________________
( ११७) अभिधानराजेन्द्रः ।
चिंतामय
चिंतामय - चिन्तामय - त्रि० । खिन्तानिर्वृते, पो० १२ विष० । चिंतावग - चिन्तापक- त्रि० । अनुभावके, प्रा० मं० द्वि० । चिंतासोगसागरप्पविडा -चिन्ताशोकसागरमविष्टा - ० कि. यशोकसागरश्चिन्ताप्रधानो वा शोकसागरश्चिन्ताशोकसागरस्तं प्रविष्टः शोकाधिनिमन्ने सूत्र० २ ० १ ० चिंतिय चिन्तित - न० | स्मरणे, भ० ६ श० ३३४० । नि०१ झौ | नि० : ० भ० विपा० चिन्ता सज्जातास्मन्निति चिन्तितः। चिन्ता जी प्रति० रा० ० विपा० । सूत्र । परेण विस्थापिते ज्ञा १०१० ब्रितिपन्य-चिन्तितव्यमा विकल्पनीये
-
रिमावनीये, पञ्चा० २ विष० ।
विवितुं चिन्तयित्वा अस्मृत्यर्थे पं० २ द्वार चिंध-चिन चिह्नयते ज्ञायतेऽनेनेति चिहम सूत्र० १० ४ अ० 8 ॐ० । “चिहेन्धो वा”॥ [ । २ । ५० ॥ चिहे संयुक्तस्य धो वा प्रवति । महाऽपवादः, पदक्षे सोऽपि ।' खिन्धं' चिपहं, लाउने, झा० १ ० १६ अ० । लिके, पञ्चा० १ विव । चिंग- विगत शि० चिह्नानि सहखानि गतः। भी. श्री०
I
चिंषपुरिस-चिह्नपुरुष-पुं० । पुरुषचि हैः श्मश्रुप्रभृतिभिरुपलहिते नपुंसके पुरुषवेदे तेन चिचते पुरुष इति कृत्येति पुरु पवेषधारिणि वादौ । आह च- “ पुरिसाकिरे नपुंसो, बेश्रो वा पुरुसवेयो वा " । स्था० ३ ठा० १४० । विशे० । चिधित्थी - चित्री-स्त्री० । चिह्नद्यते ज्ञायतेऽनेनेति चिह्न, स्तननेपथ्यादिकम् । • १० ४० १४० चिमात्रेण सूत्र• । त्रियाम, ('इत्थी' शब्दे द्वितीयनागे ५९५ पृष्ठे चैतटुक्तम ) चिंचणी देशी वीणामयको दे० ना० ३ वर्ग चिकाचिकण-०ि कम्यनिष्य प्र०१७
० १ ० । पिच्छिले, तं० । दुर्विमोचे, प्र• १ श्राश्र० द्वार। भाषयति प्र०१ मा० द्वार हाइपे, “कम्म बंधे चिकणं" दश०६ म० ।
चिकणंग चिकणाङ्ग २० विमाने शरीरे, सं० चिकणीक चिकणीकृत चितथाविधमिचत् हम कर्मस्कन्धानां सरखतथा परस्परं गाढसंबन्धकरणतो दुर्भेबीकृते कर्मणि, ०६० १३०
Jain Education International
चिट्ठियव चिक्खल - चिक्खन न० | विश्व करोति खटुं च भवति चिक्ल म | अनु० | प्रबल कर्दमे, प्रश्न० १ अभ० द्वार। वृ० । स्था० । आव । प्रज्ञा० ।
चिक्खलय- चिक्खल्लक न उज्जयन्तशैले स्वनामन्याते नगरे, "नियरे मयहरं अस्थि सेलगं दिव्यं । तस्स ब मज्जम्मि ठिमो, गणकरस्स कुंरुश्रो चचारें ॥ " ती०२ कल्प। चिक्खिन- चिक्खिन- म० । कर्दमे, प्रश्न० ३ प्राभ० द्वार | स० । श्रीन
66
चिंच चिंचय-चिचिल-मडिया हाई चुरा० भूषायाम्। चूषावाम्, "मएमेग्माचेश्चमचिश्चिपुरीमटिषिडिकाः " ॥ ८४ ॥ ११५ ॥ इति ममेशियाचादेशाः । विवर, चिल्लर " मण्डयति । प्रा० ४ पाद । चिचणा - देशी - घट्टिकायाम, दे० ना० ३ वर्ग ।
चि
०१०
चिन्धजय - चिह्नध्वज - पुं० । बिहत गरुमसिंहवराहाङ्कित चिचं- देशी- रमणे, दे० ना० ३ वर्ग । चित्र-स्था-था० । कस्थानेन्द्र स्पापचि निरप्पा: " ॥ ८ । ४ । १६ ॥ इति तिष्ठतेरादेशः । प्रा० ४ पाद । " तिष्ठेखि " || ८ | ४ २३८ । इति मागच्यां तिष्ठतेादेशः । ' चि'- तिष्ठति । प्रा० ४ पाद । ऊर्ध्वस्थानेन, (भ०११ ११०) विठति 'चिट्ठश्ता प्रवति' स्थाता भवति। - शा० ३ अ० ।
चिपमाग - चिह्नध्वजपताक-त्रि० । चिह्नध्वजा गरुमादिचियुक्ताः केतवः पताका यस्य स तथा चिह्नयुकम्वजपताकोपेते, विपा० १ ० १ ० ।
चिंणिप्पा - चिह्न निष्पन्न- त्रि० । लिङ्गिते, " लिंगियं ति घा विधवा करणाप्यर्थ ति यामिति वा पगट्ठा " भ० चू० ६ ० । चिंधपम-चिह्नपट - पुं० । ६ ब० । वीरतासूचके नत्रादिवत्रमनपट्टोपेते श्री.
चित्रणा खी०-स्थानसंठित ठिती | अवद्वाणं अवत्था य, एगट्टा चिट्टणा वि ६० (उदकतीरे स्थाननिषेधः "दगती" शब्दे
चिचरो - देशी - चिपिटनासावाम, दे० ना० ३ वर्ग । चिश्चा- त्यक्त्वा धन्य० । द्वित्वेत्यर्थे, उस० १८ अ० । सूत्र• । विधि-चिविप्राय० । चीत्कारे विपा० १०२० । चिच्चो - देशी - विपिनासायाम, दे० ना० ३ वर्ग ।
66
For Private & Personal Use Only
अवस्थाने "पतिट्ठा ठायचा हा • ट्ठार्थ,
" पदयते) चिह्नमाण चेष्टमान त्रि० । अनुष्ठानं विश्वति, पश्चा-२ विव० । तिष्ठत् – त्रि० । अवस्थाने, पाच ।
चिट्टा पेश-श्री० [कायव्यापारे याचा० २ ० २ ० वि० चू०|धृ० | देहावस्थायाम, प्राव• ४ ० । -- । चिट्टिण स्थित्वा धन्य० स्पष्ठाविट्ठनिरण्याः ४०४१६४ इति स्थाचाधादेशः प्रा० ४ पाद स्थानोपविश्ये त्यर्थे, स्था० ३ ठा० २ ० । चिड़िया स्थित्वा अव्य० 'चिडिय' शब्दाचे, प्रा०४ पाह चिट्ठिय-चेष्टित--न० । भावे कः । सकाममङ्गप्रत्यङ्गावयवप्रदर्शनपुरःसरे प्रियस्य पुरतोऽपस्थाने, बं० प्र० २० पाहु०सु० प्र० । हस्तन्यासादौ प्रश्न० ४ संघ० द्वार कृतचेष्टोपेते, ज्ञा० १ ० १ ० ।
9
-
पिडिंतु क्रिया-स्थिरायति श्राचा० १ ० ३ ० ४ ४० ॥ चिद्विगम्य-स्वातन्य-म० निष्क्रमप्रवेशादिवर्जितस्थाने संघमात्ममवचनबाधापरिहारेणो खानेनोपवेष्टव्ये, २०१०९ ४०
"
www.jainelibrary.org