________________
चला
(१३०५) भनिधानराजेन्द्रः।
चेइय धारसमासपमाणवरिसाओ महिमो मासो अहिमासो अहि. (६) चैत्यशब्दस्य ज्ञानार्थकतानिराकरणम् । पहियवरिसे भवति । सो य अधिकत्वात् कालचूला भवति । (७) देवकृतवन्दनाधिकारः। तुसहोऽर्थप्पदरिसणे, ण केवलं अधिको कालो कालचूला भ.
(७) वन्दनादौ मौनेन नगवदनुमतिकरणं दृढतरयुक्त्युपपबति अतो वि घट्टमाणो कालो कालचूलाए भवति । एवं जहा। त्तिजिःप्रतिपाद्यानुमोदने हिंसावाअभावप्रतिपादनम् । श्रोसप्पिणीए अंते अंतिदूसमाए सा उस्सप्पिणी कालस्स चूला (ए) साधोद्रव्यपूजादावनधिकारः। भवति । कालचूला गता । इयाणि भावचूला-भवणं भावः, प. (१०)न्यस्तवे गुणाः ।। र्याय इत्यर्थः । तस्स चला भावचूला । सा य दुविदा--आगम- (११) महानिशीयप्रामाएयपूर्वकं व्यस्सवस्थापनम् । श्रोम, नो आगमत्रो य । आगमओ जाणए उवत्ते; णो आगम- (१२) जिनपूजां तद्वैयावृत्त्यं चापपाद्य चैत्वपूजायामपि जिओ य इमा चेव । तुसद्दो खोवसमभावविसणे दन्वो । इमा नवैयावृत्यम् । इति पकप्पज्झवणा चूना । एगसद्दोऽवधारणे, चूझेगट्टिती।। (१३) जिनपूजायां हिंसादोषवादिनां निराकरणम् । चूलं ति वा विभूसणं ति वा सिहरं ति वा एते एगट्ठा । चूल (१४) आरम्भविचारं निरूप्य सच्भावकस्यात्राधिकारविचारः। त्ति दारं गयं । नि००१ उ०। उक्तशेषानुवादिन्यां ग्रन्थपद्धनौ, (१५) व्यस्तवे सिंहावलोकितेन हिंसास्तीत्येतनिरस्य प्राचा०१ श्रु० १ ० १ उ० ।
कूपनिदर्शनेन हिंसाऽभावप्रतिपादनम् । चूलाकम्म-चूडाकर्मन्-न० । बाबानां चूलके मुएमने, प्रा. (१६) पूजायां हिंसासंभवोक्तिविकल्पदूषणम् । म०प्र०।
(१७) अर्थदएमत्वविचारः।
(१०) प्रतिमापूजायां द्रौपदीभद्रासार्थवाहीसिकार्यराजानाचुलामणि-चूमामणि-पुं०। सकसपार्थिवरत्नसर्वसारे देवेन्छ
| मुदाहरणानि । मूर्धकृतनिवासे निःशेषापमालाऽशान्तिरोगप्रमुखदोषापहार- (१६) ऊर्ध्वलोकादिषु जिनप्रतिमायाः स्थितिः । कारिणि प्रवरलक्षणोपेते परममङ्गलभूते आभरणविशेषे, रा.। (२०) प्रतिमायाः फलदत्वम् । जं० । प्रा० म.। उत्त । औ० । " चूसामणिमउम-रयणनूस- (२१) चैत्यानां पूजासत्कारादिस्तुतयः । णा" चूमामणिनीम मुकुटरत्नं चिह्ननूतं येषां ते तथा, असु. (२२) व्यस्त मिश्रपतत्वविचारः। रकुमारभवनवासिनश्चूमामणिमुकुटरत्नाः। प्रका०२ पद । (२३) प्रतिमायाः प्रामाण्यनिरूपणम् । चलियंग-चूलिकाङ्ग-न०। चतुरशीत्या लकैगुणिते प्रयुते,अनु।
(१४) जिनभवनकारणविधि निरूप्य जीर्णोकारकारणफल
वर्णनम् । जी० । स्था।
(२५) बिम्बकारणविधिः । चलिया-चूलिका-स्त्री. चतुरशीत्या लकैर्गुणिते चूलिकाने, (२६) जिनबिम्बप्रतिष्ठाविधिः । जी०३ प्रति० भ० । अनु। जं। स्था० । उक्तानुक्तार्थसंग्र- (२७) जिनपूजाविधिस्तत्फलनिरूपणं च । हात्मिकायां प्रन्यपद्धती, नं। यथा दृष्टिवादे परिकर्मसत्रपूर्व- (२८) चैत्यविषये हीरविजयसूरिपूज्यपादकृतोत्तराणि । गतानुयोगोक्तार्थानुक्तासंग्रहपरा प्रन्यपरुतयः । स०। ('श्रा- (१६) चतुर्विशतिकापट्टविचारः। यार' 'दिठिवाय' प्रभृतिशब्देषु तत्संख्या)
(३०) जिनचैत्ये व्यन्तरायतनविधानम् । चूलियावत्यु-चलिकावस्तु-नाचूलारूपे आचाराङ्गाऽध्ययन
(१) चैत्यशब्दस्यार्थाः-- कल्पे परिच्छेदविशेषे, यया-उत्पादपूर्वस्य चत्वारि चूलिकाव
चितलेप्यादिचयनस्य नावः कर्म वा चैत्यं , संज्ञाशब्द. स्तूनि । स्था०४०४ उ०।
स्वाद देवताप्रतिबिम्बे, 'चिती' संकाने काष्ठकर्मादिषु प्रचेअ-अन्य० । अवधारणे, “णइ चेभ चिमच अवधारणे"। तिकृति दृष्ट्वा संज्ञानमुत्पद्यते शति । अहत्प्रतिमायां देव८।२ । १८४ ॥ इति सूत्रात् निपातम् । प्रा०२ पाद । बिम्बे , संघा० १ प्रस्ता० । प्रा० चू० । ल । शा०। वृ० । चेश्य-चैत्य (क्य)-न । चितिः पत्रपुष्पफलादीनामुपचयः ।
इष्टदेवताप्रतिमायाम, औ० । आव० । "कल्लाणं मंगलं चित्या साधु चित्यं, चित्यमेव चैत्यम् । उद्याने, "मिहिलाएँ
चेदयं पज्जुवासेत्ता" दीर्घायुर्भवति । स्था०३ ग०१ उ०।
"कल्लाणं मंगलं चेश्यं पज्जुधासामो" चैत्यमिवेष्टदेवताचेहए बचे, सीअच्चाए मणोरमे।" उत्त० ३०चित्तमन्तःकरणं, तस्य भावे कर्मणि वा" वर्णदृढादिन्यः व्यव"
प्रतिमामिव पर्युपासे। औ० । कर्म०। चैत्यमिष्टदेवप्रतिमा, चै५।१।१२३ ॥ ( पाणि ) ति व्यञ् । आव० १ अ०।
त्यमिव चैत्यं पर्युपासयामः । ज०२ श० १३०। उपा। मईधः। प्रति० । " स्यादनव्यचैत्यचौर्यसमेषु याद" ॥८।२।
त्प्रतिमावाम , आव०१० । जं० । १०७॥ इति यात् पूर्व इत् । प्रा० १ पाद । प्रशस्तमनस्त्वे, (२) चैत्यनेदपुरस्सरं प्रतिमासिरि:तद्धेतुत्वात जिनबिम्बे, कारणे कार्योपचारात् ।
जक्ती-मंगल-चेक्ष्य, निस्सकमेऽणिस्स-चेहए वा वि। (१) चैत्यशब्दस्यार्थाः।
सासय चेइय पंचम-मुवाहं जिनवरिंदेहिं ॥६६६॥ (२) चैत्यभेदपुरस्सरं प्रतिमासिकः।
गिहजिणपडिमाए ज-तिचेश्यं उत्तरंगघमियम्मि । (३) भावैकनिक्केपबादिन उपहासं विधाय नावाचार्यनिष्पत्तिः।। (४) ब्राह्मी लिपिमाश्रित्य नामस्थापनाभ्यां प्रतिमायाः सिद्धिः।।
जिणविंबे मंगलचे-इयं ति समयन्नुणो विति ।। ६६७।। (५) चारणकृतवन्दनां निरूप्य तत एवास्पाढतरं प्रामाण्यम्।
निस्सकम जंगच्च-स्स संतियं तदियरं अनिस्सकमं।
या.
बामेव वैत्य पपासे
३०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org