________________
बीवल
० ।
बीरुल-चीर पुं० भुपरिसंपविशेषे प्रश्न० १ बु-बु-अनुकरणशब्दः । दुष्टजीवनिवारणे; बृ० १ छुई देशी हाकावाम दे००२ वर्ग कुंकुंमुस - देशी- रणरणके, दे० नः०३ वर्ग बुंद देशी बहुनि दे० ना० ३ वर्ग
बुजमाए - क्षुद्यमान- - त्रि० । पीड्यमाने, संचा० । बुइ-बुटितवि० मुळे, आम० अ०
( १३५६ ) अभिधानराजेन्द्रः |
बुकारण- धिक्कारण-न० धिक्कारे, पुनः पुनर्धिकारे च । वृ०२ उ० बुष्करंत बुकु गितिशब्देन कुकुरान्
निवारयति श्रा० म० द्वि० | आचा० ।
"
वडावाय
1
० द्वार | बुड-चिप-पा०] दिवा०पर० स० [प्रनिक्षिपेत्थामलसोल पेल्लोल्न बुहदुल परीघत्ताः । ८ । १४३ । इति क्षिपेः 'बुह' आदेशः । 'बृद्द' । प्रा० ४ पाद । प्रेरणे, वाच० । 'छुहइति ' प्रवेशयति । ब० १ उ० । 'बृहंति' प्रक्तिपन्ति । प्रा० म० प्र० । बुढा क्षुधा स्त्री० । “छोडक्यादौ" । ८ । २ । १७ । इति कस्य बः । प्रा० २ पाद। बुक्षायाम्, पं० सू० ३ सूत्र । प्रा० म० । उत्त० । " पंथसमा नऽत्थि जरा दारिदसमो य परिजोनत्थि । मरणसमं नऽत्थि जयं, ब्रहासमा वेबणां नऽस्थि” ॥ १ ॥ ०२ अधिधार्तः शकिमान् साधु-रेषणांना कुवेत् । यात्रामाधोनिनो बल्लारे ॥ १॥" प्रा० म० द्वि० ।
बुड्डिया - कृषिका श्री० आभरणाविशेषे प्र० सम्बद्वार। बुए कुमZro-mu-ko: -त्रिण | कुद-कः । “छोट्यादौ” | ८ | २ | १७ | इति कस्य नः । प्रा०२ पाद। मभ्यस्ते पिते पूर्वीकृते च वाच० पिष्टे, संथा० । श्राचा० ।
हमारा बुलाकृत्रि० पिष्ठापि, संचा० ।
बुत्त-बुप्त-त्रि० । स्पृष्टे, आचा०१ ४०१ २०४४० । सूत्र० । वि० सुप्त न० | स्वप-भावे कः । संप्रसारणम् । निद्रायाम्, शबने, सुषुप्तौ कर्तरि कः । निद्वेिते, त्रि० । वाच० । बुद्दहीर - देशी - न० । शिशौ, विधौ च । दे० ना०३ वर्ग ।
Jain Education International
।
।
33
हुन्द-ब्राक्रम-पुं० । बा-क्रम-प्रय्-अवृद्धिः । "आक्रमेरोहावो. देओ देशी भन्ते, देवरे च दे० ना० ३ वर्ग । स्थारच्छुन्दाः | ८ | ४| १६० । इत्याक्रमेः 'हुन्छ' भादेशः । प्रा० ४ पाद । बलेनातिक्रमणे, वाच० । प्प-कु०० पर०सक-मनिद् "गमादीवि" । । ४ । २४६ | गमादीनामन्त्यस्य कर्मनावे द्वित्वं वा जवति, तत्सन्नियोगे क्वस्य च लुकू, इति पस्य द्वित्वम् । 'प्प-छुविज्जर' कृप्यते । प्रा०४ पाद ।
.
पंत क्षिपत् त्रि । प्रतिपति, नि० ०१ ४० । मा-दमा-श्री० मी० १० बुर-बुर-धा० । तुदा०-पर०-सक० सेट् । रति, अच्तुति, चुछोर, रितः । लेपने, बाचा ज्वा० पर०- सक० - सेट् । छोरति अछोरी पुच्छर हेदे, बाच । कुर-र-का, कुवा "होऽयादी" ८२।१७। इति वस्य वः । प्रा० २ पाद । नापितास्त्रे, पश्वादीनां शफे, (गुर) कोकिला मोरे, महापिडीतको पा खट्टादिपादुकायाम्, वाच० । बुरघरय-कुरगृहक-न० । नापितस्य चर्मोर्णादिमये कुरकर्त द्याधारे उपकरणे, नि० ० १४० । बुरमड्डि-देशी-चुरहस्ते, दे० ना० ३ वर्ग । बुरमुंम-कुरमुराम-पुं०। क्षुरमुएिकतशिरसि, पश्चा०१० विष० । छुरिया - बुरिका - स्त्री० | बुर बेदे, स्वार्थे कः, टापि तत्वम् । स्वनामख्याते अत्रनेदे, वाचः । श्राचा० । श्रा० म० । ० । मृतिकाया दे० ना०३ वर्ग
सुधा - स्त्री० । " षट्शमी शावसुधा सप्तपर्णैष्वादेश्वः " | = | १ । २६५ । इति सस्व नः । प्रा० १ पाद | अमृते लेपन (कलीचून ) रूव्ये, वाच० । बुद्धि-देशी-विदे० ना० ३ वर्ग
बूढ-क्षिप्त - त्रि० । वििप कः । "वृप्तियो रुक्चबूढो ८२ १२७ । इति किप्तस्य 'बूढ' आदेशः । प्रा० २पाद । न दीर्घानुस्वारातू " । । २ । २ । दीर्घानुस्वाराभ्यां लाकचिकाभ्यामाक्षणिकायां च परयोः शेषादेशो न प्रवति । प्रा०२ पाद । प्रेरिते, स्वके, विकीर्णे, अवज्ञाते, रागद्वेषादिवशाद्विषयाऽऽसक्तचिले, वायुरोगग्रस्ते च । वाच । नि० चू० । ८० । उत० ।
·
1
बेवडा व बेदोपस्थापन - न० । छेदेन पूर्वपर्ययनिरोधेन उपस्थापनमारोपणं महाव्रतानां यत्र तच्छेदोपस्थापन संप मभेदे, पञ्चा० ११ विव० । अनु० । "प्रेण तु परियागं पो तो उचित प्रयाणं धम्मम्मि पंजा सख” ॥ पं० भा० ।
I
द्यावा
पूर्वप
ठेवावशिय-छेदोपस्थापनिक (नीय) पुं० यमस्वोपस्थापनं च तेषु यत्र तस्येदोपस्थापनम तब छेदोप स्थापनिकम् । ते बा विजेते यत्र तच्छेदोपस्थापनिकम् । अथवापूर्व पर्यायच्छेदेन उपस्थाप्यते भारोप्यते यन्महाव्रतलकणं चारिस्थापनमा प्रतिचार, सातिचार
सामतिवारम् बहित्यरसामविकस्य शिष्यकस्वारोप्यते पार्श्वनाथसाथ पञ्चामधर्मप्रति सातिचार बन्न प्रायश्चितप्राप्तस्वति गाथे
" परियायस्व च्छेश्रो, जत्थोवहावणं बरसु च च्छेदो । दोषाणमंद तमश्यारेतरं निहं ॥ १ ॥ सेट्स्स निरवाएं, तित्यंतर संकमेव तं दोजा । मूलगुणधारको सान्दवारमुभयं चकिप्पे" ॥ २ ॥ प्रथम पश्चिमतीर्थयोरित्यर्थः । स्था०५ ना० २ उ० भ० पञ्चा० । अनु० । विशे० । उत्त० । कर्म० । पं० सं० । स्था० अ० म० । अथ दोपस्थापनाय साधूनां कल्पस्थितिमाहदसठाणवितो कप्पो, पुरिमस्स य पच्छिमस्स य जिणस्स । एसो धुत्तरयकप्पो, दसठाणपतिट्ठितो होति ॥ दशस्थानस्थितः कल्पः पूर्वस्य च पश्चिमस्थ व जिनस्य तीर्थक
For Private & Personal Use Only
www.jainelibrary.org