________________
(११२४) अभिधानराजेन्द्रः ।
चयण
चयगकप्प
पूर्ववदिति । स्था० १ ठा० १२० । "दोण्हं चयणे पम्मत्ते । तं याकालनिष्ठाकालयोरजेदाभिधानेन तदीयाहारकालस्याल्पजदा-जोइसियाणं चेव वेभाणियाणं," इच्युतिश्च्यवनं, मरण- तोक्ता, तदनन्तरं (पहीणे य आउए भव ति) चः समुमित्यर्थः । तच ज्योतिष्कवैमानिकानामेव व्यपदिश्यते । स्था. च्चये, प्रवीणं प्रहीणं वा आयुर्जवति, ततश्च यत्रोत्पद्यते मनुग०३ उ०।
जत्वादी (तमान्य त्ति)तस्य मनुजत्वादेरायुस्तदायुः, प्रइच्चेयाहिं तिहिं गणेहिं दो देवे चइस्सामीति जाणइ
तिसंवेदयत्यनुभवतीति । “तिरिक्खजोणियानयं च" इत्याविमाणाचरणाई णिप्पलाइं पासित्ता कप्परुक्खगं मिलाय
दौ देवनारकायुषोः प्रतिषेधो, देवस्य तत्रानुत्पादादिति ।
भ०१श.७ उ.। हस्तपादादेर्देशकये, तं० । व्याख्यानान्तरेस माणं पासित्ता अप्पणो तेयलेस्सं परिहायमाणं जाणित्ता ।।
कलने, स्था० २००१ उ०। चं० प्र०। विमानाभरणानां निष्प्रभत्वमौत्पातिक, तच्चकुर्विभ्रमरूपं वा (कप्परुक्खगं ति) नेत्यवृत्तम (तेयलेस्सं ति) शरीरदीप्ति,सुखा
चयणकप्प-च्यवनकल्प-
पुंच्यवनं चारित्रात प्रतिपतनं, तस्य 'सिकां वा, "इच्चेयाहिं' इत्यादि निगमनम्। भवन्ति च एवंविधानि कल्पः प्रकारच्यवनकल्पः । पार्श्वस्थादिविहारे, ग०१अधि०। लिकानि देवानां च्यवनकाले। उक्तं च-"माल्यम्मानिः कल्पवृक
पावस्थादिषु गच्छतः सामाचार्याम्प्रकम्पः, श्रीहीनाशो वाससांचोपरागः। दैन्यं तन्बा कामरागाअभङ्गो, दृष्टेभ्रान्तिर्वेपथुश्चारतिश्च " ॥ १॥ इति । स्था० ३
संखवसमुदिह, एत्तो वोच्चं चयणकप्पं ॥ ग०३००।
आहारोवहिसेजा, तिकरणसोहीऍ जाहे परितंतो। देवे एं भंते ! महलिए महज्जुइए महव्वले महाजसे म-| पग्गहितविहारातो, तो चवती विसयपमिवको । हेसक्खे महाजावे अविउत्कंतियं चयमाणे किंचि कालं
कोति विसेसं वुज्जति, पसत्थठाणा अहं परिग्नहो। हिरिवनियं गंगवत्तियं परिसहवत्तियं आहारं नो आ- अंधत्तेणं कोती, ए वुज्कए मंदधम्मत्तं ॥ हारेड, अहे णं आहारे आहारेजमाणे श्राहारिए परि- दव्वे भावे अंधो, दब्वे चक्खूहिँ नावे ओसएहो । णामिज्जमाणे परिणामिए पहीणे य आनए नव जत्थ संविम्गत्त ण रोयति, णितियाइ पहाणमिच्छंतो॥ नववज्ज तमानयं पमिसंवेएइ तं तिरिक्खजोणियाउयं वा
जत्तो चुओ विहारा, तं चेव पसंसते सुखजवाही। मणस्सानयं वा । हंता गोयमा! देवेणं महाहिए. जाव
ओसण्हविहारं पुण, पसंसए दीहसंसारी॥ मणुस्साजयं वा ।।
श्राहारोवहिसज्जा, णीयावासो वितिकरणविसोही। (महक्लिप ति) महर्दिको विमानपरिवाराद्यपेक्वया (मह- तह नावंधा केई-मं तु पहाणं ति घोसंती॥ ज्जुइप ति) महाद्युतिका शरीराजरणाद्यपेक्षया (महन्वले णीया विविहारम्मिवि,जदि कागतीणिग्गहं कसायाणं । ति)महाबलः शारीरप्राणापेकया (महाजस ति ) महायशाः वृहत्प्रख्यातिः (महेसक्खे ति) महेशो महेश्वर इत्या
तस्स दुजवते सिघी, अवितह मुत्ते नणियमेयं ।। स्याऽभिधानं यस्यासौ महेशाख्यः।"महासोक्खे त्ति" कचित् ।
बहुमोहे विदु पुब्धि, विहरित्ता संवुमे कुणति कालं । (महाभावे ति) महानुजावो विशिष्टवैक्रियादिकरणाचि
सो सिज्जति अविय इमे, पुरिसज्जाता भवे चनरो॥ त्यसामर्थ्यः (अविउक्कंतियं चयमाणे त्ति) च्यवमानता किलो.
णाणेणं संपल्मो,णो तु चरित्तेण एत्थ चउभंगो। त्पत्तिसमयेऽप्युच्यते इत्यत आह-व्युत्क्रान्तिरुत्पत्तिस्तनिषेधा
तेणेसेव पहाणो, एवं जासति णिकम्मा ।। दव्युत्क्रान्तिकम, अथवा-व्यवक्रान्तिमरणं तनिषेधादव्यधकान्तिकम, तद्यथा भवत्येवं च्यवमानो जीवन्नेव मरणकान इत्यर्थः।
तम्हा तु न एताई, कुज्जा आलंवणा मतिमं तु । "अविउक्कंतियं चयं चयमाणे ति" क्वचिद् दृश्यते । तत्र चयं
कुज्जा हि पसत्थाई, इमा. श्रावणाई तु ॥ शरीरम् 'चयमाणे त्ति' त्यजन् (किंचिकालं ति) कि
तित्थगराण चरितं, कसिणं वा गणधराणं च । यन्तमपि कालं, यावन्नाहारयदिति योगः । कुत इत्याह
जो जाणति सद्दहती, श्रोसएहं सोण रोएति ।। द्वीप्रत्ययं लज्जानिमित्तम् , स हि च्यवनसमयेऽनुप- धुवप्तितिब्वगम्मिनि,तित्थगरोजदि तवम्मि उज्जमति। क्रान्त एव पश्यत्युत्पत्तिस्थानमात्मनो राष्ट्रा च तदेव भवविसरशं पुरुषपरिचुज्यमानस्त्रीगर्भाशयरूपं जिह्वेति, हिया
किं पुण तवे उज्जोगो, अवसेसेहिं न कायव्यो ।। च नादारयतीति । तथा जुगुप्साप्रत्ययं कुत्सानिमित्तम,
चोद्दसपुब्बी कसिणं-गपारगा तेसि जो उ नज्जोगो । शुक्रादेरुत्पत्तिकारणस्य कुत्प्ताहेतुत्वात् । ( परिसहवत्ति- तं जो जाणति सो खल, संविग्गविहार सद्दहते ॥ यंति ) इह प्रक्रमात्परीषदशब्देनारतिपरीषदो ग्राह्यः, तत
एमादी आलंवण, काचं संविग्गगं तु रोएति । श्वारतिपरीपहनिमित्तं दृश्यते चारतिप्रत्ययाबोकेऽप्याहारग्रहणवैमुख्यामिति । आहारं मनसा तथाविधपुनस्रोपादानरूपम् ।
को पुण श्रोसएहत्तं, रोएती भलते इमं तु ॥ ( अहे णं ति ) अथ लज्जादिकणानन्तरमाहारयति, बुद्ध
सुत्तत्थतदुभए कम-जोगी प्रोसबरोयो होज्जा । कावेदनीयस्य चिरं सोदुमशक्यत्वादिति । " पाहारिज्जमा
अहवा दुग्गहियत्यो, अहवा वी मंदधम्मत्ता । मे पाहारिए " इत्यादौ नावार्थः प्रथमसूत्रवत, अनेन च क्रि ।
प्रमाणी कडजोगी, दुम्गहियत्थो तु जेण अववादो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org