________________
(१२५) अभिधानराजेन्ऊः ।
श्रसप्पिणी
लोपोऽत्र प्राकृतत्वात् । चकारौ परस्परं समुच्चयार्थौ विलेभ्यो निर्द्धाविष्यन्ति । शीघ्रया गत्या निर्गमिष्यन्ति । मुहूर्तात्परतोतितापातिशीतयोर सहनीयत्यात् । विलेभ्यो नियमत्स्य
पानां स्थलानि । ततः भूमिः णिजन्तत्वात् विकर्मकत्वं ग्राहयिष्यन्ति प्रापयिष्यन्ति । ग्राहयित्वा च शीतातपतप्तैः रात्रौ शीतेन दिया तपनेन ततैः रसशोषं प्रार्थितैराहारयोग्यतां प्रापि तैरित्यर्थः अतिसरसानां राशिना परिचयमानत्वाम रथक पैरेकविंशतिवर्षसहस्राणि यामिाजक पयन्तो विदधाना विहरिष्यन्ति व्याख्यातवेदम
1
तर णं ते मणुत्र्या सूरुग्गमणा मुहुत्तंमित्र सूरत्थमुहुत्तंमि विलेहितो णिकाइस्संति विलेहिंतो शिसा मच्च्छ भेयलाई गाहिहिंति गाहिहिंतित्ता सीयातवेहिं इकवीसं वाससहस्साई विधि कप्पेमाथा विहरिस्सति ॥
श्रथ तेषामस्तित्वरूपं पृच्छन्नाह ।
ते णं ते! हिस्सीला णिन्या खिम्गुखा निम्मेरा शिष्यालायपोस होववासा उस साहारा मच्छाहारा खोड्डाहारा कुणवाहारा कालमासे कालं किच्चा कहिं गच्छं ति कहि उपवज्जिहिंति गोयमा ! उस खरगतिरिक्खजोशिएस उज्जिति ॥
ते मनुजा भगवन् ! निश्शीला गताचारा निर्वता महावतावतविकलाः। निर्गुणा उत्तरगुणविकलाः निर्मर्यादाः अविद्यमान कुनादिमर्यादाः । निष्प्रत्याख्यानपौषधोपवासा श्रसत्पौरुष्यादिनिया अविद्यमानाम्यादिपचपवासाखेत्यर्थः 'उस' प्रावो मांसाहाराः कथमित्याह । मत्स्याहारा यतः तथा कौडाहाराः मधुमियामुचान्यादिकमाहारो येषां ते तथा विशेषणं सूपपक्षमेय पूर्वविशेषणे प्रायो प्रदनात् । केषुचिदादर्शेषु अत्र। ‘गममाहारा' इति दृश्यते । स लिपिप्रमाद् एव संभाव्यते पञ्चमाङ्गे सप्तमशते षष्टोदेशे दुष्षम दुष्षमावर्णने दृश्यमानत्वात् । अथवा यथासंप्रदायमेनत्पदं व्याख्येयम् । कुणपः शवस्त सोऽपि वसादिः । कुणपस्तदाहाराः कालमासे इत्यादिकं प्राम्यत् । निधनसूत्रमपि प्राम्यत् नगरम् "उखणमिति" ग्रहणात् कश्चित कृषादारयान् देवलोकगम्पेऽपि मान्यवसायात् ।
अथ ये तदानीं वीणावशेषाश्चतुष्पदास्तेषां का गतिरिति पृच्छति ।
भंते! समासीहा वग्घा विगा दी विश्रा अच्छात वरस्सपरस्सरासरन सियाला बिरालासुणगा कोलसुणगा सासगा चिलगा उसएणं मंसाहारा मच्छाद्दारा खोड्डाहारा कुशवाहारा कालमासे कालं किया को गच्छति
वचज्जिति । गोयमा ! उस एवं एरगतिरिक्खजोगिएस उववज्जिहीति ते भंते! ढंका कंका पिलगा मग्गुगा सिद्दी उस साहारा जाव कहिँ गच्छिहिंति का जववज्जिहिति गोपमा इसारगतिरिक्खजोगिएसु जाव उवव निर्हिति तस्यां भगवन् समायां चतुष्पदाः सिंहादयः प्रायायातार्थाः श्वापदाः। प्राय मांसाहारादिविशेषणविशिक्षा क गमिष्यन्ति उत्पत्स्यन्ते । भगवानाह गौतम ! प्रायः नरकतिर्यग्योनिकेषू
Jain Education International
त्पत्स्यन्ते प्राथी प्रहणात् । कचिदमांसादिदेव चिलगा खरविशेषा इति ।
अथ तदानींतनपक्तिगतिं प्रश्नयति । "तेणमित्यादि" कव्यं नवरं "गामिति " हीणाशिवे पक्षिणः इति तात् ग्राह्यम् । ढङ्काः काकविशेषाः कङ्काः दीर्घपादाः । पिलका रूढिगम्याः । मद्भुका जनवायसाः शिखिनो मयूरा इति गतः षष्ठारकः तेन चावसर्पिण्यपि गता । जं २ चक्क० । सा त्रिविधा ।
तिविहा ओसपिणी परखना। तं जहा टकोसा मज्झि मा जहुना । एवं छप्पियसमा भाणियन्वा जाव सुसमसुसमा ।
कामविशेषनिरूपणायाद “तिविदेत्यादि । सूत्राणि देश कठ्यानि नवरमत्रसार्पिणी । प्रथमे श्ररके उत्कृष्टा चतुर्षु मध्यमा पश्चिम जपन्या एवं सुषमसुखमादिषु प्रत्येकं वयं अकल्पनी यम् । स्था० ३ ठा० स्थानाङ्गेऽपि 'जंबुद्दीवे भरहे एरबसु वासेसुती एओसपिणं। ए"। तथा सुखमा सुखमसुखमा “मणस्सा णं आठ सरीरमाणं” । स्थानाङ्गस्य हिस्थाने त्रिस्थाने सूत्रं तस्य परमार्थः कान्त्रादिशब्दे गतमस्ति नात्र लिखितं तेन । स्था३० तिविहा ओसप्पिणी पण्णत्ता तीता परुष्पंता लागया
सह
स्था० ३ ० ।
-
ओपिपिणी - अवसर्पिएयुत्सर्पिणी-स्त्री० अवस पिंणीयुक्ता उत्सर्पिणी अवसर्पिण्युत्सर्पिणी । विंशतिसागरोपमकोटाकोटी कालचके, "विसे सागरोमकोकाको कामेो श्रसपिणी पिण" जं० २० ओोसणिणीका अवसर्पिणीकाल पुं० । अवसानी बासी काय अवसर्पिणीला जं०२ ० । प्रोपिलीगंडिया अवसर्पिणीगण्डिका-० । भवसर्वि श्रोसर - अवसर - पुं० अन्तरे, नि० अवसरो विभागः । पर्या एयेकवक्तव्यतार्थाधिकारानुगतायां गएिककायाम् ॥ सं० ॥ इत्यनर्थान्तरम्, विशे० कणे, ॥ सूत्र० १० २ अ० ॥ औषर - न० ऊषरे भवः अण्-पांशुवर्णे, राजनि० ॥ वा० ॥ ओसरण अवसरण न० बहूनां साधूनामेकत्र मीझ ०६ ८० ॥ मेलापके, सूत्र० १० श्रु० १२ ० ॥ देव संस्कृतव्याख्यानमो पंचा विच० ॥ ओसरणकम- अपसरणकम
समवसरणन्याये, पहचा०
-
नवरं
For Private & Personal Use Only
८ विव० ॥
ओसराइ - अवसरणादि - पुं० जिनसमवसरणप्रनृतौ, आदिशब्दात्समवसरण संबन्धिमरेन्द्रध्वजचामरतोरणादिपरिग्रहः ॥ पञ्चा० १२ विव० ॥
1
प्रोसह औषध न० ओषधेरिय परजातीपासू हाथ ओषधिजाते अनादी । वाय० एक०१३ अ० ॥ औ० प्रश्न० विपा० । केवलव्य रूपे बहिरुपयेोगिनि,
०१ अधि० ध०र० एकद्रव्याश्रये । दशा० १० अ० श्रगदेवृ० ३४० या नि००२४० एलादका दौ, नि० चू० १ ० झा० ॥ महातिककघृतादौ न० ७ श० १० ०० । त्रिकटुकादौ । झा० अ० ॥ त्रिफलादौ च ॥ श्री० चिकित्सा, “बहुकल्पं बहुगुणं संपलं योग्यमौषधम् " स्था० ४ वा० ॥ स्वार्थेऽए । श्रोषधौ च । वाच० ॥
www.jainelibrary.org