________________
(१३४५) उज्जीवणिकाय अभिधानराजेन्धः।
उज्जीवणिकायवह सर्वासां विभक्तीनां प्रायो दर्शनम्" इति वचनात हेतौ प्रथमा । कमेव । अस्य च करणस्य कर्म उक्तलक्षणो दरमः, तं वस्तुतो अध्ययनत्वात अध्यात्मानयनात् चेतसो विशुध्यापादनादित्यर्थः। निराकार्यतया सूत्रेणैवोपन्यस्यन्नाह न करोमि स्वयं, न कार• एतदेव कुत इत्याह-धर्मप्रशप्तेः प्रपनं प्रज्ञप्तिः,धर्मस्य प्राप्तिःध- याम्यन्यैः, कुर्वन्तमप्यन्यं न समनुजानामीति, तस्य नदन्त ! मप्रकृप्तिः,ततो धर्मप्रशतः कारणाचेतसो विशुद्ध्यापादनाच श्रेय. प्रतिक्रमामीति । तस्यत्यधिकृतो दएमः संबध्यते, संबन्धलक्षणा मात्मनोऽध्येतुमिति । अन्ये तु व्याचक्षते-अध्ययनं धर्मप्रज्ञप्ति- अवयवलकणा वा पष्ठी । योऽसौ त्रिकालविषयो दएका, तस्य रिति पूर्वोपन्यस्ताध्ययनस्यैवोपपादेयतयाऽनुवादमात्रमेतदिति।। संबन्धिनमतीतमवयवं प्रतिक्रमामि, न वर्तमानमनागतंबा, म. शिष्यः पृच्छति
तीतस्यैव प्रतिक्रमणात् । प्रत्युत्पन्नस्य संवरणादनागतस्य कयरा खलु सा छन्जीवणिया णामायणं समणेणं भ
प्रत्याख्यानादिति। भदन्तेति गुरोरामन्त्रणम् । भदन्त ! भवान्त!
भयान्त! ति साधारणा श्रुतिः। एतच गुरुसाविषयेष व्रतप्रमवया महावीरेणं कासवेणं पवेइया, सुअक्खाया, सुपन्नता
तिपत्तिः साध्वीति शापनार्थम् , प्रतिफमामीति भूतदण्डाद् सेयं मे अहिजिउ धम्मपन्नत्ती॥
निवर्तेऽहमित्युकं भवति । तस्माच्च निवृत्तिर्यसदनुमतर्विरम. सूत्रमुक्तार्थमेवानेनैतदर्शयति-विहायात्रिमानं संविग्नेन शि- णमिति । तथा निन्दामि गहमीत्यत्रास्मसाविकी निन्दा, परप्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य इति ।
साक्षिकी गर्दा । जुगुप्सोच्यते-आत्मानमतीतदण्डकारिणम. भाचार्य प्राह
श्लाघ्यं व्युत्सृजामीति विविधार्थो विशेषार्थों चा विशन्दः,
उच्चब्दो भृशार्थः , सजामीति त्यजामि । ततश्च विविध विइमा खा सा बज्जीवणिया नामऽयणं समणेषं ज
शेषेण वा नृशं त्यजामि व्युत्सृजामि इति । आह-यद्येवमतीपवया महावीरेणं कासवेणं पवेश्या, सुक्खाया, मु- तदएमप्रतिक्रमणमात्रस्यैदंपर्यम् , न प्रत्युत्पन्नसंवरणमनागत. पन्नत्ता, सेयं मे अहिजिनं अज्जयणधम्मपात्ती।।
प्रत्याख्यानं चेति। नैतदेवम् । न करोमि इत्यादिना तदुभय
सिद्धरिति । (दश) सूत्रमुक्तार्थमेवानेनाप्येतदर्शयति-गुणवते शिष्याय गुरुणाऽप्युपदेशो दातव्य पवेति।
महार्या परजीवनिकायिकेति विधिनोपसंहरनाहतं जहा-पुढविकाइया अाजकाइया तेनकाइया वाजकार
इच्चेअंबज्जीवणियं, सम्माद्दट्टी सया जए । या वणस्सइकाइया तसकाइया । दश०४ १०। आचा।
दुसहं लहित्तु सामन्नं, कम्मुणा न विराहिज्जासि । (पृथिव्यादीनां व्याक्या स्वस्वस्थाने । षम्जीववधकारिणाम- इति बेमि ॥२ ॥ भावादिदशविषयादितभिवृत्तिकारिणां संपूर्णमुनिनावप्रदर्शन- इत्येतां षड़जीवनिकायिकाम अधिकृताध्ययनप्रतिपादितार्थमन्यत्र वक्यते) "दोहिं जीवनिकायेदि" आव०४०। रूपां, न विराधयेदिति योगः । सम्यग्दृष्टिीवः तत्वश्रद्धासाम्प्रतं चारित्रधर्मस्तत्रोक्तसंबन्धमेवेदं सूत्रम्
बान् सदा यतः सर्वकालं प्रयत्नपरः सन्, किमित्याह-दुइच्चासि गएइं जीवनिकायाएं नेव संयं दंम समारंभिज्जा, लनं सवा श्रामण्यं दुष्प्रापं प्राप्य श्रमणनावं षड्जीवनिनेवऽनहिं ददं समारंजाविज्जा, दमं समारभंते वि अन्ने न
कायसंरकणेकरूपं, कर्मणा मनोवाक्कायक्रियया प्रमादेन न वि.
राधयेत् न खण्डयेत् , अप्रमत्तस्य तु ज्यविराधना यद्यपि समणुजाणामि जावजीवाए ॥१॥
कथञ्चिद् भवति, तथाऽप्यसावविराधनैवेत्यर्थः । पतन "जले सर्व प्राणिनः परमधर्माण इत्यनेन हेतुना एतेषां पला जीव- जीवाः स्थले जीवाः, आकाशे जीवमालिनि । जीवमालाकुले निकायानामिति "सुपा सुपो भवन्ति" शति पचनात् सप्त- सोक, कथं निवरहिसकः॥१॥" इत्यतत्प्रत्युक्तम, तथा म्यर्थे षष्ठी । एतेषु षट्सु जीवनिकायेषु अनन्तरोदितस्वरूपेषु | सूक्ष्माणां विराधनानावाच्च । वबीमीति पूर्ववत् । नैव स्वयमात्मना दएम संघटनपरितापनादिलकणं समारभेत अधिकृताध्ययनपर्यायशब्दप्रतिपादनायाऽऽह प्रवर्तयेत् , तथा नैवान्यैः प्रेष्यादिभिर्दएममुक्तलकणं समार
नियुक्तिकारः-- म्भयेत, कारयेदित्यर्थः। दएम समारजमाणानप्यन्यान् प्राणिनो
जीवाजीवानिगमो, आयारो चेव धम्मपन्नत्ती । न समनुजानीयात्, मानुमोदयेदिति विधायिकं भगववचनम यतथैवमतो यावज्जीवमित्यादि, यावद् व्युत्सृजामीत्यादि
तत्तो चरित्तधम्मो, चरणे धम्मे य एगट्ठा ॥ २७ ॥ श्त्येवमिदं सम्यक प्रतिपद्येत श्त्यैदंपर्यम, पदार्थस्तु जीवनं जीवाजीवाभिगमः, सम्यग जीवाजीवाभिगमहेतुत्वात, एव. जीवः । यावदूजीवो यावजीवम-प्राप्राणोपरमादित्यर्थः । माचारश्चैवाचारोपदेशत्वात, धर्मप्रज्ञप्तियथावस्थितधर्मप्रक्षाकिमित्याह
पनात् , ततश्चारित्रधर्मस्तनिमित्तत्वात, चरणं चरणविषयतिविहं तिषिहणं मणेणं वायाए कारणं न करेमि, न
त्वात् , धर्मश्च श्रुतधर्मस्तत्सारनूतत्वात् एकाधिका पते
शब्दा ति गाथार्थः । अन्ये विदं गाथासूत्रमनन्तरोदित कारवेमि,करंतं वि भन्ने नसमाजाणामि,तस्स नंते ! पमि- सूत्रस्याधो व्याख्यानयन्ति, तत्राप्यविरुद्धमेव । नतोऽनुगमः। कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ॥१३॥ साम्प्रतंनयास्तेच पूर्ववदेव । दश०४० त्रिविधं त्रिषिधेनेति तिम्रो विधा विधानानि कतादिरूपान्जीवणिकायवह-पम्जीवनिकायवध-पुं०। बम्जीवनिकामस्येति त्रिविधः, दण्ड इति गम्यते । तं त्रिविधेन करणेन, यानां पृथिवीकायाप्कायतेजस्कायवायुकायबनस्पतिकायत्रसएतदेवोपन्यस्यति-मनसा, वाचा,कायेन, एतेषां स्वरूपं प्रसि. कायलक्षणपद्रियपाणिगणानां वधे विनाशे, पा० ।
३३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org