________________
(१२०) ओहणिज्जात्त अभिधानराजेन्धः।
अोहणिज्जत्ति जोजनं प्रहरत्रयादेशो भवति तस्मिन् । यदि बालादीनांप्रथमा- णं तश्च गणनाप्रमाणं प्रमाणप्रमाणं च । (अणायतणवज्जति)नालिका न दीयन्ते ततोऽतिबुलुक्काक्रान्तादीनां केवांचिन्मूगे- यतनमनायतनं तद्वयं त्याज्यमित्येतच वक्ष्ये तश्चानायतन पागमनं प्रवति। केचित्पुनः कर्मादिकर्तुं न शक्नुवन्ति ततोऽनुक- पण्डकः संशक्तं यद्वर्तते तद्विपरीतमायतनं ( पमिसेवणीत) म्पार्थ प्रथमालिकाप्यसौ गृहपति प्रयच्छति । अस्यैव दर्शनार्थ प्रतिसेवना एतदुक्तं जपति संयमानुघमात् । प्रतीपसंयमादृष्टान्तरमाह । (ोमेश्त्यादि)। अवमं निकं तस्मिन्नवमे बीजा- नुद्यमात्तदासेवना तां (बालोयणत्ति) अालोचनमालोचमाने नि शाख्यादीनि नक्तमन्नं बीजानि व भक्तं च बीजजक्तम् । एक | परे मर्यादया लोचनं दर्शनमार्यादेः । पालोचनेत्यभिधीयते । वद्भावः। राज्ञा नरपतिना दत्तं स्वीकृतं कस्य तदाह। जनपदस्य किमालोचनमेव नेत्याह (जह य इत्यादि ) यथा येन प्रकारेणकस्यचित्राको विषये दुर्निकंप्रभूतवार्षिकं संजातं ततस्तेन पुर्मि- विशोधिः विशेषेण शोधिः विशोधिः एतमुक्तं प्रवति । शिष्येकेण सर्वमेव धान्यं वयं नीतं रोकश्च विषमः । तस्मिन्नवसरे णासोचिते अपराधे सति तद्योग्यं यप्रायश्चित्तप्रदानं सा विशोराझा किं चिन्तितं सर्वमेव राज्य मम जनपदायत्तं । यदि जनप- धिरभिधीयते । तां विशोधि केषां संबन्धिनी विशोधि तदाह । दो जवति ततः कोष्ठागारादीनां प्रनवः जनपदाभावे तु सर्वा- | सुविहितानाम् शोननं विहितमनुष्ठानं येषां ते सुविहितास्तेषां भावः । ततस्तत्संरकणार्थ बीजनिमित्तं नक्तनिमित्तं च कोष्ठागा- संबन्धिनी यथा विशोधिस्तथा वदये । चशब्दः समुच्चये कि रादिधान्यं ददामीति एवमनुचिन्त्य दापितं जनपदस्य लोकस्य समुधिनाति कारणप्रतिसेवने अकारणप्रतिसेवने च । यथा शोप्रसन्नःसंजातःपुनर्द्विगुणं त्रिगुणं प्रेषितं राक्ष शति । अयं दृष्टान्तः धिस्तथा वक्ष्य इति । भत्राह यथैषां हारेण इत्थं प्रमोपन्यास अधुना दान्तिकप्रतिपादनार्थमाह ।।
कि प्रयोजनमित्यत्रोच्यते । यत्प्रतिलेखनाद्वारस्य पूर्वमुपन्यासः एवं थेरेहि श्मा, अपावमाणाणं पयविभागं तु।।
कृतस्तत्रैतत्प्रयोजनं सर्वविवक्कया प्रतिहखनाद्वारमुपन्यस्त प्रति
सेखनोत्तरकासपिएफस्य ग्रहणं नवति। अतः पिएमस्योपन्यास साहूणाणूकंपट्ठा, उवइटा ओहनिज्जुत्ती ॥ १६ ॥
अशेषदोषः विशुद्धपिरामो प्राह्यः। इति तदनन्तरमुपधिद्वारस्योएवमित्युपनयग्रन्थः यथा गृहपतिना बालादीनामनुकम्पार्थ
पन्यासः क्रियते किमर्थमितिचेत्स हिपिएमःन पात्रवधादिमन्तजक्तं दत्तं राज्ञा च बीजनक्तमनुग्रहार्थमेव दत्तं एवं स्थविरैः
रेण ग्रहीतुं शक्यते । अत उपधिप्रमाणं तदनन्तरमभिधीयते । ओघनियुक्तिः साधूनामनुप्रहार्थ नियूंढेति । स्थविरा नयाहु
सच गृहीतं उपधिपिण्डव न वसतिमन्तरणोपमोक्तं शक्यते । स्वामिनस्तरात्मनि गुरुषु च बहुवचनमिति बहुवचनेन निर्देश:
अतो नायतनवय॑मित्यस्य द्वारस्योफ्न्यासः क्रियते प्रतिलेखकृतः (श्मेत्ति ) श्यं वक्ष्यमाणकणा प्रतिलेखनादिरूपा किम
नां कुर्वतः विरामग्रहणमुपधिप्रमाणम् अनायतनमायतनवर्जन थै नियूंढा । तदाह । (अपावमाणाणमित्यादि ) अप्राप्नुवतां
गच्चतः कदाचित् कचित् कश्चित् अतिचारो भवतीत्यतोऽतिअनासादयतां किमप्राप्नुव तामित्याह पदविभागं वर्तमानकाला
चारद्वार क्रियते स चातिचारोऽवश्यमालोचनीयोनावशयर्थपेक्रया कल्परूपं चिरं रूपं चिरन्तनकासापेक्वया तु रष्टिवाव्यव.
मतः आलोचनोत्तरकालं प्रायश्चित्तं तद्योम्यं यतो दीयते । - स्थितं पदविभागसामाचारीमित्यर्थः। तु शद्वादशधा सामाचारी
तो विशुकिद्वारस्योपन्यासः कृतः।त्यक्षमतिविस्तरेण । ओ० च अप्राप्नुवतां केषामनुकम्पार्थ नियूंढा तदाह । साधूनां शान
(प्रतिलेखनादिशब्देषु तविधानम् ) ग्रन्थमानम् । ओछ। निरूपानिः पौरुषेयोनिः क्रियानिः मोक साधयन्तीति साधवस्तेषां साधूनां किमनुकम्पार्थम् । अनुकम्पा कृपावय इत्येकार्थः
एसा सामायारी, कहिया ने धीरपुरिसपन्नता। तया अर्थः प्रयोजनं उपदिष्टा कथिता श्रोधनियुक्तिः सामान्या
संजमसयत्तबगाणं, णिग्गंथाएं महरिसीणं । थप्रतिपादिकेतीत्यर्थः॥
सुगमा। अथ केयमोधनियुक्तिः या स्थविरैः प्रतिपादिता तां
एवं सामायारा, जुता चरणकरणमावुत्ता। प्रतिपादयन्नाह ॥
साहू खवंति कम्म, अणेगनवसंचियमणंत १२३२ पडिहणं च पिंक, जवहिपमाणं अणायतणवजं ।
सुगमा। पमिमेवाणमालोयण, जह य विसोही सुविहियाणं १७| एसा अणुग्गहत्था, पुमरियमविसुखवंजणा इणमो। एवं संबन्धे कृते सत्याह परः। ननु पूर्व मभिहितमई तो वन्दि- एकारसहिं सरहिं, तेतीसहिएहिं संगहिया । त्वोधनियुक्तिं वदये तकिमर्थ वन्दनादिक्रियामकृत्वबौधनियुक्ति ११३३ सुगमा । ओ०। प्रतिपादयतीत्यत्रोच्यते । अविझायैव परमार्थ भवतः तश्चोत्प-अोहणिप्पएण-ओघनिष्पन्न-पुं० प्रोघःसामान्यमध्ययनादियते । इह हि वन्दनादिक्रिया प्रतिपादितैव असाधारणनामोद्ध- ताभिधान नियनि ट्टनात् एव तथा हि अशोकाद्यष्टमहाप्रतिहार्यादिरूपां पूजा
से कितं अोघनिप्पणणे चउबिहे पाणते तं जहा अमईत्यर्थतः तदननेव स्तबोऽनिहितः एवं चतुर्दशपूर्वधरादयो योज
ज्झयणे अक्खीणे आए खवणा। नीयाः । अयं प्रसङ्गन प्रकृतं प्रस्तुमः (पमिलेहणति)विख अक्करविन्यासे प्रतिलेखन प्रतिवेखना तां वक्याम इति । एतदुक्तं नवति
ओघनिष्पनश्चतुर्विधः प्राप्तरतद्यथा अध्ययनमकीणमायः आगमानुसारेण या निरूपणा केत्रादेः सा प्रतिवेखनति । चश
कपणा पतानि स्वत्वारि अपि सामायिकचतुर्विंशतिस्तवाग्दात्प्रतिबेखक प्रतिलेखनीयं वक्ष्ये । अथवा अनेकाकारां प्रतिल
दिश्रुतिविशेषाणां सामान्यानि । यथा हि सामायिकमध्ययनखनां च बदये । उपधिन्नदात् । (पित्ति ) पिण्डनं पिण्डः ॥
मुच्यते यदि वा अक्षीणं निगद्यते इदमेव यः प्रतिपद्यते एतसंघातरूपस्तं वक्ष्य इति प्रत्यकें मीलनायं विवक्तितशोधिमित्य
देव क्षपणाभिधीयते । एवं चतुर्विंशतिस्तवादिष्यभिधानीर्थः ( उवहिपमाणमिति) उपधातीत्युपधिः उपसामीप्यम सं| यम् । अनु° द्वार० यम धारयति पोषयति चेत्यर्थः । स च पात्रादिरूपः तस्य प्रमा- | ओहबल-ओघवल-पुं० श्रोधेन प्रवाहेण बलं यस्य न तु क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org