________________
(११४९) चरित्तधम्म अभिधानगजेन्दः ।
चरिक्तनेणी वसंतकसायवीयरायसंजमे, अचरमसमयउपसंतकसायवी- लाः सम्परायाः कषायाः यस्य साधार्यस्मिन् वा संयमे स तथा, यरायसंजमे । खीणकसायवीयरायसंजमे सुविहे पएणते ।
सूक्ष्मसम्परायप्राचीनगुणस्थानकेषु. शेष प्राग्वदिति । "सुहमे" सं जहा-उउमत्यखीणकसायवीयरायसंजगे चेब, केवनि
इत्यादि । सूत्रद्वये प्रथमसमयादिविभागः केवलकानवदिति ।
"अहवा" इत्यादि । शक्लिश्यमानकः संबम उपशमश्रेण्या खीणकसायवीयरायसंजमे चेव । उनमत्थरवीण कसाय
प्रतिपततो विशुद्धय मानस्ताम् उपशमणि, क्षपकणि वा स. बीयरायसंजमे दुविहे पामते । तं जहा-सयंबुचर उमत्थ- मारोहत इति। बादरेत्यादिसत्रद्वयम्, बादरसंपरायसरागसंयखीण कसायवीयरायसंजमे, बुधबोहियछउमत्यखीणकसा.
मस्य प्रथमाप्रथमसमयता संयमप्रतिपत्तिकालापेक्कया, वरमायवीयरायसंजमे । सयंबुछ उमत्थखीणकसायवीयरा
खरमसमयता तु यदनन्तरं सूक्ष्मसम्परायता; असंयतत्वं धा
भविष्यति तदपेक्रयेति ।"अहवा" इत्यादि । प्रतिपाती उपशपसंजमे दुबिहे पामत्ते । तं जहा-पढमसमयसंयंबुच्छउम
मकस्यान्यस्य वा, अप्रतिपाती कपकस्येति सरागसंयम उक्तः। स्थखीणकसायवीयरायसं जमे, अपढमसमयसयंबुच्छउम- अतो वीतरागसयममाह-“वीयराय" इत्यादि । उपशान्ताः त्थखीणकसायवीयरायसंजमे चेव । अहवा-चरमसमयसयं
प्रदेशतोऽप्यवेद्यमानाः कषाया यस्य यस्मिन् वा स तथा, साधुः
संयमो वेति एकादशगुणस्थानवौतिकीएकषायो द्वादशगुणबुनमत्यखीणकसायवीयरायसंजमे, अचरमसमयसयंबु
स्थानवर्तीति। "वसंत" इत्यादि सूत्रद्वयं प्रागिन । "स्त्रीणे"इदनमत्थखीणकसायचीयरागसंजमे। बुधवोहियउनमत्थ. स्यादि । कादयत्यात्मस्वरूपं यत्तचन,ज्ञानावरणादि घातिकर्म, खीणकसायवीयरागसंजमे दुबिहे पन्नत्ते । तं नहा-पढमस- तत्र तिष्ठति शति ग्यस्थोऽकेवली, शेवं तथैव, केवलमुक्तरूपं मयबुकवोहियर उमत्थखीणकसायवीयरायसंजमे, अपढमस.
ज्ञानं च दर्शनं चास्यास्तीति केवलोति । "ग्मत्य" इत्यादि ।
स्वयम्बुबादिस्वरूप प्रागिवेति "सयंबुक" इत्यादि नव सूत्राणि मयबुच्चोहियरउमत्यखीणकसायवीयरागसंजमे । अहवा
गतान्येवेति । स्था० म०१ उ० । चरति मोकं प्रति याचरमसमयनुरूवोहियर उमत्थखीणकसायवीयरायसंजमे,अ. ति येन तचरित्रं, तब तमश्चेति चरित्रधर्मः, चरित्रशब्देचरमसमयबुकवोहियग्नमत्थखाणकसायत्रीयरायसंजमे । नभुतस्य व्यवभेदः । प्रत्याख्याने, “पञ्चखाणं नियमो, चरिकेवलि-खीणकसायवीयरायसंजमे दुविहे पन्नत्ते । तं जहा- तधम्मो य होति एगट्ठा ॥" पश्चा०५ विव०। सजोगिकेचलिखीणकसायवीयरायसंजमे, अजोगिकेवलि-चरित्तधम्मश्रारादणा-चारित्रधर्माराधना-स्त्री०। भाराधनाखीणकसायवीयरायसंजमे । सजोगिकेवलिखीणकसायवीय- दे, स्था० ३ ठा०१०। (व्याख्या 'पाराहणा' शम्दे द्विरायसजमे ऽविहे पबचे। तं जहा-पढमसमयसनोगिकेव- तीयभागे ३७४ पृष्ठे उक्ता) लिखीणकसायवीयरायसंजमे, अपदमसमयसजोगिकेवलि-चरित्तपमिवत्ति-चारित्रप्रतिपत्ति-नी। चारित्रस्य वैराग्यखीणकसायवीयरागसजमे । हवा-चरमसमयसजोगिकेव- तया शुखी, पं० चू० । सिखीणकसायवीयरागसंजमे, अचरमसमयसजोगिकेवलि- चरित्तपरिणाम-चारित्रपरिणाम-पुं० । चारित्रमेव परिणामः। खीणकसायवीयरायसंजमोअजोगिकेवलिखीणकसायवीय- परिणामनेदे, प्रज्ञा० १२ पद । स्था। रायसंजमे विहे पसे । तं जहा-पढमसमयअजोगिकेबाल-चरित्तपायच्छित्त-चारित्रप्रायश्चित्त-न० । प्रायश्चित्तन्नेदे, वीणकसायवीयरायसंजमे, अपढमसमयमजोगिकेवलिखी- स्था० ३ ग.४००। (पच्छित्त' शब्देऽस्य व्याख्या) णकसायवीयरायसंजमे । अहवा-चरमसमयअजोगिकेवलि-चरित्तपरिस-चारित्र पुरुष-पुं० । तद्वति, स्था• ३ ग०१ उ०। खीणकमायवीयरायसंजमे, अचरमसमयमजोगिकेवलिखी-| (व्याख्या 'णाणपुरिस' शब्दे फटण्या )। णकसायवीयरायसंजमे ॥
चरित्तबल-चारित्रबल-न० । चारित्रानुपासनसामध्यें, यद् दु. " चरितेत्यादि " अगारं गृहं, तद्योगादागारा गृहिणस्तेषां करमपि सकलप्सतवियोगं करोत्यात्मा, यच्चानन्तमवाधमैयइचरित्रधर्मः सम्यक्रवमूलावतादिपालनरूपः स तथा।। कान्तिकमात्यन्तिकमात्मायत्तमानन्दमानोति । स्था०१०म०। एवमितरोऽपि,नवरमगारं नास्ति येषां तेऽनगाराः साधव शति। हढचरित्रे, प्रज्ञा०६पद। चारित्रधर्मश्च संयमोऽतस्तमेवाह-"दुविहे" इत्यादि । सद रागेण अभिष्वक्रेण मायादिरूपेण यः स सरागः, स चासो
चरित्तभावणाय-चारित्रजावनाक-त्रि। चारित्रेण सामायिसंयमइच, सरागस्य वा संयम इति वाक्यम् । वीतो
कादिना भावना वासना यस्य स चारित्रभावनाकः । चारित्रविगतो रागो यस्मात् , स चासौ संयमश्च, वीतरागस्य वा
वासनायुक्त, प्रश्न०१ संवा द्वार। सयम शत वाक्यम् । “सराग "इत्यादि । सम्मोऽसं-चरित्तभेणी-चारित्रनेदिनी-सी। चारित्रभेदकारियां विस्यातकिट्टिकावेदनतः सम्परायः कषायः, सम्पति संसरति कथायाम् (स्था) सम्जवन्तीदानी महावतानि साधूनां संसारं जन्तुरनेनेति व्युत्पादनात्। प्राह च-"कोहाइसंपराभो, प्रमादबहुलत्वादतिचारप्रचुरत्वादतिचारशोधकाचार्यतत्कारतेण जो संपरीक्ष संसारं।" स च लोभकषायरूप औपश- कसाधुशुद्धीनामभावादिति ज्ञानदर्शनाप्न्यां तीर्थ प्रवर्तत इति मिकस्य क्षपकस्य वा यस्य सःसूक्ष्मसंपरायः साधुस्तस्य स- ज्ञानदर्शनकत्तम्यग्वेष यत्नो विधेय इति । भणितं च-"सोही रागसंयमविशेषणसमासो वा भणनीय इति । बादराः स्थ- यनविन विदि-तकरेंता वि य के नीसंति । तित्थं च णा.
२८८ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org