________________
(१२७) श्रोहणिज्जुत्ति अभिधानराजेन्द्रः ।
ओहणिज्जुत्ति तिं वक्ष्ये । चरणकरणानुयोगात् अल्पाकर महार्थामनुग्रहार्थे गृह्यन्ते । श्रोधः समासो जवतीति योगः । एवं भवतीति क्रिया सुविहितानामेतावन्ति पदानि ।
सर्वत्र मीलनीया ( संखेवेत्ति ) संकेपणं संकेपः समेकीभावेन अधुना कृतमङ्गलः सन् संबन्धाभिधेयप्रयोजनत्रयप्रदर्शनार्थ द्वि- प्रेरणमित्यर्थः । चशब्दः उक्तसमुच्चये कदाचिदनुक्तसमुच्चये एव तीय गाथासूत्रमाह।
शब्दः प्रकारवाचकः । एवमेतेषामपि पिएमादीनां ये पर्यायास्ते ओहेण निज्जुत्ती, वोच्छं चरणकरणाणुओगाओ। । मीझनीया इति नियुक्तिपदव्याख्यानार्थमाह (णिज्जुत्तिय ) अप्पक्खरं महत्य, अणुग्नहत्थं सुविहियाणं ॥
इत्यादि निराधिक्ये योजनं युक्ति प्राधिक्येन युक्ता नियुकाः प्रोघः मंकपः समासः सामान्यमित्येकोऽर्थः तेन प्रोधेन नि
अर्थत इत्यर्थः । ओ०। युक्तिं वक्ष्ये । इति योगः तदनेन गाथाखएमनकेन संबन्धः प्रति
अधुनास्पाकरां महाऑमिति यदुक्तं तद्याख्यानायाह । पादितः। क्रियानन्तर्यबकणः तथा च व्यासक्रियायाः समासक्रि
अप्पक्खरं महत्थं,महक्खरप्पत्थं दोसु वि महत्थं । यानन्तरभूता वर्तते अतः क्रियानन्तर्यनक्कणः संबन्धः एवं कार्य- दोसु वि अप्पं च तहा, जणि सत्यं चउवियप्पं । कारणाकणेपि द्रव्यः । कार्यमोघनिर्युक्त्यर्थपरिक्षानमनुष्यानं अत्र चतुर्नङ्गिका अल्पान्यवराणि यस्मिन् तदल्पाकर स्तोच कारणं तुवचनरूपापन्ना ओघनियुक्तिरेव एवं साध्यसाधनाद- काकरमित्यर्थः । (महत्थंति) महानर्थों यस्मिन् महाथै प्रनूयोऽपि अष्टव्याः । इतिशब्दो विशेषणे किं विशिनष्टि । ओघेन तार्थमित्यर्थः । तत्रक शास्त्रं अल्पाक्करं भवति महाथै च प्रथमो वक्ष्ये तुशब्दात्किञ्चिद्विस्तरतोऽपि "पुरिसमित्यादि" नियुक्ति जङ्गः। अथवान्यस्किनूतं जवति (महक्खरप्पत्थंति) महाकरं प्र. वत्य इति निराधिक्ये योजनं युक्तिः सूत्रार्थयोोगो नित्यव्यव- भूताकर जवति । अल्पाय स्वल्पार्थमिति हृदयं हितायो प्रङ्गः। स्थित एवास्ते वाच्यवाचकतयेत्यर्थः अधिका योजना नियुक्ति- अथवान्यत्किंनूतं भवति ( दोसु वि महत्थं )द्वयोरपीति श्ररुच्यते नियता निश्चिता वा योजनेति। ततश्च नियुक्तियुक्तिरि- करार्थयोः श्रुतत्वादकरार्थोभयं परिगृह्यते । एतदुक्तं भवति । त्येवं वक्तव्ये एकस्य युक्तिशब्दस्य लोपं कृत्वा एवमुपन्यासः । प्रनूताकरं प्रनूतार्थ च तृतीयो नङ्गः तथान्यत् किंतूतं भवति यथोष्ट्रमुखी कन्यति 'वोच्चमिति' वदयेऽभिधास्येति । यमुक्तं तदाह (दोसुवि अप्पंच तहा)द्वयोरपि अल्पमतरार्थयोः एतदुक्तं भवति । कुतो वक्ष्यत इत्यत आह । चरणकरणानुयोगात् चर्यत नवति ! अल्पावरमल्पार्थ चेति तथेति तेन आगमोक्तेन प्रकाशत चरणं वक्ष्यमाणलक्षणं व्रतादि क्रियत इति करणं पिएम-] रेण जणितमुक्त शास्त्रं चतुर्विकल्पं चतुर्विधमित्यर्थः । विशुद्धयादि चरणं च करणं च चरणकरणे तयोरनुयोगश्चर- अधुना चतुर्णामपि भङ्गिकानां मुदाहरणदर्शनार्थमिदं गाथासूणकरणानुयोगः अनुयोजनमनुयोगः अनुरूपो योगोऽनुयोगः ।।
त्रमाह । अनुकूलो वा योगोऽनुयोगः । अथवा अणु सूत्रं महानर्थः । ततो
सामायारीअोहे, णायज्जयणा य दिहिवाश्री य । महतार्थस्य अणुना सूत्रेण योगोऽनुयोगः तस्माश्चरणकरणानुयो गात् नियुक्तिं वक्ष्ये चरणकरणात्मिकामेवति गम्यते । यथा मृदो।
सोश्यकथासादी, अणुकमाकारगा चनरो ॥ १४ ॥ घटं करोति मृदात्मकमेव तद्वदत्रापाति अथवा । चरणं च तत्क
ओघसामाचारीप्रथमभङ्गके उदाहरणं भवति । ततःप्रतावरत्व रणं च तस्यानुयोगः तस्माच्चरणकरणानुयोगानिर्युक्तिं व
मल्पार्थ चेति द्वितीयः कृतः ज्ञाताध्ययनादिषष्टाने प्रथमश्रुतस्कक्य इति तदनेनावयवेनाभिधेयमुक्तम चरणकरणनियुक्तिरभि
न्धेषु कथानकान्युच्यन्ते । ततः प्रतूताकरत्वमल्पार्थ चेति द्वितीधीयते किं स्वरूपा नियुक्तिं वक्ष्य इत्यत आह । अल्पान्यक्कराणि
यनङ्गके ज्ञाताध्ययनान्युदाहरणं चशब्दादन्यश्च यदस्यां कोटौ यस्याः सा अल्पावरा तामल्पाकरामथवा क्रियाविशेषणमेतत्कथं
व्यवस्थितं दृष्टिवादश्च तृतीयभङ्गक उदाहरणमाख्यातोऽसौ वक्ष्ये श्त्यत आह । अल्पाकरं स्तोकाकरं वदये प्रसूताकर
प्रसूताकरःप्रतूतार्थश्च चशब्दात्तदेकदेशोऽपि चतुजङ्गोदाहरणमित्यर्थः किमल्पावरमेव नेत्याह । महाथै वदये अथवा महान
प्रतिपादनार्थमाह (लोश्यकथासादिति) लौकिकं चतुर्नङ्गोदाथों यस्याः सा महा तां महार्थी वदये तदनेनाभिधेयविशे- हरणं किंनूतं कथासादि आदिशब्दाच्छिवजद्रादिग्रहः ( अणुषणं प्रतिपादितं भवति अल्पाकरामहामित्यनेन चतुर्नङ्गिका कम्मत्ति) अनुक्रमादिति अनुक्रमेण परिपाट्येव तृतीयाथै प. प्रतिपादिता भवति। एकमपाकर प्रनूताथै जवति, तथान्यत् प्रनू
ञ्चमी कारकाणि कुर्वन्तीति कारकाण्युदाहरणान्युच्यन्ते चत्वाताकर अल्पार्थ तथा प्रस्तार्थ प्रभूतार्थमल्पावरमल्पार्थ नवति रोति । यथासंख्येनैवेति । अनुग्रहार्थ सुविहितानामिति यदुक्तं किं निमित्तं वक्ष्य इत्याह । अनुग्रहार्थमनुग्रह उपकारोऽभिधीयते | तद्व्याख्यानायोदाहरणगाथा । अर्थशब्दः प्रयोजनवचनं ततः उपकारः प्रयोजनं वक्ष्ये तदनेन प्र- बालाईणणुकंपा, संखमिकरणंमि होइ अगारीएं। योजनं प्रतिपादितं इष्टव्यम् । केषां वय इत्यताह । सुविहि
ओमे य बीयभत्तं, रन्नादीनं जणवयस्स ।। १५ ।। तानां शोजनं विहितमनुष्टानं येषामिति सुविहिताः साधवस्तेषां |
एवमित्युप-यासाय यथेति गम्यते ततोऽयमों भवति । यथा ह्यसुविहितानामनुग्रहार्थमोघनियुक्ति बदय इति योगः श्रो० ॥
ङ्गारिणामनुकम्पा जवतियालादीनामुपरिसंखमिकरणे एवं स्थविअधुना भाष्यकृदेकैकमवयवं व्याख्यानयति तत्र तत्वजेदपर्यायैाख्येति पर्यायतो व्याख्यां कुर्वन्निदानी गाथाघ्यमाह।
रैः साधूनामनुकम्पार्थमुद्दिष्टा श्रोधनियुक्तिरिति संबन्धः। अधुना
करगमनिका बाचा:शिशवोऽभिधीयन्ते ते आदिर्येषां आदिशब्दाअोहे पिंडसमासे, संखेने चेव होति एगट्ठा।
कर्मकरादिपरिग्रहः तेषां बालादीनामुपर्यनुकम्पा देयेत्यर्थः।संखणिज्जुज्जतिय अत्यान, जं वच्चा तेण णिज्जुत्ती।। मिकरण संखड्यन्ते प्राणिनो यस्यां सा संखडिः अनेकसत्वव्यापप्रोधःपिएमो भवतीति योगः पिण्डनं पिएमः संघातरूप इत्य- त्तिहेतुरित्यर्थः कृतिः करणं संखड्याः करणं संखडिकरणं तस्मिन् र्थः । (समासेत्ति ) समसनं समासः । असु केपणे समेकीभा- संखमिकरणे यथानुकम्पा जवात केषामित्याह । अगारिणां चन श्रसनं केपणमित्यर्थः । तथाच समासेन सर्व एव विशेषा अगारं विद्यते येषान्ते अगारिणस्तेषामगारिणाम् । तथा हि य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org