________________
चेय
(१२१७) अभिधानराजेन्द्रः ।
तनिषेधस्याप्युत्सर्गपरत्वात्। भवति हि तेन मिथ्यादृष्टेरप्यप्रमत्तसंवतगुणस्थानादिनिधनाविरत सम्यगृचादिगुणस्थानमा.. सिलो गुण प्राददतरगुणस्येषां अपनाते "उस्सस्स गिस्स व जिणपचयनिवभावियमास्स । कीरड़ जं श्रणवां, दढसम्मत्तस्सऽवत्यासु ॥ इत्यादिना नितु ज्ञानिनां तथाविचिचितु शुभकर्मनिर्जरणमेव । (प्रति० )
39
निषेध संमतिमेवमुपपादयतिज्ञातैः शल्यविषादिभिर्नु भरतादीनां निषिद्धा यथा, कामा नो जिनसकारण विविक्तं निषिस्तथा ॥ सर्वेशानुमते पराननुमते व्यस्त किंसतो नेष्टाज्ज्वरिणां ततः किमु सिता माधुर्यमुन्मुञ्चति १२२ (ज्ञातैरिति) 'नु' इति निश्वये, शल्यविपादिभितैर्दृष्टान्तैः, यथा भरतादीनां कामा निधिकाः, तथा जिनसद्मकारणविधि
निषिद्ध बागमे "नाउाण, मासी व जिणवरे कासी । " इत्यादिना च यदिस पुष्टः स्यात्तदा कामादेविनिषिध्येत न च तथा निचिद्धा, वनुमत इवानुमते आह च "तार अघुमड व्विय अप्यभिसेहाओ तं जुजीए त्ति ।" तथा “ओखर बलिमाई, भरदाई ननिवारितं तेख जड़ तेलि चियकामा सवसादि पाय"तीर्थेानुमते इयत पराननुमते द्वेषाननुमोदनात् किं स्यात्, नकिविदित्यर्थः। इदमेव प्रतिवस्तूपमा यतिबेर सिता शर्कराष्ट
माता क माधुर्वे स्वभावसिद्धमधुरतागुणमुम्मुतिनैवोति तद्भगवदनुमतस्य यस्तवस्यान्पशेषमाप्रेम नासुन्दरत्यमिति गतार्थः ॥ २२ ॥
(ए) अनुमोद्यत्वमेत्र व्यस्तवस्य सूत्रनीत्या स्थापयन् परमापिति
साधूनां वचनं च चैस्पनमनश्लापार्चनोदेशतः, कायोत्सर्गविधायकं ह्यनुमतिं व्यस्तवस्याद् यत् । ताकि लुम्पक @म्पतस्तव जयं दुःखोबाइल! ज्वाला जालमये भवाहिदने पातेन नोत्पद्यते ।। २३ ।। (सानामित्यादि) साधून परमार्थतचारित्रयतां चैत्थनमनश्लाघार्चनोद्देशतः चैत्यवन्दनाद्युपदेशेन, कायोत्सर्गविधाय कं कायोत्सर्गकरणप्रतिज्ञाप्रतिपादकं हि निश्चितं वचनं रू
स्तवस्य यत् अनुमतिमनुमोदनमाद, हे लुम्पक ! तद्वचनं, लुम्पतस्तव भवाऽद्दिषदने संसारको पान भयं नोत्पद्यते, अयुक्तमेतत् तवेति व्यङ्ग्यम् भवाविद किभूते, दुःख एवं हालाहलं तस्य यद ज्वालाजा तन्मये सूत्रेदं स्पष्टमेव प्रतिवेश्आणं" इत्यादि । अस्यार्थः- अर्हतां भावार्हतां चैत्यानि चित्तसमाधिजनकानि प्रतिमालक्षणानि बहंत्यानि तेषां वन्दनानिमितं कायो त्सर्गे करोमीति संबन्धः । कायोत्सर्गः स्थानमौनत्यागं विनाअभ्यन्तरस्यागतं करोमि किं निमित्तमित्याह-बंदनव याद" इत्यादि बन्ने प्रशस्तमनोवाक्कायवृत्तिः सत्याय यं तन्निमितं वाहक बन्दनात् पुष्यं स्यात्सारक्कायोत्सर्गादपि भवत्वित्यर्थः । ' वत्तिश्राए ति ' आर्षत्वात्सिरूम, 'पूप्रणवत्तिपूजनं गन्धमादयादिनिरभ्यर्चनं तत्प्रस्थयम सारव ३०५
Jain Education International
चेय
तिआए' सत्कारो बखानरणादिभिस्तत्प्रत्ययम् । नन्वेतौ पूजासरकारी व्यस्तत्वात् साधोः " बञ्जीवकायसंजमो " इत्या दिवचनप्रामाण्यात्कथं नानुचितौ ?, श्रावकस्य तु साकात कुर्वतः कायोत्सर्गद्वारेण तत्प्रार्थने कथं न नैरर्थक्यम् ? । उच्यतेसाधव्यस्तनिषेधः स्वयं न तु कारणाम तिरभ्यस्ति यदुक्तम्- "मुख मदयरशिक्षिणा कार अभिमरस कामगंधे, सुश्रं गया देसणा चेव" । श्रावकस्य त्वेतौ संपादयतो भक्त्यतिशयादाधिक्यसंपादनार्थे प्रार्थयमानस्य न नैरर्थकयम एते भगवन्तोत्पादरेण वन्द्यमानाः पूज्यमाना अप्यमन्तगुणत्वान्न सुबन्दितपूजिताः स्युः । अत्र दशार्णभको दृष्टान्तः। तदेवं प्रजासत्कारौ भावस्तवदेतुत्वीयावेत "सम्मा" संमानः स्वादिकिर्तनं प्रत्ययं अद्वैतान्म मित्याह - "बोदिलाभवत्तियाग त्ति" बोधिलाभः प्रेत्य जिनधर्मप्रातिप्रत्ययम्पयोऽपि किं निमित्तमय तियार ति" निरुपसर्गो जन्माद्युपसर्गरहितो मोक्षः, तत्प्रत्ययम् । मयं च कायोत्सर्गः कादिरहितैः क्रियमाणोऽपि साधक इत्यत श्राह - " सद्धाए " इत्यादि । श्ररूया स्वाभिप्रायेण न लाभियोगादिना 'मेघा' देयोपादेषपरिज स्पेन मर्यादार्तता या नासमार्चितेन येन य मानयेति प्रत्येकं भहारिभिः संयते पचतेमि करोमि कायोत्सर्गमिति वृषि, व्यस्तवानुमोदनादिति वृत्तिः, भावः । इति भावस्तवस्यपचयाय कायोत्सर्गद्वारा तदाश्रयणं युक्तम, अनुमोद्यनिमित्त लोकोपचार विनयोपकर्षत्वाच तद्त्यन्तोपयोगः दुर्गतरत्नाकररत्नलाजतुल्यत्वाद्वा यतीनां कृतप्रयक्षस्येति भावनीयं सुचभिः ॥ २३ ॥ प्रति० ॥
1
तन्त्रयुक्त्या व्यस्तवे साधोरनुमोदनमस्तीत्येतदेव दर्शयन्नाह -
तंतम् दणाण, यसकारहेड सग्गो । जतियो विहु णिद्दिट्ठो, ते पुण दव्वत्ययसरूवे ||२५||
शाकिनाके, बन्दनायां चन्दनाऽभिधाने, पूजनखत्कारहेतु पूजासस्कृतिनिमित्तम उत्सर्गः कायोत्सर्गः बतेरपि जावस्तवादसाधोरपि न केवलं या शब्दस्तचैव नि दियोऽमितिस्तीकरादिभिः यतस्तत्र
,
या करेमिका दतिया तया सा "इत्यादि । यद्येवं तदा प्रस्तुते किमायामः इत्याह( ते पुण सि) तौ पुनः पूजनसत्कारौ, ( दव्वत्थयसरूषे त्ति ) प्राकृतत्वात् इन्यस्तवस्वरूपी व्यस्वस्वभाषी यतः इव्यस्तस्वरूपे वा पतौ वर्त्तते । इदमुकं नवति-व्यस्तवस्वरूपपूजादिप्रत्यय कायोत्सर्गप्रतिपादनात्साधोई व्यस्तवे ऽनुमोदनमनुज्ञातं सूत्रे । इति गाथार्थः ॥ २६ ॥
अथ पूजनसत्कारयोग्यस्तवता निधानायाऽऽद्दमलाइएहिँ पूजा, सकारो पवरवत्यमादीहिं । अजिओ इह, दुहा वि दव्वत्थओ एत्थ ||३०|| मालायांसानि यानि प्रतिमानि तदादिभिः श्रादिश ब्दादप्रथितकुसुमग्रदः। पूजा पूजनं भवति सत्कारः सत्कृतिर्भपति प्रधानतिभिः प्रकारः प्रा
For Private & Personal Use Only
www.jainelibrary.org