________________
(१०१) कंसालिया अनिधानराजेन्छः।
कक्कि कंसालिया-कांस्यतालिका-कांस्यताने, जी० ३ प्रतिः । ककरणया-ककरणता- स्त्री० शय्योपक्ष्यादिदोषोद्भावनगर्नप्रकंसिया-कंसिका-खी०ताले,का० १७ अ० अौ०। आ० म0प्र0 लयने, स्था० ३ ग० ३ ० (एषा च साधूनामाहता) कंसिकातालव्यमध्यन्नतिकाख्ये वादित्रे, आचा०५श्रु०। ककराश्य-कर्करायित-न० विषमा धर्मवतीत्यादिशय्यादोषोचाककारखकारगकारघकारङकारपविभत्ति-ककारखकारगका- रणे, आव० ४ ० । “अहो विसमा सीतला धम्मिना दुग्गंरघकारडकारमविभक्ति-न० फवकृतिरूपनर्तकमएमलाभि- धादि कक्कराश्तं" कुत्सितं रसितं कुरसितं कक्करसरसितं कनयरूपे पञ्चदशे नाट्यविधी, रा०।
कराश्तम् । आ० चू०४०। ककुध-ककद-न0 गोणादयः। ८।२।७४ । इति निपातनात द-1 ककस-कर्कश-पुं० कम्पिल्यवृक्के, अमरः। वृक्के,खने च देम० । घटितस्य धटितः वृषाङ्गे, प्रा०।
साहसिके कगेरे च त्रि0 अमरः । अश्लथाङ्गतया कग्नेि, ककुह-ककुद-न० गोणादित्वादस्य धः। तस्य ः।चिहे, "राय
" णिरुवहयसरसजोब्वणकक्कसतरुणवय नावमुवगयाओ" क
कशोऽश्लथाङ्गतया यस्तरुणः औ० । प्रश्न । " विपुला कक्कसाककुहा" राकां नृपतीनां ककुदानि चिह्नानि स्था० ५ ग.१००।
पगाढा चंमा दुहा तिच्या दुरहियासत्ति" एकार्थाः । विपा० प्रधाने च । का०१७ अ० औ०।
१ श्रु०१०। परुषे, प्रव०५द्वा० कर्कशव्यमिव कर्कशः। फक-फन्क-पुं० कल-क-तस्य नेत्वम् घृततैलादिपाकसंस्कारवि
अनिष्टे, भOU०३३३० सपाला नम्रताया अनावानिष्ठरे, उपा० शेषे विभीतकवृत, विष्ठायाम् ,किट्टे, पापे च मेदि० । तुरुप्कनाम- १०। कर्कश-टापा फर्कशेव कर्कशा । कर्कशस्पर्शसंपादितायां गन्धरव्ये राजनि० । घृततैलादिपाके देये श्रोषधिभव्यभेदे,वा- चएडायां वा वेदनायाम, स्था0 ए ग० । किमुक्तं नवति यथा च०। चन्दनकस्कादौ,प्रसृत्यादिषु रोगेषु कारपातने प्रात्मनः श- कर्कशपाषाणसंघर्षः शरीरस्य खएमानि नोटयति एवमात्मप्रदेरीरस्य देशतः सर्वतो वा सोनादिभिरुद्वर्तने, प्रव० ५ द्वा०। शान् बोटयन्ती या वेदनोपजायते साकर्कशा रा । चर्विताकलोधादिजन्यसमुदायेन शरीरोद्वर्तनके, सूत्र० १ श्रु० ९ १०। रायां वाचि, । प्राचा०२ श्रु०४ अ० १ उ० । वृश्चिकालीवृक्के, "ककं उब्वनणय" व्यसंयोगेन वा कक्कंक्रियतेनि० चू०१०। राजनि०॥ पापे वचनेच्छायाम् सप्तमे गौणमोहनीये कर्मणि, स० । फरकं
कक्कसविअडफुडाडोवकरणदच्छ-कर्कशविकटस्फुटाटोपकरणहिंसादिरूपं पापं तन्निमित्तो यो वञ्चनाभिप्रायः स कल्कमेवो
दक्ष-पुं० कर्कशो निष्ठरो नम्रताया अन्नावादधिकटो विस्तीणों यः च्यते भ०१५२०५301
स्फुटाटोपः फणामम्बरं तत्करणे दकः । फणविकाशनिपुणे ककगुरुग-कल्कगुरुक-न०मायायाम, प्रइन०१अधद्वा०२०।
सर्प, उपा० २०॥ कक्कगुरुगकारक-कल्कगुरुककारक- पुं० मायाकारके चौरभेदे.
कक्कसवेयणिज्ज-कर्कशवेदनीय-न० कर्कशरीष्षुःखैवेद्यन्ते या. प्रश्न #२ द्वा०२ अ० ॥
नि तानि कर्कशवेदनीयानि । स्कन्दिनाचार्यसाधूनामिवेति । ककम-कर्कट-पुं० कर्क अटन् चिर्भटके, प्रव० ४ द्वा० । पंचा० ।
असातवेदनीयेषु कर्मसु ॥ श्रुधामनकबत्तुलफलके, वृक्कनेदे, जन्मजन्तुन्नेदे, कुबीरे, पकि
अत्थि पं भंते ! जीवाणं कक्कसवेयणिज्जा कम्मा कज्जभेदे, अलावूवृके व मेदि० ॥
ति? हंता अस्थि ।कहणं नंते ! जीवाणं ककसवेयणिज्जा ककडग-कर्कटक-न० कर्कट-श्व कायति-कै-क-यन्त्रन्नेदे, कर्कटो वृक्क व कायति के क भेदे, शब्दचिन्ता०। स्वार्थे कन् कु
कम्मा कजति गोषमा! पाणाइवाएणं जाव मिच्छादमणसीरे अमरः । हृदयस्थे वायुविशेषे च । “ आसस्स णं धावमा- सोणं । एवं खलु गोयमा! जीवाणं ककसवेयणिज्जा कम्मा णस्स हिययास जगयस्स अंतरा पत्थ णं ककमर नामं वाए कजति । अस्थि णं नंते ! नेरइयाणं ककसवेयणिज्जा समुच्छिए जेणं आसस्स धावमाणस्स खुक्खु त्ति करे" भ०
कम्मा कजति गोयमा ! एवं जाव वेमाणियाणं । भ० १० श० ३ उ। ककमजल-कर्कटजल-न० ६ त० चिटकमध्यवर्तिजले, प्रव० ७ श० ६ १०॥
४ द्वा० । कर्कटाख्यफनविशेषरसमिश्रोदके च । पञ्चा०वि०॥ कक्कमरि-कर्कसूरि- पुं० उकेशगच्चीये देवगुप्तसूरिशिध्ये ककडजलाइ-कर्कटजलादि-न० कर्कटकानि चिमटकानि तन्म- सिद्धसूरेर्गुरौ, हेमचन्छाचार्यकुमारपाझराजाज्यामयमन्यनुज्ञातः ध्यवर्ति जन्तं तदादिर्यस्य तत्कर्कटजनादिकम् । कर्कटाण्यफल- चैत्यवासिसाधून पराजिग्ये मीमांसाजिनचैत्यवन्दनविधिपञ्चप्रविशेषरसमिश्रोदकादिपानके,पञ्चा० ५विव० । आदिशब्दात्ख- माणिकाख्यान् ग्रन्थांश्च व्यरीरचत जै० १०॥ जूरजावाचिञ्चिणिकापानके कुरसादिपरिग्रहः।एतत्सर्व पानक-ककसेण-कर्कसेन-पुं० जम्बूद्वीपे डीपे जरते वर्षेऽतीतायामुत्सम् प्रव० ४ द्वा०।
पिण्यामुत्पन्ने पञ्चमे कुल करे, स्था०१ वा०॥ ककमिया-कर्कटिका-स्त्री० चिर्भटिकायाम, "पंचुवरिकक्कमिया
ककि-कल्कि-पुं०कल्कोऽस्यास्तीति ! चतुर्मुखापरपर्याये श्रीवीपंच तह खाश्मं पंचा० १० विव० । पिं०।।
रतीरविराधके पाटलिपुत्रेश्वरे, तचरित्रं यथा-दुष्षमायाः । कक्कमी-कर्कटी-स्त्री० कर्कट-डीए । शाल्मली, मेदि० । स, श
"जो ब्व एगूणवीसाए सएसु चउद्दसाहिएसु बरिसेसु वश्कग्दरल० । देवदालीलतायाम, घोषिकावृक्के, राजनि० । उत्त० । तेसु चन्दसदोआले विक्कमवरिसे पामझिपुत्ते नयरे चित्तसुरूककर-कर्कर-पुं० कर्कर-हासे, दर्पणे, मेदि० । चूर्णसाधने कुछ- हमीए अकरते विट्टिकरणे मयरलग्गे वहमाणे जसरसमयंतरे पाषाणखएमे कङ्करे, रढे, कग्नेि, त्रि० मेदि० । मुझरे, शब्दचि मग्गविणभिहाणस्स गिह जसदचाप भयर चमालकुल "कक्रेहिं विधा" प्रा० म० द्वि० ।
रायस्स जम्मो इविस्स एगे एवमाहंसु । वीराओश्गूणवीस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org