________________
छेोवद्वावगिय
रस्य वेदोपस्थापनीय साधूनां मन्तव्यः । तदेषम् एष धूतरजाः कल्पों दशस्थानप्रतिष्ठितो भवति ।
( १३६० ) अभिधान राजेन्ः |
छेयवाद
छेद- पुं० [दिनाचे पत्र अथा छेदने छेड़के "दं गुणं गुणं वेदम" इति कर्मणि घडे त्रि० सरमार्थस्य तु त्रिवेन स्थियां गौरा० की, तो नित्यमतम्, प्रेदिकम नित्य बेतवादी, वाच येन्ते, नं० 1 प्रश्न० । विनाशे, आ० म० द्वि० । विभजना, मण्ड० | करपत्रादिभिः पाटने, आव० ६ ० । श्राचा० । तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदने, पञ्चा० १६ विव० ० "माईसु पंचराया-इ पज्जायछेदणं बेदो" ग०१ अधि० । यस्मिन् पुनरापतिते प्रायश्चित्ते संदूषित पूर्वपर्या यदेशावच्छेदः शेषपर्याय रक्कानिमित्तं इत्यादि संदूषितशरीरकैदेशछेदनमिष शेषशरोपरिपालना क्रियते भवे च्छेदः । व्य० १ ०
संप्रति लापश्यदाम प्रायश्रितमदेय विष ये प्रतिपादयति
वाणियचरित्तल - बेदोपस्थापनिकचरित्रलब्धि - स्त्री० प्राक्तनयमस्य व्यवच्छेदे सति यदुपस्थापनीयं साधावारोपणीयं तच्छेदोपस्थापन पूर्वपर्यावच्छेदेन महाव्रतानामारोपणमित्यर्थः । तच्च सातिचारमनतिचारं च । सत्रानतिचारं दित्वरसामायिक शिक्षकस्यारोप्यते, ती रीवा यथा पानापमानस्यामितीय सं कामतः पञ्चयामधर्मप्राप्तौ । सातिचारं तु मूलगुणघातिनो यद् बतारोपणं तच तयार व छेदोपखापनीयचरित्रं तस्य यः पापनीयचरित्रविशेषे २०८०२ ३० छेज्ज - बेद्य - बेतुं योग्यः कर्मणि योग्यार्थे एयत् । भेत्तुं योभ्ये शीर्षरुद्यमतोऽहं स्वाम् " जट्टिः पाच पत्राद ग्रथितभेदे, दश० २ श्र० । मा-देशी-शिखायाम, नवमालिकायाम. दे० ना० ३ वर्ग बेडी - देशी- - लघुरथ्यायाम्, दे० ना० ३ वर्ग ।
एएसि अएणपरं निरंतरं प्रतिवरेज तिक्खुतो । निकारणमगिलाणे, पंच उ राइंदिया छेदो || एतेषामनन्तरोदितानां रात्रिदिवपदप्रायवित्तविषयाणां स्थानानामन्यतरस्थानमग्लानो निष्कारणं यो निरन्तरमतिचरेवत्यखीन पारान सदा तत्पर्यायस्य प्रेदः कि पञ्चदान उपलक्षयमेवयेप्यनन्तरोहितेषु स्थानेषु मासलघुकानि प्रायश्चित्तान्युक्तानि तेषामन्यतरस्थानमग्लानो निष्कारणं यदि निरन्तरं त्रीन् वारान् प्रतिचरति, तदा तत्पर्या यस्य वेदो मासिक इति रुष्टव्यम् । व्य० १ ० । सप्तमे प्रायश्चित्ते, स्था० ४ ठा० १ उ० । श्रव० ।
-
बेत-क्षेत्र - न० । “ छोऽक्ष्यादौ " । ८ । २ । १७ । इति संयुक्तस्य बेयकर-बेदकर-पुं० । अप्रशस्तमनोविनये, औ० । श्राचा० ।
छः । प्रा०२ पाद । स्थाने, ओघ० । रा० ।
|
तान्येव दश स्थानानि दर्शयतिअचेलकुदे सिय- सिनायररायपिंग कितिकम्मे | तजे पडिकपणे, मासप्पज्जोसवकप्पो ||
श्रावेलक्य मौद्देशिकं शय्यातरपिण्डो राजपिएमकृतिकर्मत्रसानि (जेड्डू सि) पुरुषज्येष्ठो धर्मप्रतिक्रमणं प्रासकल्पः पर्युष गाकल्पश्चेति द्वारगाथासमासार्थः । बृ० ६ ० । विशे० । स्था० । श्राव० । श्री० ।
बेनरं-देशी- दे० ना० ३ वर्ग
छेत्तसोवलय- देशी- न० । क्षेत्रजागरणे, दे० ना० ३ वर्ग । छेत्ता - बेतृ त्रि० । बेदकर्तरि छेत्ता भवति कर्णनासाविकर्तन
तः । आचा० १० २ ० १ उ० ।
बेतुमण सुमन त्रि० उन्यूहविधी आबा० १० २ - बेत्तुमनस्- |
उपा० ७ अ० Jain Education International
यकूमगरूवग-देककूटकरूपक पुं० [देवासी गुरूः कूटका कथञ्चिदशुद्धश्ककूटकः, स चासौ रूपकश्च बेककूटकरूपकः । शुद्धाशुद्धमुद्रायाम, वन्दनायाः शुरुशुरूविचारे, पञ्चा० ३ विष० । ( छेककूटकरूपकदृष्टान्तः वेश्यवंदण ' शब्देऽस्मि नेत्र भागे १३३२ पृष्ठे प्रष्टव्यः )
बेयगंथ - छेदग्रन्थ- पुं० । उत्सारकशास्त्रे, जीवा० ११ अधि० । जीतकल्प निशीथादी, प्र० १० द्वार से निश महानिशीथं, दशासुतस्कन्धो व्यवहारः पक पश्चेति । ही० २ प्रका० । बे-छेदन - न० । 'बिद भावे स्युट् । द्विधा करणे, झा० १
3
1
श्रु० १० अ० । अनु० । उत्त० प्रश्न० । परिच्छेदकारिवचसि वृ० १३० । जीवत एव हृदयोत्कर्तने, दशा० ६ श्र० । बु० नि० ० उत्तरोत्तरमुप्राभ्यवसायारोहणाव स्थितिहासजनने, आचा० १०८ श्र० ८ उ० " एगे छेपणे " छेदनं शरीरस्यान्यस्य वा खङ्गादिना । स्था० १ ० १ ० । छेपणग छेदन २० सूत्र० २ ० ३ ० रार। शस्त्रादौ । करणे, अनु० अब्जीवनेदे, सुत्र० २ ०३ अ०] सूक्ष्मावयघे, बृ० १४० ॥
के यबुद्धि - ठेकबुद्धि-स्त्री० निपुण, सू० १ २०१३० बेयर-बेदकर - पुं० । व्यवच्छेदकारिश, पञ्चा० ३ विष० ।
2
"
अ० १ उ०
9
1
देपो देशस्थास के बीरे व दे० ना० ३ वर्ग भो - देशी-स्थासके, दे० ना० ३ वर्ग । यक-पुं० वा मेन् गृहाशके मृगपश्वादीनाविदग्धे वि० विदन्यप्रिये शब्दालङ्काररूपे अनुप्रासभेदे, मत्तायां स्त्रियाम, स्त्री० । वाच० । प्रयोग, ज्ञा० १ ० १ [अ०] । अनु० | ० | उपा० । निपुणे, सूत्र० १ ० १३ अ० । शा० । प्रश्न० | रा० । औ० जी० । दक्षे, आ० म० प्र० । वि. शे० ० जे० " पलाघवपहारसाधिया " लेका । । दत्ता लाहारेण कृताघातेन साधिता निर्मिता येते तथा । प्रश्न० ३ श्राश्र० द्वार अवसर, कल्प० ३ कण ।
1
विपरिहार, कल्प० २ दान जीया० प्रा० म० । अब सर मनिकापचिडते, औ० " श्य हे इति" श्र० । बेका इत्येवमुपलभ्यमानाद्भुतप्रकारेण एवमन्यत्रापि छेकाः
प्रशस्तकाः प्रस्तावज्ञाः कलापरिमता इति वृषा व्याचक्कते । | बेयवाइ ( ण् ) - बेकवादिन - पुं० । निपुणोऽहमित्येवं वादिनि प
एिकताभिभानिनि, सत्र० १ ० १३ श्र०
For Private & Personal Use Only
www.jainelibrary.org