविस्स । जहमुआ उ नाउ नंदरायस्स सुव थोनं पंचगावसो गिरिहस्स६ । वम्मयनाणस्स य पवित्तस्स । दुठे पास्सिर सिडे य निग्गहिस्स पुढवीं साहित्या उसमे वरिसे तिखंगसंमादिवई भविस्सर । सव्वओ खणित्ता खणित्तित्ता निहाणाणि गिण्डिस्सर । तस्स भंगारे नचनवसुकोकोमीयो चउद्दससहस्सा गयाणं सत्तासी लक्वाणं श्रसाणं पंचकोमीओ पाइकाएं हिंदुचतुरक्ककापुराणं तस्सेव एगच्छन्तं दविणत्थं रायमम्गं वाणितस्स पहाणमई लवणदेवी नाम गावी पयडी होऊण गोयरचरियागए साहूणो सिंघेहिं घट्टि । तेहि पामिवयायरियस्स कहिए इत्थ पुरो जाबादसग्गो धराणियं दोहिति तेहि आइसिस्संति । तम्रो के वि साहुणो अन्नत्थे विहरिस्संति के वि वसी पडिबंधारणा वाहिति तग्गहणत्थं पयमीनविस्सं सप्तरसाहबुद्धीए सम्वत्थं निहाणाणि । तो गंगाए पुरं समयां पिपलादिज्जिही राया संघो उत्तरदिसिठियं महत्थतं रुहि बट्टिस्संति राया तत्थे व नवं नगरं निवेसिस्सर सव्वे वि पासंकत्तेण दंमिज्जित्ति साहूणं सगासाओ भिक्खत्थलं स ममगंतो काउसम्मानसासणदेवया निवारिज्जी हा पंचासं वरिसाई सुनिक्त्रं दम्मेण कयाणंदो णो लज्जिहिर एवं निकंद्रयं निक्कंटयं रज्जमिव हुंजित्ता बासीश्मे वरिसे पुणो सव्वपासंभे दमिता सम्वलो निरुणं कार्ड निक्खा सादृहिंतो मोहिश् ते अर्दिते कारागारे विविस्सह । तओ पामिन्वयायरियपमुडाओ सासणदेविमार्ण कार्ड काउस्सग्गोवाहितीए विबोहिओ जाव न पष्ठपिहितओ आसणकंपेण नाउं माहणरुवो सबको आगामिस्सछ । जया तस्स वि वयणं न पमिवज्जिदेि तया सक्केण चत्रेमा डओ मरिनं नरप गमिस्स । तओ तस्स पुत्तं धम्मदत्तं नामे रज्जे वविज्जिस्सर संघस्स सुत्थयं श्राइसियसद्वाणं सक्को गमिहा ती० । श्रदं चिन्त्यम् । विविधतीर्थकल्पे कल्किसमयो य इत्थं प्रतिपादितः पुष्पमायाः प्रारम्नवर्षादेकोनविंशतिवर्षशते चतुदशाधिके ( १६१४ ) चतुश्चत्वारिंशदधिकचतुर्दशशते च विक्रमसंवत्सरे प्रतिपदाचार्य्यसमये पाटलिपुत्रे नगरे कल्कि भविष्य | ति तदनन्तरमे कोनविंशतिवर्षसहस्राणि जिनधर्मो वत्स्यति स शङ्कामञ्चति । संप्रति विक्रमसंवत्सरस्य एकोनविंशशताध्यावर्तमानत्वेन चतुर्दशशत्या अतीतत्वेन तत्र जातस्य कल्किनृपतेः कापीतिहासेऽश्रवणात् सिद्धान्तविरोधाच्च । सिकान्ते हि कल्कि नृपतिसमये श्राज्ञाभङ्गः प्रायश्चित्तव्युच्छित्तिश्च प्रतिपादिता न चेदानीमाज्ञा भग्ना प्रायश्चित्तं वा व्युच्छिन्नमिति न जातः कल्किः किंतु नविष्यति । तथा च महानिशीथे ।
से जयवं केवइयं कालं जात्र एस आणा पत्रेश्या ? गोयबा ! जाव णं महायसे महासत्ते महाणुभागे सिरिप्प अणगारे । से भयवं ! केत्र णं कालेां से सिरिप्पजे अणगारे भवेज्जा गोयमा ! होही दुरंतपंतलक्खणे दव्वे रोहे चंडे उग्गपर्यडदमे निम्मरे निकिये । नि
Jain Education International
For Private
ककोडय
घणे नित्तिसे करयपावमई प्रणारिए मिच्छादिट्ठी । कक्की नाम राया सेसेणं पात्रे पाहुडियं नमामिनकामे सिरिसमा संघ कयत्येज्जा जाव णं कयत्थे ताव णं गोयमा ! जे के तत्थ सीलद्धे महाणुजागे अचलियस - ते तोवहाणअणगारे तेसिं च पामिहेरियं कुज्जा सोहम्मे कुलिसपाणिए रावणगामी सुरवरिंदे एवं च गोयमा ! देविंद दिए दिपच्चएणं सिरिसमरणसंघे गिडिज्जा ॥ कुणए पासंकधम्मे जाव णं गोयमा ! एगे विइज्जो - हिंसालक्खणं खंतादिदसावहधम्मे एगे अरहा देवाहिदेवे एगे जिणलये एगे वंदे पूए दक्खे सकारे सम्मा महाजसे महासत्ते महाणुभागे दहसीलव्वयनियमधारए
हा साहू । तत्थ गं चंदमित्र सोमलेसे सूरिए इव तत्रतेयसी पुढवी इन परिसहोवसग्गसहे मेरुमंदरघरे व निष्पकं विए अहिंसालक्खण खंतादिदसविहे धम्मे । से णं सुसमणगणपरिवुढे निरन्नगयणयलको मुईजोगजु ते इव गहरिवखपरिवरिए गढ़वईवंदे अहिययरं विराएज्जा । गोयमा ! से णं सिरिप्प अणगारे जोगो एवंतिकालं जाव एसा आणा पत्रेइया [ महा० ] सेनयवं वश्यं कालं जाव इमस्स विहीणं पायच्चित्तमुत्तस्सागुडाणं वहिही ? गोयमा ! जात्र णं कक्की नाम रायले निहिणं गच्छ एवं जिलाययए मंडियं च सुदं सिरिप्पभे अणगारे जयवं न पुच्छा गोयमा ! उठ्ठे न केइ पुरिसे पुनजागे होही । जस्स णं इमो सुयक्खंधं नवइसमेज्जा
महा० ७ ० ॥
तत्वं पुनर्बहुश्रुतगम्यम् । पौराणिकानान्तु कल्किरम्य एवयतः स स्वगुणोत्कर्षमनुप्राप्ते कलौ सुरप्रार्थितो विष्णुः सम्भले ग्रामे विष्णुयशसो विप्रस्य गृहे सुमत्यां संभविष्यति सर्वाधमोचारान् दण्डयित्वा पुनः कृतयुगं स्थापयिष्यति । सर्वान् वेदधर्मान् प्रवर्तयिष्यति इति विभिन्न ग्रामपितृकर्मादिक उक्तः ।
वाच० ।
कक्किए-कल्किन्- पुं० कल्कोऽस्याऽस्ति कल्किशब्दार्थे, बुरूः कल्कीच ते दशणवाच०|"कक्किणो रजा हिसेश्रो नविस्स” ती० ॥ कक्किपुत्त - कल्कि पुत्र- पुं० धर्मदत्ते कल्किनृपात्मजे, ती० ॥ कक्किय-- कल्किक- न० मांसकपरिजापिते मांसे, मांसं कल्कि - कमित्यपदिश्य संज्ञान्तरसमाश्रयणान्निर्दोषं मन्यन्ते सूत्र० १५०
११ अ० ॥
कक्केरण - कर्केतन - पुं० मणिविशेषे, " श्रागासकेसकज्जकक्केयणरंदणीयसिकुसुमप्पगासे " रा० रत्नविशेषे, औ० । “सोभमाणकक्केयणदनील मरगय मसार गल्लमु खमंगणं" जं० ३ वक्व०
कक्कोम (ल) -कर्कोट- पुं० बबीनामवनस्पतिभेदे, प्रज्ञा० १ पद | फलन कक्कोलानि फलविशेषाः प्रश्न० सं २ द्वा० ५ ० । तच्च सुरभि जवति । आचा० १ ० १ अ० ५ ० ॥ ककोमय-कर्कोटक - पुं० खनामख्यातेऽनुवेलन्धरनागराजे, तदा
Personal Use Only
www.jainelibrary.org