________________
चेय
यत्र तत्यात्, यतिधर्मस्य प्रागनिधाने श्रोतुस्तद्शकत्वाचेन प्रतिश्रारुधमंप्ररूपणं यथाऽवसर सङ्गत्या, तथा भावस्तवस्य प्रागभिधाने तदशाप्रकाशकं प्रत्येव व्यस्तवाभिधानमिति कमस्यैषा विमोचन्यायः सूत्रमा सीमस्य सिकस्य क्रमस्योलना
मनु इति निये, दोषघटना दोपसङ्गतिः, सरशी गुल्या कमप्रारूप न तु कोऽपि दोष इति अन्युत्प्रतिक मविरुद्धोपदेशे सुकररुजे रुत्कटत्वेनाप्रतिषेधानुमतिः प्रसङ्गदोपादा, सम्प्रति यथायोग्योपदेशेऽपि न दोष - तु त्यनुत्र्य व दारादिग्रन्थार्णव संप्लवव्यसनिनां प्रसिद्धः पन्थाः। तत्त
कारणात् विधिपूर्वमतस्य स्तपस्यापने उपदेशे जातप्रति नास्यनिहरुलुम्प कस्य मुखम्प्रानं बिना परं दूषणं वयं न विद्मो न जानीमः । विनोतिरलङ्कारः ॥ २५ ॥ प्रति ।
( १२२० ) अभिधानराजेन्द्रः ।
मिश्रस्यानुपदेश्यताऽऽशङ्कानाशं साऽनुमतिदेया परिणतिस्थैर्यार्यमुदच्छता, संवासानुमविस्वनावनतो दूरस्थितानां कथम् ।। हिंसाया अनिषेधनानुमतिरप्याङ्गास्थितानां न यत्, साधूनां निरत्रयमेव तदिदं प्रव्यस्तव श्लाघनम् || १६ ||
व्यस्तवे हिंसाऽनुमतेर्यत् विशेषाभावात् सामान्याभाव इत्यनुशास्ति भगवा पूजादर्शनाद्वहवो जीवाः सम्यग्दर्शन नर्मलमासाद्य चारित्रप्रया सिद्धिसोधमध्यासतामिति नावनया पूजा कर्तस्पेति दारिणः स्वच्छता उद्यमं कुर्वाणानां साधूनां नाशंसामयति उपदेशफलेच्छा विश्वासानुमतिस्तु मनायतनतो हिंसाबार स्थितानां कथं भवति ? । पुष्पाद्यायतन मेघानायतनमिति चेन्नई स्थितानामनायतनवान दे गृहेऽपि स्तुतित्रयर्पणात्परतो ऽवस्थानमनुज्ञातं साधूनामितिद्यर्थमवस्याने नोदोषः । प्रास्थितानां क्रमाद्विरुकोपदेशापाङ्गावर्तिनां हिंसाया अनिषेधनानुम तिरपि यद्यस्मान्न भवति, तत्तस्मात्कारणादिदं सव्यस्तवस्य श्लाघनं माहात्म्यप्रकाशनं साधूनां निरवद्यमेव शुभा वदति निष्कर्षः ॥ २६ ॥
कश्चिदाह-स्वातन्त्र्येण साधवः किं न कुर्वन्ति, अन्यस्तवो यदि साधूनामनुमद्यस्तदा तेषां कर्तव्यः स्यादिति चेकिामे - तन्त्र, साधने प्रसङ्गापादनं वा ? | नावः साधुकर्त्तव्यः, तस्याना - श्रितत्वेनासाध्यत्वादन्त्य एवाहसाधूनामनुमोद्यमित्यथ न किं कर्त्तव्यमर्यादिकं, सत्यं केवलसाहचर्यकलनाचेष्टानुमानप्रथा । व्याप्तिः काऽपि गता स्वरूपनिराचारापास्त क्लीवस्येव वृथा बधूनिचुचने तालतर्फे रतिः ॥ २७ ॥ साधूनामप्यनुमोद्यमिति तोकिन कर्तव्यम धनुर्मार्थ स्पारयति - मोद्यमिति वचनम्। तथा चैतता दितोयसिद्धेरित्यर्थः । अत्रोत्तरम् सत्यम् स्वयाऽऽ पाततः प्रसञ्जनं कृतं परं केवलस्य साहचर्यस्य कलनातू पुरस्करनादनुमानप्रया प्रसङ्गादिचर्यमा व्या
Jain Education International
•
चेय
तिः, पार्थिवत्व लोह लेख्यत्वयोरपि तत्प्रसंगात् । तथा च तर्कमूलन्यायसिद्धेत्विदोष इत्यर्थमनुमत
म नियतसाहचर्याद व्यामिरस्त्येवेश्वाह-व्याप्तिः कापि गता दूरे नष्टा कस्मात् स्वरूप निराचारात स्वरूपनिरवद्याचारादुपाधेः, यत्र साधु कर्त्तव्यत्वं तत्र स्वरूपतो निरवद्यत्वं यत्र च तदनुमोद्यं तत्र स्वरूपतो निरवद्यत्वमिति नास्ति कारणे विहितानां तारादीनां संपवलम्बनादीनां धातुमोरवेऽपि स्वरूपत्वनिरवद्यात्तथा चानाधिका ररूपण्याप्त्यभावान्मूलशैथिल्यं वज्रलेप इति भावः । व शुष्क एव बलीवर्दस्य तर्फे मुखं प्रवेशयत उपहासमाह तत्त स्मात्कारणात् दे बाल ! अविवेकिन् ! तव तर्फे रतिः वृथा, स्वद्गत शक्त्यभावात् कस्य ?, क्लीबस्य बधूनिधुवन श्व कान्तारससंमर्द हव । न च विद्यामुखचुम्बनमात्राद् प्रोगसौभाग्यमाविवति । यतस्तूक्तम् - " वेश्यानामिव विद्यानां मुखं कैः कैर्न लुम्बितम हृदयादिणस्तासां द्विशः सवा" ॥ १ ॥ इति किं चादीनामेकखाद्याचारस्यानुमो त्वेऽपि तदम्यत्यात्सूत्रीत्या व्यक्त एव दोषः। व
,
जोतिया, पण अलग व संधर। तेज डु डीलति परं सम्बे वि अ ते जिवाखार ॥ "सि । प्रति० । दर्श० ।
अत्र हरिप्रसूरिः । यदि नाम यतिना संधारणतो - स्तवः संपाद्यते, तदा साक्कादेव कस्मात् न क्रियते ?, इत्याशइक्याद
सक्खा उ कसिणसंजम - दव्बाजावेहिँ यो अयं इट्ठो । गम्म तद्वितीय भाव पहाणा हि मुगल चि ॥ ४० ॥ साक्षात्तु स्वयं करणतः पुनः कृत्स्नसंयमश्च सर्वथा प्राणवधविरतिः, द्रव्याभावश्च निष्परिग्रहत्वेनार्थासत्ता, कृत्स्नसंयमद्रव्यभावी ताज्या पानान्तरेण कृत्संयम याचायाम् तत्र व्यभावो ऽप्रधानत्वं स्रव्यस्तवस्येति । नो नैष, श्रयं द्रव्यस्तत्रः इष्टोऽजिमतो यतीनां विधेयतया इति । गम्यतेऽवसयपत्री दिनां नादिपरिहारप्रतिपादनपरं निर्मन्थताऽनिधायकं च युज्यते व स्वयमकरणं व्यस्त वस्वति ग्रह न भावप्रधाना जावपूजापराः, मइयप्रधानाः हियस्मादयः । मुनयो यतयो भवन्तीतजा वत एव पूजा तेषां युक्ता, तदद्भिसंधारणं पुनर्भाव एव । इतिशब्दो वाक्यार्थसमास इति गाथार्थ ॥ ४
1
1
,
केषां तर्हि इन्यस्तवस्य साक्षात्करण मिटमित्यादएएहिं तो अम्पे, जे धम्महिंगारिणो उ तेसिं तु | सक्खं चिव चिओ, जारंगतया जतो महितं ॥ ४१ ॥ एतेभ्यो मुनिभ्योऽन्येऽपरे ये इत्यत्रोत्तरस्य पुनरर्थस्य तुशदस्थ संबन्धाद् ये पुनः, धर्माधिकारिणो धाम्मिंकाः, तेषां तु तेपामेव साकादेव च स्वयंकरणतोऽपि विशेयो विधेयतया ज्ञातव्यः । रूव्यस्तव इति प्रक्रनः कथमित्याह-भावाङ्गतया शुभभावकारणतया, जावस्तवाङ्गतया वा, इहार्थे शास्त्रप्रमाणतोपदिशन्नाह यतो यस्मात्कारणाद्, प्रखितमभिहितं नियुक्तौ इति गाथार्थः ॥ ४१ ॥
यद्भणितं तदर्शयनादअकसिद्यपवसपार्थ, विश्पाविरयाण एस लघु जुतो ।
For Private & Personal Use Only
www.jainelibrary.org