________________
(१२२१) चेइय अभिधानराजेन्द्रः।
चेश्य संसारपयणकरणे, दव्वत्थऍ कूवदिढतो॥४२॥ दिविधानम् , प्रात्याभित्य , न पुनरनुमोदनाद्यपि पुष्पपूजादेर
नुमतिविधापनप्रतृतिफमपि प्रतीत्य, अपिशब्दः समुच्चयार्थः। प्रकृरामपरिपूर्ण, संयमं प्रवतंबन्ति विधति बेते मकृत्स्न
द बद्ययाचार्येणाऽपि विशेषेण अव्यस्तवं प्रति साधोर्षिधाप्रवर्तकाः, तेषाम् । अत एव विरताच ते निवताः स्यूलादिवि.
पनमनभ्युपगतं तथाऽपि व्यस्तवफल खरूपप्ररूपणारेण तशेषणेभ्यः प्राणातिपातादिभ्यः , अविरताश्चानिवृत्ताः सूदमा
देरिप्यते , न पुनः साक्षात्कारेण । यथा-त्वं जिनभवनं कुरु, दिविशेषणेभ्यस्तेज्य एवेति विरताविरताः, तेषाम् । एप व्य
तदर्थ च मि बन , मृत्तिकां वह , जलमानय , इत्यादि स्तषः । मलुरवधारणे भिन्नकमश्च । युक्त एव संगत एव । कि
विभाषा । मह्येवं स्वयंकरणस्य कारणस्य च महान् विशेषोऽफलोऽयमित्याद-संसारं नवं प्रतनुमरूपं करोतीति संसारप्रत
स्ति । इति गाथार्थः॥४४॥ मुकरणः । १६ च विशेषणस्व परनिपातः सिकसेनाचार्य इत्यादाविष न पुष्टः । सुप्तनावप्रत्ययाद्वा संसारप्रतनुताकरब इति प्रय द्रन्यस्तवस्वानुमोदनं साधार्युक्तं , झापकैस्तस्य दृश्यम् । ननु कथञ्चित्सावद्यतमा सदोषत्वेनानाश्रयणीयत्वादम्य
समर्थितत्वात् । कारणं त्वयुक्त, कापकाकथं संसारप्रतनुकारित्वमित्याशक्याऽऽह-अयस्तो भाभ
भावात् , इत्याशङ्कयाहवणीयतया सावितुमिष्टे , कृपदृष्टान्तोऽवटखननकातमस्तीति। तत्प्रयोगधेवम्-सदोषमपि स्वरूपेण पद् गुरुकगुणान्तरकारणं
सुन्न पवइररिसिणा, कारवणं पिहुआणुट्टियामिमस्स । तदाधयणी, यथा कूपस्खननं, तथा च न्यस्तव इति दृश्यम् । बायगगंथेमु तहा, एयगया देसणा चेव ॥ ४५ ॥ हटान्तबारेण नाबना तु प्राग्वत् । इति माथार्थः ॥ ४२ ॥
भूयते समाफपयंते प्रावश्यकनियुक्तौ , चशब्छो युक्त्यन्तरभय " अकसिखपवत्तयाणं" इत्यत्र गाथार्या पुष्पादिरेव समुधवार्थः, वैरऋषिणा पैरानिधानमुनिपतिना, कारापणमपि सन्यस्तयोऽभिहितः, ह च प्रकरणे जिनभवना- देवेविंधापनमपि, न केवलमनुमोदनं, यद्भयतामनभिमतं कारादिरसावुक्तः, तत्कयमियमिहत्यसंवादाय स्था- पणं , तदपीत्यर्थः । दुर्वाक्यालङ्कारे । अनुष्ठितनासवितम् , दित्येतदाशय परिहरनाह
प्रस्य पुष्पादिद्रव्यस्तवस्य । यतस्तत्रोक्तम्-"मादेसरीउ सेला, सो खलु पुप्फाईश्रो, तत्थुत्तो न जिणनवणमाई वि। पुरि पनीया हुयासणगिदाओ । गवणयलमश्वश्त्ता, बहरेण भाईसहावुत्तो, तयभावे कस्स पुप्फाई ॥४३॥
मदाणुभावण ॥ १॥" किले कदा भगवान् वैरस्वामी पुरिका.
भिधानायां नगर्या विदरति स्म । तत्र च तदा श्रमणोपासकसव्यस्तवः,खबुरावधारले, तस्य च प्रयोगो दर्शयिमते, पु
बुशेपासफैश्च परस्परस्पर्द्धया स्वकीयदेवानां माल्यारोपणापादिक एच कुसुमधूपदीपप्रभृतिरेव , तत्र "अकसिणपबत्त- निविधीयन्ते मा सर्वत्र च बोपासकाः पराजीयन्ते स्माराजा गाणं" इत्यत्र चतुर्विशतिस्तवनियुक्तिनाथायाम, उक्तोऽभितः,
च तेषामनुकूलः, ततस्तेनूपोऽभ्यर्थितः, तेन च श्रमणोपासका"दन्वत्थउ पुप्फाती, संतगुणुकित्तणानावे।" इति प्रक्रमपति
नां कुसुमानि निषेधितानि । पर्युषणादिने च तदभावात श्रावका तत्वादस्याः। न नैव , जिनभवनाद्यपि जिनजवनकरणप्रभृति- |
विषाणाः। सवालवृधाश्च ते धैरस्वामिनमुपस्थिताः, भणितय. रपि । इह मकारः प्राकृतशलीप्रभवः। भपिशब्दः समुच्चया
न्तश्च-" यदि युग्मानि यः प्रवचनमपचायते, तदनया यूयमंत्धेनोक्त इति क्रियानिसंवन्धार्थः । हाकेपे समाधिमा-मा
मेव यद्भवति तज्जानीधेति"। ततश्च समुत्पत्त्य माहेश्वरी नगरीदिशब्दाद “दव्यत्या पुप्फाई" इत्यत्रोपन्यस्तापुक्को भणि
मगमद्भगवान्,तत्र च हुताशनं नाम व्यन्तरगृहम, तदारामे प्रति. तः, जिनभवनादिन्यस्तव इति प्रक्रमः। विपर्यये बाधकमाह
दिनं पुष्पाणां कुम्भ उत्पद्यते । तत्र च धरस्वामिनः पितृहधिभादिशब्देन जिनभवनादीनाम ननिधानं चेत् , तदा तेषाम
न्तकोजवत्, सच जगवन्तमुपलभ्य ससंभ्रमवादीत-किमागव्यस्तवत्वेनाकरणप्रसङ्गात् । भभावे जिननवनबिम्बाद्यभावे
मनप्रयोजनम् । ततो गवानुवाच-पुष्पैः प्रयोजनमस्ति । ततो. कस्य १, न कस्यापि । पुष्पादिः कुसुमयल्ल्याद्रव्यस्तवः | स्यामिविषयत्वादिति भावना । इति गाथायः॥४३॥
ऽसावुवाच-अनुग्रहो नो गृहीतैतानि । भगवानऽवादीत-वनी
त एतानि ताबदू यूयं यावत्वाऽहमागच्छामि , ततः समुत्पत्य मनु जिनभवनादिव्यस्तवो नवतु , कि वसावागमे हिमवन्महागिरी श्रीदेवतायाः समीपे जगाम । भिया च चैबतेनिषिद्धस्तत्कथं मावस्तवो व्यस्तबानुगतः,
त्यार्चनाय तदा पचं चिच्छिदे । ततो वन्दित्वा तया तेन निमश्त्याशक्य परिहरबाह
न्त्रितः । तब गृहीत्वा हुताशनगृहमाजगाम । तत्र च तेन विमापण तत्थेव य मुपिणो, पुष्फाशनिवारणं फुमं प्रत्वि।
मं विरचितम् । तत्र पुष्पकुम्मं विप्त्वा जृम्भकदेवगणपरिवृतो
दिव्येन गन्धर्वगीतनिनादेनाम्बरतलमापूरयन्महेश्वर्याः पुरीमाअस्थि तयं सय करणं, पमुच्च नऽणुमोयणाई वि॥४॥
गतवान् । तृतीयवर्णिकाच जम्भकनिकायाकीर्णमाकाशमवतोमन्विति परमताशङ्कायाम, तत्रव च अन्धे, यत्र विरतानां - क्य वितकंयामासुः-अस्माकभिवं प्रातिहार्य देवा चिधति,त्यघंव्यस्तवस्य साक्षात्करणमुपदिष्टम् । मुनेः साधो,पुष्पादिनिवा- मादाम स्वकीवायतनेज्यस्तदनिमुलं निर्गतवन्तः । नगवाँस्तु रणं कुसुमवल्ल्यादिनिधनम्, स्फुट व्यक्तम् , अस्ति विद्यते। देवसमुदायपरिवृतो जिनायतनमगमत् । तत्र च देवा महान्तं बतस्तत्रोक्तम्-"छज्जीवकायसंजमें, दव्यथएँ सो विरुज्जर महिमानमकार्षुः । जिनशासनं प्रति च बोकस्यातीव बहुमानः कसिणो । तो कसिएसंजमविऊ, पुष्फाईयं न इच्छति ॥१॥"| समजनि। राजाऽपि चावर्जितः श्रमणोपासको बलूचेति । तथा मतः कथं पूजादिजव्यस्तवानुमोदनविधापने भवदन्युगते वाचकग्रन्थेषु वाचकः पूर्वधरोऽनिधीयते । स च श्रीमानुमासाधोः सङ्गते इति परमतम् । समाधिश्चैवम्-अस्ति विद्यते, तद । स्वातिनामा महातार्किकः प्रकरणपञ्चशतीकर्ताऽऽचार्यः सुप्रमुनेः पुष्पादिनिवारणम, केवलं स्वपकरणम् आत्मना पूजा | सिकोऽभवत , तस्य प्रकरणेषु, तथेति वाक्योपदेपे । स च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org