________________
( १३१५) श्रभिधानराजेन्द्रः ।
चेयवंदाग
ग्यत्वेनाधिकारवन्तः, इद भाववन्दनायां न तु शेषाः न पुनरपुनन्धकादिज्योऽपरे मार्गभिमुख मार्गपतित सकृदूबन्धकतदन्यमियाशोऽधिकारिणइति प्रकृतम् । कुन दे
तोऽपि भावव्यतिरेकेणापि, आस्तां भावतः, यद्यस्मात्कारणात्, एवा वन्दना अव्यवन्दनाऽपीत्यर्थः । इतरस्या भावतो वन्दनायाः, योग्यतायाम् श्रतायां सत्यां भवति नान्यथा; श्रतः कथं शेषा नाववन्दनाधिकारिणो नवन्तीति । ननु भाववन्दनाया अयोग्यतायामपि केषाञ्चिद् व्यवन्दनेष्यते श्रतः कथमुक्तं प्राववन्द नाणां यवन्दनाऽपि न भवतीत्यादशेषाणां तु शेषाणां पुनरपुनबन्धकादिभ्योऽन्येषां सन्धादीनाम, अप्रधाना ऽनुत्तमा द्रव्यवन्दना भवति, न तु प्रधाना, भाववन्दनाया अक्कारणत्वात्तस्याः । इदमुक्तं भवति द्रव्यशब्दो योग्यतायामप्राधान्ये च वर्त्तते तत्र शेषाणां भाववन्दनायोग्यत्वेन या प्रधाना अव्यवन्दना सा न भवति । तदयोग्यतया त्वप्रधानव्यवन्दना स्वादपि । इतिशब्द वाक्यार्थसमाप्ती । इति गाथार्थः ॥ ७ ॥ अथ तं शेषाणामंत्र माहबंगाओ, परेण इद जोग्या विजुन चि । परेण वि एसा जमन्यापि विदिट्ठा ||७|| न च नैव, अपुनर्वन्धकादुकस्वरूपात् परेण परतः, सक्कबन्धकादीनामित्यर्थः । इद जाववन्दनायां योग्यताऽप्यताऽपिमातां भाववन्दना, युक्ता संगता, संसारभूयस्त्वात्तेषाम् । इति शब्दो वाक्यार्थसमाप्तौ । तथा न च नैव न परेणापि न परसोऽपि सन्धारयेश वन्दना भवति भवत्येवे त्यर्थः । कुत एतदेवमित्याह यद्यस्मात्कारणात् श्रभव्यानामपि सिकिगमनायोम्यानामपि मास्तां सन्धादीनाम निर्दिश निदर्शिता आगमे। आईतदीका साध्यस्य ग्रैवेयकोपपातस्यानम्तो भय्यानामुकायात् शेषाणां प्रायवन्दनामश्वेन अव्यवन्दनाया प्रभावत्वात् तस्याश्च तेषामुक्तत्वादप्रधाना सेति स्थितम् । इति गाथार्थः । पञ्चा० ३ विव० ।
(१६) अधिकारिता
यद्येवमुच्यतां के पुनरस्याधिकारिण इति । उच्यते तदूव इमानिनो विधिपरा न हि विशिष्टकर्मय रेवंभूता भवति कोऽप्यमः पामयमेव न खघुतस्तद्
मानिनो विधिपरा नाम नासारस्याद्विप्रयोगस्य न चार्थ बहुमानाभावे इति न चामुष्मिकविधावप्यनुचितकारिणोऽन्यश्रोतिवृत्तय इति विषयभेदेन तदविश्यापूर्व कारविजृम्नितं हि तत्, तदेतेऽधिकारिणः परार्थप्रवृतैर्लिङ्गतोसेवामा नूनाधिकारिप्रयोगे दोष इति लिङ्गानि वेषांतपान तथा तत्काप्रीतिः, निन्दाऽवजय नुकम्पा, चेतसो म्यासः, परा जिज्ञासा, तथा गुरुचिनयः, सत्कालापेका सचिवासनं कस्वरता, पाठोपयोगः तथा लोकप्रिय स्वप अगड़िया किया, व्यसने पेय शक्तिस्याः तिमिस्वाधिकारितामवेत्येतदध्यापने प्रयत अन्य दोष इत्युक्तम् । आह-क इवानधिकारिप्रयोगे दोष इति । उच्यते स ह्यचिन्त्यचिन्तामणिकल्प मनेकनवशत सहस्रोपात्तानिष्टदुष्टाष्टकम्शशिजनितदत्यविच्छेदकमपीदमयोग्यत्वादवयविधिय दावते चास्यापादयति ततोऽविधिसमासेवक या धामि महदकवाणमासाद्यति । उकं च "धर्मानुष्ठान देता
Jain Education International
चेद्रयवंदण
त्यायो महान् भवेत्। घजनको दुःप्रयुक्तादिवौषधात् " ॥१॥ इत्याद्यतोऽनधिकारिप्रयोगे प्रयोक्तृत्वमेव न स्वतः सद्याणमिति सिधकारिताम प्रर्चेत एवं हि कुता आराधितं वचनं यदुमतो झोकनाथः प रिक्त ओकोतरानं समासेविता धर्मचारिति यतोऽन्यथा विपर्यय इत्यालोचन यमेतदतिसूक्ष्मप्रावेन न हि वचनोकमेव विधानाऽपरोहितापायान चानुभवाभावे पुरुषमा स्तफलसिद्धि अि
1
पतिनिरोधतस्तद्विघात अपवादोऽपि सूत्रादायागुरुलाघवालो वनपरोऽधिकदोष शुभः शुभानुबन्धी महासत्वमनुषयाचया गुरुलाघव चिन्तानावेन हितमहितानुबन्ध्यसमञ्जसं परमगुरुलाघवकारि क्षुषसत्वविजृम्भितमिति । एतदङ्गीकरणमप्यनात्मज्ञान संसारसि कुशाम्यनमिति परिभावी थम सर्वथा निरुणी प्रगाम्भीर्थ विलोकया तन्त्रान्तरस्थितिः, दर्शनीयं ततोऽस्याधिकत्वम्, यतितव्यमुत्तमनिदर्शन इति श्रेयोमार्गः, व्यवस्थितश्चायं महापुरुषाण णप्रायकर्मणां विकाशयानां भवावदुमानिनाथ अ पुनर्बन्धादीनामिति । अन्येषां पुनरिहानधिकार गुरुदे शगाना देशना दि सत्यमृगयूथ सन्त्रासमि हनादः, ध्रुवस्तावदतो बुद्धिभेदः, तदनु सत्वलेशचनं, कपितफलभाषापादनात् प्रशस्तमहामोहको कृतकियात्यागकारी संपासादिनां स्वानुनयमि प्य समेत मोदसामर्थ्यादिति । न खल्तानधिकृत्य विषाशास्त्रवद्भावः प्रतिपादनीयो दोषभावादिति। च"अप्रशान्तमतौ शास्त्र - सद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे, शमनीयमित्यरे ॥" इति कृतं विस्तरेण अधिका रण वाचिकत्व पुरोहितान् अपक्षपात व निरस्तरात् प्रस्तुतमभिधीयत इति । ४०
" एहिं लिंगोह, नाऊणऽहिगारिणं तश्रो सम्मं । विश्व दायप्यं दो चिहिणा ॥ १७ ॥ मणियं च
त्यो चिह्निकणं च प्रत्यचिदात्रेण । पाटो तिम्रो देई ब्रद्दिगारिणि बंधाई ॥ १० ॥ दिना व अणद्दिगारिणि विमासेणा जस्त दुपत्त श्रसहं पिव, होइ अकलाणजणगं ति ॥ १६ ॥ तम्हा उ अबंधग, अविरयविश्यपहि होइ कायश्वा । वितिविधिमा गतिकविपदि सबका | २०|| साहित्य, अन्न चिजल जसं गाहिं पजिणपूपाचपार ॥ २१ ॥ तह दावा माओ पुणेो दुबिहा
पुण बंधगाईणं ।
पहाणा य पहाणा, होऊ नाविस्लिह पहाणा ॥ २२ ॥ तत्थ पहाणा एसा होऊ पहाणं विश्व सेसा - इत्थ सम्बंधगाईं ॥ २३ ॥ उस ममाभिमुद्दा मामिणं । इराण व अपदाणा, विश्वंदण दव्वम्रो होइ ॥ २४ ॥ उवोगश्रत्थचिंतण, गुणराया सा विम्हओ चेव । लिंगाण विधिमंगो नावे दध्ये विभो ।। १५ ।। बेलाविहायसाय मयाणि वह सिंगाणि ।
For Private & Personal Use Only
www.jainelibrary.org