________________
चारुबेस
चित-वि० व्याप्ते, अनु
1
कु
चारुवेस- चारुदेषवि० बाय नेपथ्यं समाया यस्य सः जी. ३ प्रति० । मनोहरनेपथ्ये, जं० १ वक० चिआग - त्याग - पुं० । संयतेभ्यो वस्त्रादिदाने भाव० ४ ० । चारोवन चारोपण-पुं० बारयके ज्योतिष्छे सु० प्र०१२ चि चिति श्री विश' चयने इत्यस्य स्त्रियां पाडु● | शलकर्मण उपययकरणे ०२ द्वारकार कार्योपचारा चारोषवद्याग-चारोपपन्नक-पुं० । बारो महमलगत्या परिभ्रम जोहरणायुपधिसन्तौ, चीयतेऽस्याविति वा व्युत्पत्तेः । भाव• पं समुपपचाधारोपपन्नाः चारमाश्रितवत्सु ज्योतिष्केषु जी० ३ अ० । इष्टकादिचये, उत्त० ९ अ० । ३ प्रति० ॥ जं० । स्था० । चिकम्म (ण्) - चितिकर्मन् - न० । कृतिकर्मणि बन्दनके, भाव० ३० वितिकर्मापि द्विपेय-म्यतो भाव इत स्तापसादिसिहकर्म, अनुपयुक्तसम्य रजोहरणादिकर्म
1
, भावतः सम्यग्दृष्टद्युपयुक्तरजोहरणाद्युपधिक्रियेति । ( अत्र करान्तःकिकमेव मागे ६-७ पृष्ठे उकः) चिइच्छा-चिकित्सा - स्त्री० । "स्वरादनतो वा ८।४।२४०॥ इत्यनत्वः पर्युदासान ह्रस्वः । प्रा० ४ पाद । हस्वात् थ्य-श्च रस-सामनिश्चले " | ८ | २ | २१ | इति सभागस्य नः । रोगप्रतिकारे, प्रा० २ पाद ।
66
चालण - चालन-न• । स्थानात्स्थानान्तरनयने शा० १ ० ३
,
이
चालणा - चालना स्त्री० । गोचरमर्कगोचरं वा दूषयं चाल्यते आक्षिप्यते दया बचनपकस्या सा चलना । पृ० १ ३० / सूत्रस्यार्थस्य वाऽनुपपरबुजावने, एषैब चालनाऽऽवश्य के सामाविकासरे स्वस्थाने विस्तरती इय्या | अनु० । स्था० । विशे० । अधिकृतानुपपत्तिचोदनायाम्, यथा अस्त्विति प्रार्थना न युज्यते तमाशादिशासिके ० । चालणी - चालनी-स्त्री० । ( बालनी) तितौ, श्रा० क० ।
I
( ११७० ) अभिधानराजेन्द्रः ।
आ० म० । विशे० ।
| ।
।
,
चाचणीपमिवख चाझनीम विपक्ष 50 चालनीतिपन्ते निर्मापि तापसभाजने, ततो हि बिन्दुमा मनिप्रवति। उक्तं च-"ताबस लउरकटियर्थ, चाणपत्र न सब दव्वं पि ॥ " आ० म०प्र० ।
पितर- चिकुरपुं० [पतरामयाविशेषे जं० १ ० ० म० । प्रज्ञा० । रा० । गन्धद्रव्यविशेषे, रा० । प्रज्ञा० । 'वि' इत्यम्यकं शमं कुरति कुरकः केशे मे पर्वते सरीपे, चपले, तरले, चञ्चले न । त्रि० । वाच० । चित्ररंगराग-चिकुराङ्गराग पुं० चिकुरसंयोगनिमियादौ रागे, रा० आ० म० ।
चालिस चालवितुम् अव्य० भङ्गकान्तरं कर्तुमित्यर्थे
-
पा० २ अ० ।
चालेमाथ चानयत् भ० शरीरस्य मध्यभागे संचरति जी० ३ प्रति ।
भाव-चाप ० धनुषि मी०
० ० ० उपा जी०
-
"
-
Jain Education International
चित्र - अव्य०। " ण- बेन-चित्र वा अवधारणे " । ६ । २ । १०४ इति अवधारणे विशद अवधारये प्रा० २ पाद सेवादी वा इति वाशिम
२
"
3 तथा । प्रा० २ पाद ।
चितामणि
चिश्वंदरणा - चैत्यवन्दना - स्त्री० । पूजापुरःसरमहबिम्बवन्दने, पञ्चा० १ विव० । घ० ।
भ० । ० । प्रश्न० ।
चारपाणि चापपाणि- त्रि० । चापं पाणी येषां ते चापपाणयः। धनुस्तेषु जी०३ प्रति० रा० ।
प्र० । पं० ब० ।
।
,
चावश्च चापस्य २० । आत्मपरिणतीनां स्वस्वकार्यकरणे पर नावोन्मुखप्रवर्त्तमरूपे अस्थैर्ये, अष्ट० ३ अष्ट० । चात्राली - चावान्ना-स्त्री० । स्वनामख्याते प्रामे, सा चोत्तरदकणभेदादू दिवा-" सामी दाहिणचावालीओ उत्तरबाबालि बच्चति" । प्रा० म० द्वि० । ० चू० । प्रा० क० । चाचिश्रध्यावित भि० परिवसितं धनु चावेदी-चापेटी स्त्री० विद्याभेदे यथाऽन्यस्य चपेटायां दी- चिंता-चिन्ता श्री० तिनं चिन्ता नं। मनश्वेष्टायाम्
चिंवग चिन्तक पुं० अप्रमादेन यातरि प्राय० चिंतण - चिन्तन - न० । अनुस्मरणे, पर्यालोचने, प्रा. ४० विस्मर परिभावनेत ३२० चिनिया - चिन्तनिका स्त्री। अनुप्रेक्षायाम्, स्था०५०३४० चिंतयंत चिन्तयत्-भि स्मरति, संघा० मम्यमाने, सूत्र० १ भु० १२ अ ।
1
। |
- । यमानायामातुरः स्ववीजवति । व्य०५ उ० । चास चाप पुं० [किकीदिविनि प्रश्न०१ द्वार पक्षिवि शेषे, रा० जी० प्र० । प्रज्ञा० । ज्ञा० । उत्त । चासपिच्छ चाप पिच्छ १० चापप, रा०
भाव० ४ ० । विचारे, उस० २३ प्र० । पर्यालोचने, सुत्र० १ १२० स्वरूपपर्यालोचनरुपायां कथायाम, आव० ४ ० ।
चिंता जोग - चिन्तायोग - पुं० । अतिसूक्कासंयुक्तिचिन्तनसंबन्धे, पो० ११ विष० ।
चिंताणाण- चिन्ताज्ञानम० शीर०११ चिंतामणि- चिन्तामणि
मन्त्र, पो० २ विव० ।
चिरबंध - चिकुरवन्ध-० केशरिने भेदे, कल्प ७ क्षण । चिउरराग- चिकुरराग-पुं दौ रागे, प्रज्ञा० १७ पट् । चिंचइयो - देशी- मणिमते, चलिते, दे० ना० ३ वर्ग । चिंचा- चित्रचा श्री
For Private & Personal Use Only
-
पीतव्यविशेषनिष्पादिते बा
१००
चिन्तामात्रेवार्थमभेदे
www.jainelibrary.org