________________
(१२०४) चुहिमवंतकूम अभिधानराजेन्द्रः।
चुला च । जं०४ वक० । स्था० ।( "कूम ' शन्देऽस्मिन्नेव भागे | (द्रव्य इति) व्यसूडा आगमनोप्रागमकशरीरेतरादिव्यतिरि. ६१७ पृष्ठे वक्तव्यतोक्ता )
क्ता त्रिविधा सचिताद्या सचित्ता प्रचित्ता मिश्रा च । यथासं. चुहिमवंतगिरिकुमार-कुछ हिमवदगिरिकुमार-पुं० । क्षुद्र
ख्यमाह-कुक्कुटचूमा सचित्ता,मणिचूमा अचित्ता, मयूर शिखा हिमववर्षधरपर्वतकूटदेवे, तस्य कुहिमवती नाम राजधानी।
मिश्रा (क्षेत्र इति) केत्रचूमा लोकनिष्कुटा उपरिवर्तिनः, मन्दजं.४ वक्ता(सा च 'कूम' शब्देऽस्मिन्नेव भागे ६१७ पृष्ठे दर्शि
रचूमा च पाण्डुकम्बला, चूमादयश्च तदन्यपर्वतानां क्षेत्र. ता)जरतविजयाधिकारे, " तो चुम्वदिमवंतगिरिकुमारं देवं
प्राधान्यात् । आदिशब्दादधोलोकस्य सीमन्तका, तिर्यग्लोक. उयवेश, तत्थ वावत्तरिजोयणा सरो उरि हुत्तो बच्चति।"
स्थ मन्दरः, उर्द्ध लोकस्येषत्प्राम्भार इति गाथार्थः ॥ २७ ॥ प्रा० म०प्र० । आ.चू० ।
अइरित्त अहिगमासा, अहिगा संवच्चरा अकालम्मि । चुझि-बुद्धि-ली)-स्त्री० । चुल-इन् वा डी । पाकार्थ
नावे खओवसबिए, श्मा उ चूडा मुणेयव्वा ॥२८॥ मग्निस्थापनस्थाने, (खुला) "चुली चिरं रोदिति " इत्यु
अतिरिक्ता उचितकासात्समधिका, अधिकमासकाः प्रतीता, द्भटः । अच् चुहाऽप्यत्र । वाच । भाचा०।
अधिकाः संवत्सराश्च षष्टधन्दाबपेक्कया, काल इति काल
चूडा, जाब ति भाषचूमा, कायापशमिके भावेश्यमेव द्विचुल्ली-चुलि (ली)-स्त्री० । 'चुल्लि' शब्दार्थे , भाचा.२
प्रकारा चूमा, मन्तव्या विझेया, क्षायोपशमिकत्वाच्छ्रुतस्योत शु० १ चू०।
गाथार्थः ॥२८॥ दश०१०। प्राचा०नि० चू०। चुल्लो-देशी-शिशौ , दासे च। दे० ना०३ वर्ग।
श्याणि चूसे चि दारंचूचूसाय-चूचूशाक-पुंग। लोकप्रसिद्ध शाकभेदे, उपा०१ ०।
णाम उवणा चूला, दव्वे खेत्ते य काले भावे य । चूय-चूत-पुंग माने, विशेष स्था। सहकारे, मौका जं0 1 नि. एसो खवु चूनाए, णिक्खेवो बिहो होइ ॥ ६३ ॥ चू। भाचा० । “जह कुल्ला कणियारा, च्यग! अहिमासग- णिक्नेवगाहा कंठा। णामठवणाो गयाओ, दब्वचूला दुविम्मि घुम्मि । तुह न खमं फुल्ले, जपच्चंता करंति डमरा- हा-आगमतो णोआगमतो य । प्रागमओ जाणए भावउत्ते, इं" ॥१॥ चूत एव चूतका, संज्ञायां कन्, तस्यामन्त्रणं दे चू- णोबागमतो जाणयनब्यसरीरं, जाणयभवसरीरवहरित्ता । तक!। आव०४ अ.। विजयराजधान्यां चूतवनखएकस्वामि- तिविधा य दबचना, सच्चित्ता मीसगा य अच्चित्ता । नि देवे, नी. ३प्रति।
कुक्कमसिहमोरसिहा, चमामाण अग्गकुंतादी ॥ ६४ ॥ चूयमंजरी-चूतमञ्जरी-स्त्री. । आम्रमजर्याम, ०३ पक्षः।। पुव्वद्धं कं । पढमो चसहोऽवधारणे, वितिमओ समुचये, चूयवमिसग-चूतावतंसक-न।विमानमध्यगानां पश्चानामव- पच्चद्धे जहासंखम्मि उदाहरणा, सचित्तचूमा-कुक्कुडचूला
सीमंसपेसी चेव केवला लोकप्रतीता, मीसा-मोरसिहा, तस्स तंसकानामन्यतमे, रा.। ती० ।
मंसपेसीए रोमाणि भवति । अचित्ता-चूनामणी, कुंतम् वा, चुयवसिगा-चूतावतंसिका-स्त्री० । स्वनामख्यातायां शक्रान
आदिसदाभो सीहकमपासादथूभअम्गाणि । दव्वच्ला गया। महिन्याम, जी० ३ प्रतिकाती।
स्वाणि खेत्तचूला, सातिविहाचूबवण-चूतवन-न० । घृतप्रधाने बने, रा०।
अतिरियटकुलोगा-ण चलिया होति-माउ खेत्तम्मि। चूया-चता-स्त्री.। स्वनामख्यातायां शक्राप्रमहिन्याम, स्था. सीमंत मंदरे वी, ईसीपभारणामा य॥६५॥ ४०२००।ती.।
मह शति अधोलोकः, तिरिय ति तिरियनोकः, उति उचूला-चूमा-खी। शिखरे, नं०। ('दिठिवाय' शब्द तच्च
मुलाकः, लोगस्स सहो पत्तेगं,चूला शति सिहा, दोति भवंति। लिका)
इमा शति प्रत्यकः, तुशब्दः केत्रावधारणे, महोलोगादीण पच्चयूमानिकपः-तत्र चूमाशब्दार्थमेवाभिधातुकाम आह- केण जहासंखं उदाहरणं-सीमंतग शति, सीमंतगो गरगो रय. दो खेत्ते कामे, शावम्मि अ चूलिआएँ निक्वेषो ।
णप्पभाए पुढचीए पढमो, से अहलोगस्स चसा मिंदरो मेक,सो
तिरियलोगस्ल चना,तिरियलोगेचला तिरियलोगातिकान्तत्वात, तं पुण उत्तरतंतं, सुअगहियत्यं तु संगहणी ॥२६॥
अहवा-तिरियलोगपतिट्टियस्स मेरोरुवरि चत्तालीसं जोयणा नामस्थापने क्षुष्मत्वादनारत्याह-द्रव्ये केत्रे काले भावे चद्र.
चूला, सा तिरियलोगचूला।चसद्दो समुचये, पायपूरणे वा। ई. व्यादिविषवाचूमायाः निकेपो न्यास इति। तत्पुनश्चूडाद्वयमुत्त- सित्ति अप्पभावे, प इति प्रायोवृत्त्या,भार इति भारकंतस्स पु. रतन्त्रमुत्तरसूत्रम, दशवैकालिकस्याचारपञ्चचूमावत् । एतच्चो- रिस्स गायं पायलो ईसिणयं भवति,जाय एवं चिता सा पुढवी सरतन्त्रं श्रुतगृहीतार्थमेव-दशवकालिकास्यश्रुतेन गृहीतोऽों- इसिप्पभारा, णाम इति पतमनिहाणं तस्स,साय दवसिउस्योति विग्रहः। यद्येवमपार्थकमिदम् , नत्याह-संग्रहणी त- शिविमाणाश्रो उवार वारसेहिं जोयणेहिं भवति,तेण सा उक्सानुक्तार्थसंक्षेप शति गाथार्थः॥१६॥
लोगच्ला भवति । गता खेसचूला। अव्यचूमादिव्याचिस्यासयाऽऽह
श्याणि कालावचूलामो दो वि एगगाहाए भष्मतिदव्वे सञ्चित्ताई, कुकुपचूमामणीमऊराइ ।
अहिमासो तु काले, भावे चूला तु होइ-मा चेव । खेचम्मि योगनिकम-मंदरचूडा अकूमा॥७॥ चला विनूसषंति य, सिहरति य होति एगहा ॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org