________________
(१३४६) छज्जीवगिकायसंजम अन्निधानराजेन्द्रः।
बट्टाण छजीवणिकायसंजम-पम्जीवनिकायसंयम-पुं० । षायां जीव
प्राप्यते । तद्यथा-अनन्तभागवृद्धिः, असंख्यातभागवृभिः, सं. निकाथानां पृथिव्यादिलकणानां संघटनादिपरित्यागे, प्रति०।
ख्यातभागवृषिः, संख्यातगुणवृतिः, असंख्यातगुणवृद्धिः, अ"छसु जीवनिकापसु, जे चूहे संजते सया । सो चेव होति वि.
नन्तगुणवृश्चि । एवं हानिरपि, तत्र किञ्चित्सुगमत्वात् समेयो, परमत्येणावि संजए ॥१॥" दश० १ अ०।
विरतिशुक्रिस्थानान्येवाश्रित्य लेशतो भाव्यते । इह हि स
र्वोत्कृष्टादपि देशविरतिविशुछिस्थानात्सर्वजघन्यमपि सर्वबढ-षष्ठ-त्रि०ाषयां पूरणः। षष्-कट्-थुक् च । “कगटडतदपश
विरतिविशुद्धिस्थानमनन्तगुणम् । अनन्तगुणता च सर्वत्रापि पसक पामूर्ध्व लु" ॥ ८।२। ७७ ॥ इति षस्य लुक् । षट्स्थानकचिन्तायां सर्वा जीवानन्तकप्रमाणन गुणकारेण द्रष्टप्रा०२ पाद । येन षट् सङ्ख्या पूर्यते तस्मिन, स्त्रियां ङीप् । व्या । श्यमत्र भावना-सर्वजघन्यमपि सर्वविरतिविमिस्थानं वाच । एकस्मिन्नहनि एकं नक्तं विधाय पुनर्दिनध्यमतुक्त्वा केवनिप्रज्ञाछेदनकेन छिद्यते,ठित्वा च निर्विभागाः जागाः पृथक चतुर्थेऽहोकभक्तमपि विधत्ते, ततश्चाद्यन्तयोरेकभक्तदिनयो । क्रियन्ते ते च निविभागाः भागाः सर्वसंकलनया विभाज्यमाना नक्तद्वयं मध्यदिवसयोश्च जक्तचतुष्टयमित्येवं षमा भक्तानां यावन्तः सर्वोत्कृष्टदेशविरतिविमिस्थानगता निर्विभागाः सर्वपरित्यागात् षष्ठं भवतीति । षष्ठभक्ते, "अहवा अध्मेणं दसमेणं जीवानन्तक रूपेण गुणकारेण गुण्यमाना जायन्ते,तावत्प्रमाणाः बहेणमेगया तुज"। श्राचा०१ श्रु० ए ०४० तथा षष्ठ- प्राप्यन्ते । अत्राप्ययं भावार्थ:-इह किलासकल्पनया सोंकरणशक्त्यजाधे पञ्चम्युपवासः पञ्चम्यां विधीयतेऽथवा पर्यु- स्कृष्टस्य देशविरतिशुद्धिस्थानस्य निर्विजागा जागा दश षणाचतुर्थ्यामिति प्रश्ने, पर्युषणायामुपवासे कृतेऽपि शुद्ध्यति सहस्राणि १०००० सर्वजीवानन्तकप्रमाणश्च राशिः शतं, हारविजयसूरिप्रसादितप्रश्नोत्तरसमुच्चयेऽपि तथैवोक्तत्वादिति। ततस्तेन शतसंख्येन सर्वजीवानन्तकमानेन राशिना दशस. ८१ प्र० । सेन० २ उल्ला।
हस्रसंख्याः सर्वोत्कृष्टदेशविरतिविशुक्रिस्थानगता निर्विभागा उटुंग-पष्टाङ्ग-न० । ज्ञाताधर्मकथाऽध्ययननाम्नि अङ्गे, प्रति। भागा गुण्यन्ते, जाता दश लक्षाः १००००००। पतावन्तः किल
सर्वजघन्यस्यापि सर्वविरतिविशुद्धिस्थानस्य निर्विजागा छट्टतव-पष्ठतपस्-न । पाक्तिकायां षष्ठं विधाय वीरषष्ठमध्ये
भागा नवन्ति । एते च सर्वजघन्यचारित्रसत्कविशुसिस्थानग. क्षिप्यते,पाक्षिकोपवासस्तु स्वाध्यायादिना पूर्यते तदा स षष्ठस्त- तनिर्विभागा नागाः समुदिताः सन्तः सर्वजघन्यसंयमस्थानं मध्य प्रायाति,न चेति प्रश्रे,अल्पशक्तिमता यदि पाक्विकषष्ठो वी- जरायते, तस्मादनन्तरं यद् द्वितीयं संयमस्थानं तत्पूर्वस्मादरषष्ठमध्ये लिप्यते,तदा सायाति पाक्षिकं तप उपवासादिना नन्तभागवृक्षम्। किमुक्तं भवति?-प्रथमसंयमस्थानगतनिर्विभापृथग् त्वरितं पूर्यते इति । ३६ प्र० । सेन० ४ उल्ला० । गभागापेक्षया द्वितीयसंयमस्थानेन निर्विजागा अनन्ततमेन भागेउद्वपारणग-पष्टपारणक-न० । वीरषष्टपारणके ह्यनशनादि नाधिका नवन्तीति, तस्मादपि यदनन्तरं तृतीयं तत्ततोऽ. विधीयते किं वा यथाशक्त्येति प्रश्ने , यथाशक्त्या विधीयत
नन्तनागवृक्षम् । एवं पूर्वस्मात् पूर्वस्माउत्तरोत्तराणि निर
न्तरमनन्तभागवृद्धानि संयमस्थानानि, अङ्गलमात्रकेत्रासं. इति । ३७प्रा सेनल्ला०।
ख्येयभागगतप्रदेशराशिप्रमाणानि वाच्यानि, एतानि च समुहनत-पष्टभक्त-न० । षष्ठं भक्तं भोजनं वर्जनीयतया यत्र
दितानि संयमस्थानान्येकं खण्डकं वएमकं नाम समयपरितत् षष्ठजक्तम् । उपवासरूपे तपसि, तत्र उपवासद्वये चत्वारि
भाषया अङ्कलमात्रक्षेत्रासंख्येयजागगतप्रदेशराशिप्रमाणा संजक्तानि वज्यन्ते, पकाशनेन च तदारज्यते तेनैव च निष्ठा
ख्याऽनिधीयते । उक्तं च-" कइंति इत्थ भत्तइ, अंगुलयातीत्यत्र पम्जक्तवर्जनरूपं तदिति । इयं चाहोरात्रिकी दि
नागो असंखेजो।" तस्माच्च खण्डकात्परतो यदनन्तरं सं. नत्रयेण याति,अहोरात्रस्यान्ते षष्ठनक्तकरणात् । यदाह-"अहो.
यमस्थानं तत्पूर्वस्मादसंख्ययनागाधिकम । एतदुक्तं नवतिराश्या तिहिं पढा उठं करे त्ति" धर्म ३ अधिः । पञ्चा० ।
पाश्चात्य करमकसत्कचरमसंयमस्थानगतनिर्विजागनागापेक्तबहनत्तिय-पष्टनक्तिक-पुं० । दिनद्वयमुपोषिते, प्रश्न. १ या कामकादनन्तरसंयमस्थाननिर्विनागभागगताः प्रदेशा अ. सब०द्वार।
संख्येयतमेन भागेनाधिकाः प्राप्यन्ते । ततः पराणि पुनर्यान्यउट्ठाण-पदस्थान-न० । षट्स्थानाख्ये षष्ठेऽध्ययने, स्था० ६ न्यानि संयमस्थानानि अङ्गलमात्रक्षेत्रासंख्येयन्नागगतप्रदेशराशिठा० । षमां स्थानानां वृद्धौ, हानी च । प्रव०।
प्रमाणानि तानि यथोत्तरमनन्तभागवृछान्य वसेयानि । एतानि संप्रति 'छहाणबुम्हिाणि त्ति' षष्टयधिकदिशततमं द्वारमाह
च समुदितानि द्वितीय कएमकं, तस्य च द्वितीयकामकस्यो
परि यदन्यत् संयमस्थानं तत्पुनरपि द्वितीयकगडकस्य सवुटी वा हाण। वा, अणंत अस्संखसंखजागेहिं ।
कचरमसंयमस्थानगतनिर्विभागभागापेक्कयाऽसंख्येयभागवृकं, वत्यूण संखभस्स-खातगुणणेण य विहेवा ॥४३॥
ततो नूयोऽपि ततः पराणि कएमकमात्राणि संयमस्थानाअनन्तासंख्यातसंख्यातभागैः संख्यातासंख्यातानन्तगुणनेन नि यथोत्तरमनन्तभागवृद्धानि भवन्ति , ततः पुनरप्येकमसं. च वस्तूनां पदार्थानां वृद्धिर्वा हानिर्वा विधेया। इह हि षट्- | स्पेयजागवृकं संयमस्थानम, एषमनन्तभागाधिकः कण्डकप्र. स्थानके त्रीणि स्थानानि भागेन भागाहारेण वृद्धानि हो- माणैः संयमस्थानैर्व्यवहितान्यसंस्येयभागाधिकामि संयमस्थानानि चा भवन्ति, श्रीणि च स्थानानि गुणेन गुणकारेण नानि तावत्तानि अपि कएमकमात्राणि भवन्ति, चरमादसं. "जागो तिसु गुणणा तिसु" शति वचनात् । तत्र जागहा- ख्येयभागाधिकसंयमस्थानात्पराणि यथोत्तरमनन्तनागवृरेऽनन्तासंख्यातलकणः कमो, गुणकारे च संख्यातासंख्या- | द्वानि कएमकमात्राणि संयमस्थानानि वाच्यानि, ततः परतानन्तलक्षण इति । अयमर्थः-सर्वविरतिविशुद्धिस्थानादी- मेकं संख्येयभागाधिकं संयमस्थानं, ततो मूलादारभ्य यावनां वस्तूनां वृद्धिर्वा हानिर्वा चिन्त्यमाना षट्स्थानगता न्ति स्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तेनैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org