________________
चेय
(११०) चेश्य
श्रभिधानराजेन्द्रः। कृतप्रभवः । आदिशब्दश्च कनकादिपरिग्रहार्थः । इत्येकीयं म- | जावदेशं बहु मन्यमानेन द्रव्यस्तवो बहुमत पवेति समर्थतम् । अन्येऽपरे सूरयः, विपर्ययो व्यत्यासः, पूजा प्रवरषत्रादि
ववाहभिः, सत्कारो माल्यादिभिरित्येवं लक्षणः । इति पूजास
कजं इच्छंतोणं, अणंतरं कारणं पि इ8 तु। स्कारलकणे, इति मन्यन्ते शति वाक्यशेषः । प्रस्तुतयोजनार्थमाह-विधाऽपि द्वाभ्यामपि प्रकाराभ्यां, व्याख्यानद्वयेऽपीत्यर्थः।
जह आहारजतित्ति, इच्छतेणेह आहारो ॥ ३४ ॥ कव्यस्तवोऽस्ति, अत्रेति पूजासत्कारयोः। इति गाथार्थः॥३०॥ कार्य साध्य भावलेशादिकम, इच्छता अनुमन्यमानेन, अएवं तावत्तन्त्रतो व्यस्तवे साधोरनुमोदनं दर्शितमथो
नन्तरमव्यवहितं,न तु व्यवहितं कृष्यादिक, तथैवानुभूतेः। कापपत्तितस्तदेव दर्शयत्राह
रणमपि हेतुरपि अव्यस्तवादिकः, न केवलं कार्यवेत्यापिशप्रोसरणे वलिमादी, ण चेह जं भगवया वि पडिसिर्फ ।।
ब्दार्थः । श्ष्टं त्वनिमतमेव, कारणाविनानूतत्वात्कार्यस्य । किता एस पाणुप्पाओ, उचियाणं गम्मती तेण ॥ ३१ ॥
मिवेत्याह-यथा यद्वत् , अाहारजतृप्ति नोजनजनितबुनुक्कोप
शमस, इच्छता वाञ्छता, इह लोके, आहारो भोजनम्, इष्ठ अवसरणे समवसरणे,देवसंस्कृतभगवव्याख्याननूमी, षल्या
शति प्रक्रमः । इति गाथार्थः॥ ३४॥ घुपहारप्रभृति, आदिशब्दागन्धमाल्यगीतवाद्यपरिग्रहः। न नैव,
अथ वल्यादौ नवत्यनुमतिर्जिनस्य, जिनजवनादौ तु सा शब्दो व्यस्तवाऽनुमोदनस्य समर्थने कारणान्तरसमुच्च
तस्य न भविष्यतीत्याशङ्काबामाहपार्थः। इहागमे,लोके वा, यद्यस्मात्कारणात् , भगवता जिनेनाऽपि। तेन दि किल तन्निरतिचारचारित्रतया निषेधनीयं स्यादि. जिबनवणकारणाइ वि, भरहादीणं ण वारितं तेण । त्यपिशब्दार्थः । प्रतिषिद्धं मियारितम् । (ता इति) तस्मात्कार- जह तसि चिय कामा, सदविसादीहिँ णाएहिं ॥३५॥ णात् एष अव्यस्तवः वल्यादिविधानस्य द्रव्यस्तवत्वात् अनु
जिनजिवनकारणाप अहदायतनविधापनप्रवृत्तिकमपि, न शातोऽनुमतः, इति गम्यतेऽवसीयते, " अप्रतिषिकमनुमतं"
केवलं समवसरणे बल्यादि, प्रादिशब्दात् जिनबिम्बपूजादिइतिवचनात, उचितानां तद्योग्यानां गृहस्थानां, राजादीना.
प्रहः। भरतादीनां भरतचक्रवर्तिप्रभृतीनाम्, न वारितं न निषिमित्यर्थः । तेन भगवता जिनेनति । प्राह च
कस, तेन जगवताऽऽदिदेवेन । कयमित्याह-यथा यद्वत, तेषामेव "राया च रायमच्चो, तस्सासह परजणवत्रो वा वि।
प्ररवादीनाम, कामाःशब्दादिभोगाः, शल्यविषादिभिःशल्यविउच्चलिखंडियकड़िय-तंदूखाणाढगं कममा ॥१॥
पप्रभृतिभिः, शातैनिदर्शनैः,निषिद्धा ति प्रक्रमः।ज्ञातानि पुनमाश्यपुष्पणियाणं, प्रखंमफुमिगाण फलगसरिसाण।
रेवम्-"सव कामा विसं कामा, कामा आसीविसोवमा। कामे कीरद वली सुरा विहु, तत्येव तुहंति गंधाई॥ २॥"
य पत्थेमाणे तु, अकामा जंति कुम्मई" ॥१॥ अयमभिप्राय:श्त्यादि । इति गाथार्थः ॥३१॥
यदि जिनभवनविघापनादिकमननुमतमन्नविष्यद्भगवतस्तदा अथ भवतु जगवतोऽनुमतोऽयं तदन्येषां तदनुमतिर्न युक्ता,
कामवनिषिद्धमजविष्यत् । शत्ति गाथार्थः ॥ ३५ ॥ अमुक्त्यङ्गत्वादित्याशङ्कयाऽऽह
- यदि ततेन तेषां न वारितं, ततः किमित्याहणय जगवं अणुजाणति,जोगं मुक्खविगुणं कदाचिदवि ।
ता तं पिमणुमयं चिय, अप्पमिसेहान तंतजुत्तीए। एप य तयणुगुणो वि तओ,ण बहुमतो होति अपोसि ॥३॥
इय सेसाण वि एत्थं, अणुमोयणमादि अविरुफ ॥३६॥ न च नैव, जगवानहन, अनुजानाति अनुमन्यते, बोगं व्यापारम् । किंविधम?, मोक्षधिगुणं निर्धाणाननुगुणस्, कदाचिदपि क- |
यतो जिनभवनादि न पारितं, तत्तस्मात्तदपि जिनजवनाद्यपि, चिदपि काले, पारमार्थिकपरोपकारकरणस्वरूपत्वाद्भगवतः ।
अपिशब्दावल्याद्यपि । अनुमतसेव बहुमतमेव, जगवतः । कुत ततः किमित्याह-नच न पुनः, तदनगुणोऽपि मोक्षानुकूलोऽपि,
पतदवसितमित्याह-अप्रतिषेधादनिवारणात | अथ कथममोक्कविगुण एवाऽबहुमतो भवति इति सुचनार्थोऽपिशब्दः ।
प्रतिषेधमात्रादिदमवसितमित्याह-तन्त्रयुक्त्या शास्त्रीयोपपतको योगः, न बहुमतो नानुमतो, बहुमत एव, भवति जायते,
स्या,यदि तस्व तदननुमतमनविष्यसदा कामानामिव तनिषेधअन्येषां भगवतोऽपरेषां साधूनाम् । इति गाथार्थः ॥ ३२॥
मकरिष्यत, न चाऽसौ कृतस्तेन, अतस्तस्य तदनुमतमित्येवं
लकणया । यदि जगवतस्तदनुमतं तदाऽन्येषां किमित्याहमन प्रगवतोऽपि चारित्रित्वात् द्रव्यस्तवानुमतिर्न युक्ते
इत्येवं भगवन्यायन, शेषाणामपि जगवतोऽपरेषामपि माधूनां, स्वाशझ्याह
न केवलं भगवत एव । भत्र जिननवनविधापनादिषव्यस्तवे, जो चेव भावलेसो, सो चेव य भगवतो वहमतो उ। |
अनुमोदनादिकं जिनबिम्बादिदर्शनसमुसितप्रमोदतस्तत्कारण तोविणेयरेस, ति अत्यओ सो वि एमेव ॥३३॥। कोपबृंहणतच याऽनुमतिस्तत्प्रभृतिकम्। आदिशब्दात्तदुपबृंह'य पच जावलेशो भगवद्बहुमानरूपः,सन्यस्तवाद्भवतीति शे- णेन तत्फलदेशनने च बिम्बादिविधापनोत्साहसंपादनतस्तपः। (सोचेच यत्ति) स पवासावच, नेतरः। चशब्द पदमप- द्विधापनस्य परिग्रहः । अविरुकं संगतम, मोक्कसाधनस्यैव, रंयुक्तचन्तरमिति सूचनार्थः। भगवतो जिनस्य,बहुमतोऽनुमतो, भावलेशस्य तत्र मुख्यवृत्योपादेयत्वादिति च प्राग दर्शितम् । मुख्यवृत्त्या भगवतस्तथास्वनावत्यावा तुःपूरणे। केवलं न नैव,
इति गाथार्थः ॥ ३६॥ पञ्चा०६विव०। पं0 व.। तकोऽसौ भाववेशोऽपि, नेतरेण व्यस्तवं बिना भवति, इति
तदेवम्-"जश्णो विहु दन्वत्थय-नेमो अणुमोयणेण:देनोः, अर्यतः सामर्थ्यात्, लोऽपि व्यस्तपोऽपि, न केवखं
थि" ति यदुक्तं, तत्समर्थितम् । अथ तदेव नावलेश एव । एवमेव जावले शवदेव, बहुमत एव । इति
प्रकारान्तरेण समर्थयबादगाथार्थः॥३३॥
जंच चउछानणिओ,विणओ उवयारिमोन जो तत्थ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org