________________
चेय
पातात्, यत्तत्कालीन संयमोज्जनं शुभजावेनोक्तं तधिभ कत्यन्यतरवैगुण्य एवं अन्यथा स्वरूपासंयम वासि रेकेणोतुमशक्यत्वादनुबन्धिसंयमस्य वाबुद्भवोपहतस्थादू, अपस्तवस्याप्रधानत्वमपि स्वरूपत एवं विधिभक्तिवसादू, गुणोपवृदितभावप्रवृत्तौ जावस्तवस्यैव साम्राज्यात् । इयमेव महाबुद्धिशान्निना दरिभाषा वाणाऽनिदितं, तथापि यस्य स्युद्धेर्मनसि नायाति तद्नुकम्पा तङ्घन्धपाते"दस्यथयो प्रावधयो, बहुगुणद्धि सिया अणिमश्वयणमिणं, छज्जीवहिचं जिणा विति” ॥१॥ इत्यस्तवो भावस्तव इत्यत्र व्यस्तयो] बहुगुणः प्रभूतत रगुण इति एवं बुद्धिः स्यात्, एवं चेन्मन्यसे इत्यर्थः । तथाहि - किलास्मिन् क्रियमाणे वित्तपरित्यागात् शुभ प वाध्यवसायः, तीर्थस्योन्नतिकरणं दृष्ट्वा तं च क्रियमाणमन्ये Sपि प्रतिबुध्यन्ते इति स्वपरानुग्रहः, सर्वमिदं सप्रतिपक्कमिति चेतसि निधाय द्रव्यस्तवो बहुगुण इत्यस्यासारताख्यापनाया
-अनिपुणमतिवचनमिदमिति । श्रनिपुणमते चनमनिपुण तिवचनम् इदमिति यस्तो बहुगुणमिति गम्यते । किं
66
जीवदितमित्यादि जिना पृथिवी कायादीनां जीवानां दिवं. जिनास्तीकरा ते प्रधानं मोकसाधनमिति गम्यते ।
33
किं च पम्जीवहितमित्यत माह"काज दवाएँ सो विरु कखियो । तो जिम पुकारेण इति ॥१॥ पजीवकायसंयम इति, पक्षां जीवनिकायानां पृथिव्यादिलऋणानां संयमः संहननादिपरित्यागः षजीवकायसंयमः । असौ हि नामैततः किमित्यत आह-यस्तवे पुष्पादिसमयजीव कायसंयमः किम, सिम्य
संपद्यते, कृत्स्नः संपूर्ण इति, पुष्पादिसंलुश्चनसंघटना दिना कृत्स्नसंयमानुपपत्तेः । ततश्चैवं न स्यात्, कृत्स्नसंयमविद्यांस इति कृत्यासंयमप्रधाना विद्वांसस्ततः साधव उच्यन्ते । कृत्स्नसंयमग्रहणमकृत्स्नसंयमधिषां श्रावकाणां व्यपोहार्थम् ते किम गुपादिकं यस्तवं नेष्यन्ति यदुकं स्तवे क्रियमाणे सचित परित्यागात् शुभ एवाध्यवसाय इत्यादिपि किचिद्यभिचारात् कस्यचिदन्यसत्यस्यावियेकिनोवा शुजाभ्यवसायानुपपतेः। दृश्यते चकीत्यर्थम सत्वानां यस्तवे प्रवृत्तिरिति शुभाध्यवसायनावेऽपि तस्यैव प्रावस्तवत्वादितरस्य च तत्कारणत्वेनाप्रधानत्वमेव, "फलप्रधानाः समारम्भाः" इति न्यायात् । जावस्तवत एव तस्य स म्यक्त्वादिति पुग्यत्यासमेव धड्डा कियमाणमपि सुतरां प्रति का इति परानुमहोप देवेति गाथार्थः । माह-यद्येवं किमयं द्रव्यस्तव एकान्तत एव हेयो वर्तते, श्रोविडुपादेयोऽपि । उच्यते साधुना हेय एव, श्राaणोपादेयोऽपि । तथा चाड् नाप्यकार:"प्रसिपचनासं विरयाविरयान यस तु तुतो । संसारकरणो यत्कृति" ४२ ॥ अकृत्स्नं प्रतीति, संयममिति सामध्यगम्यते अ नर्तकार तेषां वितरितानामिति प्रायकायामेष ख खलु युक्तः पयस्ततुशब्दस्यावधारणार्थत्वा युक्त एव किभूतोऽयमित भाद-संसारतनुकरणः संसारयकारक
Jain Education International
( १२५४ ) निधान राजेन्द्रः
BẢ
1
:1
चेहय
इत्यर्थः । अव्यस्तवा देयः प्रकृत्यैवासुन्दरः, स कंथं भावकाणा मपि युक्त इत्यत्र कूपदृष्टान्त इति । " जहा णवणगराइसनिवेसे के पभूपजलानाबतो तपाविपरिगता तदपनोदार्थ कृप खरांति, तेसिं जर वि तएहादिया वहुति, मट्टिकाकइमाईह श्रमत्रिणइज्जति, तहा वि तडुब्भवणं चैव पाणिरणं तेसि तादीनां सो श्रमलो पुण्वगो य फिट्टश् चि, सेसकालं च ते तद य लोगा सुभागिणो भवंति एवं दव्वत्थर जर वि असंजमो तहा वि राम्रो वेव सा परिणामसुदी भवति जा तं प्रसंजमोवज्जियं भ्रां च जिरवसेसं खवेति सि तम्हा विरताविरतेस इव्यत्ययो कायन्यो सुभाबंधी पत णिज्जराफलो अतिकाळणम्” इति गाथार्थः ।
अत्र हि व्यस्तवनावस्तवक्रिययोः स्वजन्यपरिणामशुरुिद्वारा तुज्ययम्नोज्ञकारणत्वमास्तां तत्फलकाम्यवधानायां तु वि शेषः क्रियायाः सत्त्वशुरू कारणतावच्छेदकोटौ च प्रणिधानादिना तत्पूर्वकत्वं निवेश्यते "भावोऽयमनेन विना, चेष्टा व्यक्रिया तुच्छा" इति ऋसूत्रादेशेनापि क्रियायामतिशयाधाननावेवेति या यक्रिया तुच्छेति नानुबन्धे प्रभूतनि रांजनयेत् सा कथमसंयममिति विचारणीयम् । न चैकत्या
तू
प्रदीप रूपप्रकाशकार्यद्वयवत्पत्तिकारणान्तराननुप्रदेशातू न हि पापपुण्योपादानकारण शुभाशुभाच्यवसाय स्थानयीगये संभवति, तस्मात्कचत्रिद्योत्ययसनासमादेशादेव तत्रा संयमोपपत्तिस्तच्बोधनमपि परिणामशुद्ध्या भवतीति स. म्यग्मनस्यनियतं यथा व्यस्तवस्य गृहाश्रमरूपधर्माधिकारितावच्छेदे कासदारम्भ कर्मापनयनसदारम्भ क्रियाव्यतिरिति कृपष्टष्टान्तोपादानमत्र, नापवादपदादौ मुनयः, प्रधानाधिकारिण धिकारादिति तथ
" अयमिति विदो विमा स्फुरति हृदि प्रतिज्ञावतां मुनीनाम | जरुमतिवचस्तु विप्रलम्बा
कति न जमास्तददो कलियान् ॥ १ ॥ निजमतिखचितप्रकल्पिते विबुधजनोतितिरस्क्रियापराणाम श्रुतमतिसामरायां
स्फुरितमतं समुदीक्ष्य विस्मिताः स्मः ॥ २ ॥ विधिवदनुपदं विवृएवते हो, नयगमनङ्गगभीरवासवाक्यम् । कथमिय मलिनाद्विनिश्चितार्थ, तदिदमो न पुनर्जी३ ॥ शिध्ये मूढे गुरो सूसूमिया खलम् । इति शङ्कापिशाचिन्यः, सुखं खेलन्तु बानिशैः ॥ ४ ॥ स्फुटोदर्के तर्के स्फुटमभिनवे स्फूर्जति सतामियं प्रायां वाचन गतिरिति मूढः प्रतपति नजानी नियति नापि रचनां वृथागर्वप्रस्तश्वलमभिमन्येति विदुषा ॥ ॥ शोभिता पदपदि ।
पञ्जरे बहुतकाक संकुले, संगता न हि मराललालना ॥ ६ ॥ कृष्णतासिततयोः स्फुटेऽन्तरे, गीर्गीरिमगुणे च भेदिनि ।
For Private & Personal Use Only
www.jainelibrary.org