________________
( ११२५) अभिधानराजेन्द्रः |
चयणकप्प
गहिओ ण वि उस्सग्गो, गहिनो वा मंदधम्मो तु ॥ सो रोए श्रसहं, इति एसो बहिओ चयणरूप्पो । पं० भा० ॥
/
याणि चणकप्पो । गाढा - ( श्राहारोबहि) जो श्राहारोचाहिं नियतः सेनाप ताणाहाराणि जाहे उम्ममा सो हेड परितो भवता तो पारा पहिओ नामगीत्थसंविग्गविहारो, ताश्रो चत्रमाणो पासत्थाइसु गच्छइ जिनायिको गाढ़ा (कोइ विसे) को पुरा पासत्यासु गंतुं पि विसेसं जाणार, जहाऽहं मंदपुत्तो जाओ लोगो पर लोगनिव्विासो कपालोमेसप्सु अहिलासं करोम, साहुणो परिक्कमति, एस पसंसिनो, को पुण अन्नाभाबंध शेण ण वुज्झर, मंद धम्मयाए वा किं या ते अम्मदियं करेति गीयत्यसंविगा गाड़ा (जो बुम्रो) चुत्रो नाम प्रभ्रष्ट इत्यर्थः । संविग्गविहाराश्रो तं चैव पसंसप लजोडी जो पुण दाहसंसारी सो ओसनमेन पसंद गाढ़ा - (आहारोव हि सेज्जा-गीयावासो तिकरणविसोदि सि ) माममुष्याय देणार जातिकरसाबसा माई करत देवपुरडुचरं श्रचरंतो अनुपाले इमं चेष पढाएं ति घोस नवरि कसाया न कायव्वा तं मूलिया सोही असोही वा मति च बहुमो वि वि चिहरिता नाणपत्रे नामेगे नो चरणे, जहा श्रहमे सए नो एवमात्रणं कायव्वं । किं पुण कायन्वं । गाहा (तिस्थगराण चरितं ) जदा भगवया अस्सल वितथे उज्जयिं किं पुरा अवसेसहिं साइहिं पवार माणुस्से, तहा कसिणं गणधराणं चरियं चोदी, जो पति बिहार सदर सो
य
रोप वाहा (सत्य) को पुण ओबिहार रोपति ?, जो सुत्थे तदुपसु च कडओगी, अक इत्यर्थः । सो श्रो सन्नं रोटा, कायियोनामायण गढ़ियाजिन सग्गो पयइप, मंदधम्मो वा सो रोपज्जा, एस चयणकप्पो | पं० यू० ।
चणमुच्यवनमुख चि० मरहमुखे ० चयोवाय- च्यवनोपपात-पुं० । व्यवने उपपाते, चं० प्र०१५ पा० (चन्द्रसूयग्नोपपाती जोसि शब्दे वयते) चयावचइय- चयापचयिक - न० । इष्टाहारोपभोगतया धृत्युपष्टमनादीदा रिकवर्गणापरमापचयापचयः, सदनावेन तद्विनादपचयः । चयापचयी विद्यते यस्य तस्यापचयिकम् । तथाविधे शरीरे, " एयं असासयं चयोवचश्यं विपरिणामधम्मं पासह" । श्राचा० १० ५ ०२ उ० । चयोवचय-चयोपचय - पुं० । अधिकत्वेन वृद्धौ, हीनत्वेनापवृकौ च । सु० प्र० १ पाहु० ।
चर-चर- पुं० 1 चरणे, दर्श० आ० चू० । स्था० । ० म०
माचा० ।
चरंत चरतु शि० विहरति उत्त० २ ० अटति सूत्र० १ श्रु० १ ० | विश्वं व्याप्नुवति, प्रश्न० ४ माश्र• द्वार । चरंती- चरन्ती श्री । यस्यां दिशि भगवान विहरति तस्थाम, (व्य० ) तथा तिस्रो दिशः प्रशस्ता ग्राह्याः । तद्यथा२८२
Jain Education International
चरण
पूर्वा, उत्तरा, चरन्ती । चरन्ती नाम-यस्यां जगवानई विहरति सामान्यतः केवलज्ञानी मनः पर्यवज्ञान) अवधिज्ञानी चतुर्दशपूर्वी योदपूर्वी यापूर्वी यदि वा यो वस्मिन् युगे प्रधान आचार्यः स प्रतिद्वारिकान् यथा विहरति । व्य० १० चरग-चरक पुं० । घाटिभिक्षाचरे, झा० १ ० १५ अ० प रिवाजकविशेषे, दश० १ श्र० । व्य० । संघाटिवादकाः सन्तो ये भिकां चरन्ति ये नुञ्जानाश्चरन्ति । ग० २ अधि० । ये धावितनैकोपजीविनः । अथ वा कच्छोटकादयः । प्रज्ञा० २० पद । दंशमशकादौ च । सूत्र० १० २ श्र० २ उ० । चरगतिभक्षणयोः । भावे- ल्युट् । आचा० १ श्रु० ५ ० १ उ० ।
चरण चरण - न० ! गमने, ग० १ अधि । प्रव० आ० म० । स्था• । श्रावण । श्रतिशयगमने, नं। विहरणे, सूत्र० १४० १० अ० २ उ० । अवस्थाने, प्राचा० १०५ श्र० ३ उ० । संयमानुष्ठाने, सूत्र० १ श्रु० १० अ० । सेवने, जी० २ प्रति० । चरणनिक्षेपमाह
चरणे छको दम्बे, गए चैव भक्खणे चरणं । खिचेकाले जम्म जांबे उ गुणान आयर ॥ व,
विषयः परिमाणमनिष-तत्र नामस्थापने गतार्थे, ये गतिरूपं चरणं परगतिभनयोरिति । तथा (खेने काले जम्मिति ) यस्मिन् क्षेत्रे काले वा चरणं चर्यते व्यायात क्षेत्रका चेति प्रकः भावे तु गुणानां मूलोतरगुणरूपाणामारमा सेयसमिति गाथार्थः । उत० १५ श्र० । चरणं नामादिभेदात् षोढा, तत्र अव्यचरणं त्रिधा भवति, गतिभक्कणगुणभेदात् । तत्र गतिचरणं गमममेव आहारचरणं मोदकाः गुरुचरणं द्विधा-लीकिकं. लोकोचरं च लौकिकं यत् प्रन्यायें हस्तिकादिक - कादिकंवा शिक्ष लोकोत्तरं साधूनामनुपयुक्तचरमुरायिरूपमारकादेव, क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि च व्यायायते या शब्दसामान्यान्तर्भावाद्वा शालिकेचादिपरण मिति । कालेऽप्येवमेव, भावे भावत्ररणमपि गत्याहारगुरामेदात् विधा, तत्र गतिचरणं साधोपयुकस्य युगमा
तर मरणमपि पान स्य, गुणचरणमप्रशस्तं मिथ्याम्पहीनामपि सनिदान
तेषामेव कर्मदेशनाथै मूलोसरगुकलापविषयम आचा० १ श्रु० १ अ०१ उ० । भक्कणे, वाच। चर्च्चते मुमुक्षुभिरासेव्यते इति चरणम् । अथवा चर्यते गम्यते प्राप्यते भवोद परं कूलमनेनेति परणम व्रतभ्रमणधर्मादिषु गुणेषु बिशे• । झा० । श्राव० । श्रा० चू० । सूत्र० । नं० । आ• म० । भ० मोघ० !
"चरणकरणष्पहाणा, ससमयपरसमय मुक्कवावारा । चरणकरणस्स सारं. खिच्छियसुद्धं न याणंति " ॥ चरणं भ्रमणधर्मः ।
" इति ।
"वयसमणधम्मसंयम. देवायचं मगुसीओ। मायाइतियं सयको निम्हारे चरण मेयं ॥ " सम्म० ३ काएक । श्रा० म० । ज्ञा० । “ सव्वाओ पाणाश्वायाओ देरम १, सम्याचो मुसाबायाचो बेरमणं २, सवा दादा रमणं ३ सम्म मेटुयामो रमयं ४, स
For Private & Personal Use Only
www.jainelibrary.org