________________
चेइय
(१२५५) चेश्य
अनिधानराजेन्जः। यस्य हंसशिशुकाकशङ्किता,
कं मानसप्रत्यकगम्यो जातिविशेष इति परेऽपि सङ्गिरन्ते । वतं धिगस्तु जननी च तस्य धिक् ॥७॥
स्तुतो योगदैर्यरूपं चारित्रं महाभाध्यस्वरससिमिति मअस्तु वस्तु नयतो यथा तथा,
हता प्रबन्धेनोपपादितमध्यात्ममतपरीक्षायामस्माभिः । तथा परिमताय जिनवाग्विदे नमः।
च स्थिरयोगरूपस्य चारित्रस्य मोकहेतुत्वं, तदबान्तरजातीयशासनं सकलपापनाशनं,
स्य च स्वर्गहेतुत्वं वैजात्यद्वारा कल्पनीयं तत्पूजादावपि तु. यद्वशं जयति पारमेश्वरम"॥८॥१॥
व्यमिति ॥१५॥ (२३) प्रतिमायाः प्रामाण्यनिरूपणम् । अत्रातिदेशेन कुमतशेष प्राचार्य भप्येनां शंसति । लोकोत्तरलौकिकत्वाभ्यां निराकुर्वनाह
धर्मपुण्यरूपत्वं तु पूजायामिप्यते इत्यादएतेनेदमपि व्यपास्तमपरे यत्माहुरज्ञाः परे, . या ज्ञानाद्युपकारिका विधियुता शुकोपयोगोउज्वला, पुण्यं कर्म जिनार्चनादि न पुनश्चारित्रवद् धर्मकृत् । सा पूजा खलु धर्म एव गदिता लोकोत्तरत्वं श्रिता । तदत्तस्य सरागतां कलयतः पुण्यार्जनद्वारतो, श्रावस्याऽपि सुपात्रदानवदितस्त्वन्यादृशीं लौककीधर्मत्वं व्यवहारतो हि जननान्मोक्षस्य नो हीयते।। ए॥
माचार्या अपि दानभेदवदिमां जस्पन्ति पुण्याय नः॥३॥ पतेन शुद्धजिनपूजाया धर्मत्वव्यवस्थापनेन, श्दमपि व्य
या ज्ञानादेः, प्रादिना सम्यक्त्वादिग्रह, उपकारिका पुष्टिकापास्तं निराकृतं , यत् परे अशा अनधिगतसूत्रतात्पर्याः प्रा.
रिणी,विधियुता विधिसहिता, तथा शुकोपयोगेन'इमां भवतरणे हुः । किं प्राहुः ?, जिनार्चनादि पुण्यं कर्म न पुनश्चारित्रवद्
नाविकरूपां भगवत्पूजां दृष्ट्वा बहवः प्रतिबुम्वन्ता,षट्कायरक्षकाधर्मकृत् धर्मकारणम्, व्वापासनहेतुगतिदेशप्राप्तं स्फुटयति-हि
भभवन्त्वित्वाद्याकारणोज्वला,सा पूजा खबुभावपूर्विका असंयतः, तस्य जिनार्चनादिकर्मणः, तद्वत् चारित्रवत, सरागतां
मोहपूर्विका चेति धर्म एव गदिता, यतः लोकोत्तरत्वं श्रिता, एरागवत्ता कसयतो रागसदितस्य पुण्यार्जनद्वारतः शुभा
ताशगुणप्रणिधानात पूजाया आगमैकविहितत्वात्, कस्याऽपि?, अचवापारकत्वेन मोकस्य जननाद् व्यबहारतो धर्मत्वं न
भाद्धस्याऽपि,किंवत,सुपात्रदानवत् । इतस्त्वन्यारशी लौकिक हीयते । अयं भावः-जिनार्चनादिकं पुण्यं कर्म स्वर्गादिकामना
सामान्यधर्मक्चनप्राप्तां , नः अस्माकं, दाननेदबहानविशेषवत्, करणादिति साधनं न युक्तस, भ्रान्तकरणे व्यनिचारात् । श्र
पुण्या जल्पन्ति, इच्छन्ति । प्रान्तरिति विशेषणे च विशेष्यासिकि,नहितारशा जिनार्च
तमुक्तं बिम्बसाधनमाश्रित्य षोडशप्रकरणेनादिकं स्वर्गाय कुर्वन्ति, किंतु मोकायैवेति । अयं च मोकायैव तु
" एवंविधन यद्वि-म्ब कारणं तदन्ति समयविदा। घटते विशिएमतिरुत्तमः पुरुष इति स्वर्गार्थितया विहित
लोकोत्तरमन्यदतो, लौकिकमभ्युदयसारं च ॥ १४ ॥ त्वादिति हेतुरितिनाधिकारिणो बिवकिनः, सर्वत्र मोकार्पिन
लोकोत्तरं तु निर्वा-साधकं परमफलमिहाश्रित्य । पवार्थसिके, क्वचित्साधारण्येनेव फलोपदेशाच, पाहवाचकः
भज्युदयोऽपि दि परमो, भवति त्वत्रात्रानुषङ्गेण ॥ १५ ॥ " जिनभवनं जिनबिम्ब, जिनपूजां जिनमतं च यः कुर्यात् ।
कृषिकरण श्व पसासं, नियमादत्रानुषतिकोऽभ्युदयः । तस्य नरामरशिवसुख-फलानि करपल्लबस्थानि ॥१॥" इति । एते.
फलमिद धान्यावाप्तिः, परमं निर्वाणमिव बिम्बात ॥ १६॥" षामन्युदवैकफलकत्वं हेतुरप्यस्ति असिके रागानुप्रवेशेन त
(षो०७विव०) त्वस्य च चारित्रेऽपि सत्त्वात, स्वरूपतस्तत्त्वस्य चोजयत्रासि
पतचावाधक, कमाऽऽदिभेदानामप्यलौकिकानामेवोत्तमकमके, निरवच्छिन्नयरूर्मावच्छेदेनान्युदवजनकता तकर्मावच्छेदे
णादेवेति स्त्रेण धर्ममध्ये ग्रहणादन्येषामर्थतः पुण्यत्वसिद्धेः त्वर्थचारित्रस्य सरागत्वेनाभ्युदयजनकता, न स्वरूपत इति
लौकिकत्वाभिधानादेवेत्यमुपपन्नम । आइ-" उबगारवगारिन दोष इति चेताना कन्यस्तवत्वनापि चारित्रजनकताघाटेतक
विवा-गवयणधम्मुत्तरा नवे खंती । साविक्वं महरेगं , सोगिपेणाज्युदयजनकत्वात विजातीययोगत्वेनैव रून्यस्तवस्य स्वर्ग
गमिहरं गं जश्णो ॥१॥" दानविशेषस्य पुण्यत्वं चानुकम्पाजनकतेति चारित्रस्यापि तथैव तत्वमिति तत्तुल्यतया पुण्य
दानादौ अल्पतरपापबहुतरनिर्जराकारणत्वेन सूत्रोपदिष्टस्य त्वे काति । अथ शिवहेतवो न भवहेतवो,हेतुसङ्करप्रसङ्गादि
बादादिपुण्यमध्ये प्रोक्तं धर्ममध्येऽपि, तद्वत्पूजाऽपि स्यादिति ति निश्चयनयपर्यालोचनायां सरागचारित्रकालीना योगा एव
परमार्थः ॥ १३॥ स्वर्गहेतवः, तबारित्रं घृतस्य दाहकत्वं तद्व्यवहारनवेनैव चा- ननु पूजादानप्रवचनवात्सल्यादिकं सरागकृत्यं,तपश्चारित्रादिरित्रस्वर्गजनकत्वोक्तरित्यस्ति विशेष इति चेत् ।नाकव्यस्तवस्थ- कंतु वीतरागकृत्यमिति विविक्तविभागः, तत्राचं पुण्यम, नेपि निश्चयतो वोगानामेव स्वर्गहेतुत्वं, न मोक्कतोमव्यस्त. अन्त्यं धर्मः स्यात्,अत एव धर्मपदार्थो द्विविधः,एकः सं. वस्यति बक्तुं शक्यत्वादानादिक्रियास्वपि सम्यक्त्वानुगमजि- झानयोगलक्षणो,अन्यः पुण्यलक्षण इति शास्त्रवार्तासमु. नातिशवेन मुक्तिहेतुत्वात् । तक्तं विंशतिकावाम-"दाणामा- च्चये हरिभद्रसूरिनिरुक्तं, ततो वाग्भौमिकस्य उ पम-म्मि व सुका न९ति किरिया जाएयामो विहु जम्हा, देवपूजादिकर्मणः कथं धर्मत्वं रोचयामः १, मोक्सफलामो पराश्रो य॥१॥" अन्यथा च तत्रापि योगा
तत्राहमामेव निश्चयतः स्वर्गहेतुत्वमवशिष्यत इति चारित्रं शुमोपयोगरूपं योगेन्यो निन्नमित्यनुक्तनिश्चयविवेकोपपत्तिः, पूजा
पुण्यं कर्म सरागमन्यऽदितं धर्माय शास्नेविति, दानादिकं तु न योगभिन्नमिति तदनुपपत्तिरिति चेत्।नाभाव
श्रुत्वा शुधनयं न चात्र सुधियामेकान्तधीयुज्यते । तस्माच्युपतरं चतुर्दशगुणस्थाने हि धर्म नयः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org