________________
चरितमेथी
रावणमिवो चेन ॥ १ ॥ " इत्यादि । अनया हि प्रतिपन्नवारित्रस्यापि तद्वैमुख्यमुपजायते, किं पुनस्तदभिमुखस्येति चारित्रभेदिनीति । स्था० ७ ० ।
( ११५०) श्रभिधानराजेन्द्रः ।
चरितमोहणिज्ज - चारित्रमोहनीय न० | मोहनीय कर्मभेदे, कर्म १] कर्म० ( पोश कपाया नयनोपायाश्वेति विध तत् ' मोहनीय' शब्दे वक्ष्यते )
चरित्तरक्खण्ड - चारित्ररक्षणार्थ - न० । पञ्चप्रकारं चारित्रं सामायिकाद्यमथाभ्यातपर्यवसानं तस्य रक्षणार्थम्भूतरा याः परिपालनार्थे, पं० चू० । "चारित रक्क्षण्ठा, सूयगमस्तुवरि ठवितारं ॥ " पं० भा० ।
चरिषभ पारिझान पुं० बारिषस्याम्पजन्मोपासावि धर्मसंचयापचयाय सर्वसाद्ययोगनिवृतिरूपस्य लाभे
श्रा० म० प्र० ।
चरितविणय चारिचविनय पुंखारामिवारिविन बः । चारित्रेण विनीतकतायाम (दश) परिश्चिममा
अट्टविई कम्पचयं, जम्हा रितीकरे जयमाणो । नवचन बंध चरिचविशीओ व तम्हा ||८|| अधिकारं कर्म कर्म प्रापयं यस्मादिकं करोति तुच्छताऽपानः क्रियायां न तथा नवमन्यं च कर्मवयं न बध्नाति यस्माचारित्रविनय इति, चारिषाद्विनवारिश्रमि
स्मादिति गाथार्थः ॥ ८५ ॥ दश० नि० ६ श्र• १३० । भौ० । चरितविराणा चारित्रविराधना श्री चारिचं सामायिकादोनि, तेषां विराधना खरमना । स०३ सम० । व्रतादिकमने, ध० ३ अधि० ।
न०
चरितवरिय वारिमवीर्य-न अशेषकर्मविदारण साम कीरादिपुरपानसामध्ये ० १ ४० । चरित संपण्या चारित्र संपन्नता स्त्री० । यथाश्यातंच्चारित्रयुकत्वे, उत्त० १० प्र० ।
-
तत्फलम् -
चरित संपन्नयाए णं जंते ! जीने किं जणय ? । चरिसंपन्नयार णं सेनेसीजावं जणय, सेलेसिपमित्रन्ने अणगारे चत्तारि केवलकम्मं से खदेड़, तभ पच्छा सिज, झ, सुबर, परिनिव्वायर, सव्वक्वाणमंत करे5 ।। ६१ ।।
Jain Education International
हे स्वामिन्! चारित्र सम्पन्नतया चरित्रेण यथाख्यातचारित्रेण सम्पन्नता, तथा यथाख्यातचारित्र सहितत्वेन जीवः किं जनयति । तदा गुरुराह दे शिष्य ! बारिषसम्पद्मयथानयात चारित्रसहितत्वेन शैलेशीभावं जनयति, शैलानां पर्वतानां ईशः शैलेशो मेरुस्तस्येयं अवस्था शैलेशी तम्या जवनं शैलेशीभावः तमुत्पादयनि मेरुपस्य वस्थां प्रतिपन्नोऽनगारश्चतुरः कर्माशान् क्षपयति, अंशशब्दः सतार्थवाचकः स्थानं भजते ततः पश्चा ति सकलकर्माणि कपयित्वा सिद्धिं प्राप्नोति, बुध्यति तस्त्रको भवति मुच्यते कर्मभ्यो मुक्तो भवति, परिनिर्याति कमाया
चरितायार
रुपातलो भवति, सर्वदुः खानामन्तं करोति ॥ ६१ ॥ उत०
२६ श्र० ।
चरितमुद्धि चारित्रशुद्धि-स्त्री० । चरणविशुद्धतायाम, पिं० । (तस्या बाह्यमान्तरं च कारणद्वयम ' उग्गम' शब्दे द्वितीय नागे ६० पृष्ठे दर्शितम् ) चरिताचरित-चरित्राचरित्र न० । चरित्रं तदचरित्रं चेति चरित्राचरित्रम् | संयमाऽसंयमे, भ० ८ श० २४० । परिचायार चरित्राचार पुं० चारित्रिय समित्यादियानाम के व्यवहारे, स० १०० सम० ।
श्याणि चरितायारो भरणतिपाजोगतो, पंच समिती तिद्धि व गुचीहि । एस परिचायारो, अविहो होति यायचो ।। ३५ ।। पणिहाणं तिषा अभवसारां ति वा चिंतंति वा एगठा जोगा मक्काया परिहाणजोगेद्दि पसरथोई जुत्तो पविाणजोगतो, तर य पणिहामजोगतस्स पंच समितीओ, तिथि गुप्तो भवति ताद समितिगुती श्मा-रियांसम मासासमिई, एसणासमिती, भाषाशसमिई, भंग किय मासमि परिहारसियासमि मागुती, वयगुती कायगु ती । जीवसंरक्खणडुजुगमे तंतरदिहस्स अध्यमादिणो संजमोकरव्यायण धिमित्तं जा गमयकिरिया मा इरितासमितीक इसणिदूरकडुप फरसबदवप मानदोसवखितादियमणक्षमता संदेहमिदोहधम्मणो भासासमिती, सुतानुसारेण स्मरणवत्यपादापासालि मोर पस णासमिती, जं वत्थपायसंधारक फलगपीठकारण्डुगडणिक्लेसंकरणं पडिलेडिय पमखिय सा आदाणणिक क्षणासमिती, जं मुत्तमल सिलेस पुरीसमुक्काण जं वा वि वेगारुहाणं संसताणं तपाचारीण जंतुविरहिय मिले बिहिया विवेगकर
"
सा परिचयागसमिती मध्यसंताकिरिय[संप्पणगोचणं मणगुती, बायझफरसपिसा वत्तणणिग्गहकरणं मणे वा सा वयगुत्ती, गमनागमणप दाणणयंत्रणादि किरिया गोवणं कायगुती समितिगुणं दिसेसो प्रथति
" समितो नियमा गुत्तो, गुप्तो समियराणाम्म ततियन्यो । कुसल उदीरेतो तो विमोचि ॥ गतिकिरियासमिती, किरियागो तुगुसी। बागोषण बागुली, समितियारो वि तरसेव संकष्यकिरण, मणगुती भवति समिति पधारो भणिता भट्ट ब माता, पत्रयणवतफलं ण तता तो " ॥ महाप
समिती य गुत्तीण य, एसो ते दो तु होइ लायन्वो । समिती पयाररूवा, गुत्ती पुण उभयरूवा वि ॥ ३६ ॥ समित नियमा गुत्तो, गुतो समियत्तम्मि तइयव्वो । कुसलवति नदीरेंतो, जं बड़गुत्तो वि समियो वि || ३७ ॥ समिती पयाररूवा, गुत्ती पुण होति नयरूवा । सुमतिउदीरेंतो, ते गुतो वि समिधो वि ॥ १८ ॥ गुलो पुणा जो साधू, अप्पविधाराएँ याम गुप्तीए ।
For Private & Personal Use Only
www.jainelibrary.org