________________
चक्खुस्सव भनिधानराजेन्सः।
चमढ प्रापि प्रकृष्टपुण्यसंभारजनितसर्वविधनुषि समामत्वात । | चमवेना-चटवेला-स्त्री.। चपेटायाम् , प्रम.२ श्राम द्वार। सम्म० एकाएक
| चडुयार-चटुकार-पुं० । मुखमङ्गलकरे,प्रम०३ भामाशार। पाखुहर-चकाई (प)र-विकारपाकेपकत्वात, अथवा प्रछादनीयाजदर्शनात चक्षुईरति धरति वा निर्वर्तयति यन- चमुक्ष-चहुल:
.| चमुल-चटुल-त्रि०ा चट-लन् । चले, चपलेच, विद्युति, स्वात्तत्तथा । तथाविधेऽतिशीलेऽनिनये, शा०१०१ मा | नावाचा सत्र। पचर-चत्वर-न० । “कृत्तिचत्वरे चः "16|२। १२ । इति | चमुलनाव-चटुमनाव-त्रि० । चटुमश्च विविधवस्तुषु कणे सकारस्थ चकारादेशः। प्रा. २ पाद । भनेकरध्यासक्रम- आकाङ्गादिप्रवृत्तेनीवाधितं यस्य स तथा विषयासक्तशलस्थाने, कल्प०४ कण । श्रीरा० । भ० । ०। विपा। चित्ते, प्रम०१ आश्रद्वार। प्रस। स्था० । रण्याष्टकमध्ये, का.१.१. त्रिपथमे-चनिया-चमल्लिका-खीनपर्यन्तज्वलिततृणपूनिकायाम,नंग दिस्थाने, का०१७.१०। औ.। "एहं रत्थाण जहि,
जाहचह-पिष-धा चूर्णने, “ पिषेणिवहणिरिणासणिरिणजरो. पवहोतं चचरं विति ।" यत्र पक्षां रध्यानां प्रवदो निर्गमस्तं | बत्वरं युवते तीर्थकरगणधराः। वृ०१.।
शबहाः"||४|१८५ । इति पिपेधडादेशः। 'चहा' पिमर्जर-त्रि०।"चूलिकांपैशाचिके तृतीय-तुर्ययोराद्य-द्विती
भाष्टि। शुज-धागा भरणे, बादने, “भुजोवृक्षजिमजेमकम्मा.
एहसमाणचमढचडाः"।८।४।११. । इति भुजेः चहादेशः। यो"।।। ३२४ । इति तृतीयस्य स्थाने प्रथमः । जीणे,
'च'भुनक्ति । प्रा०४ पाद । पात्रविशेषे,०१०। प्रा०४ पाद । बचर।-चर्चर-स्त्री० । चर्च-अरन् । गौरा सीए । गीतिनेदे,
|चण-चण-पुं०। चणकधान्ये, ज• ३ वक। कुटिलकेशे, हर्षकीडायाम, साटोपवाक्ये. उन्होनेवासाचण्या-चणकिका-खी। मसूरधान्ये, स्था०५०३ उ. करवनौ, “रासे चधरीमो य"माव०१०।
चणग-चणक-पुं० । सनासवृत्तफल के सस्यभेदे, तत्फलरूपे बच्चसा-चर्चसा-त्रा० । वाद्यभेदे, "अटुसयं वचसाणं महस-1 धान्यभेदे च । (चना) प्रा० चू०६.। पंचवसावायगाणं"100
चणगगाम-चणकग्राम-पुं० । गोल्लविषये स्वनामख्याते प्रामे, बच्चिक-नग स्थासक-पुं०। “गोणाऽऽदयः" ।।१७।। इति | यत्र चणिद्विजात्मजचाणक्यो जके । मा म. वि. मा. स्वासक इत्यस्य 'चधिक' भादेशः। चाकविक्ये, निलये, चू० प्रा० क०। चाप्रदुं २ पाद।
चागपुर-चणकपुर-ज० । चणकत्रं ष्ठा निशासिते नगरे, सखुप-अप्पि-धारा भपि-णिच् । समर्पणे, " अप्परलिव- यत्क्रमेण राजगृहं नाम नगरं जातम। प्रा. काभावः। चन्चुप्प-पणामाः" ॥४॥३६॥ इत्यर्यन्तस्य चन्चु
प्रा० चूती.। प्पादशः। चन्चुप्पर 'अर्पयति । प्रा.४ पाद ।
चणि-चणि-पुं०। चाणिक्याख्यस्य चन्द्रगुप्तमहाराजस्य मनि पच्च-तक्ष-धा । तन्करणे, (चाँग्ना) "तस्तच्चधर- जो ब्राह्मणस्य पितरि, प्रा. क. मा० चू। म्परम्फाः " ॥८४१६४॥शति त'चप'मादेशाचच-चत्र-नातको, ध० २ अधि। पञ्चा. । 'चर' तक्षति । संतनूकरोतीत्यर्थः । प्रा०४ पाद ।
त्यक्त-त्रिकापरिहते, उत्त "त्यक्ते परिप्रसाधो, ज-द-पा० । "शो निचपेधावयच्यावयज्जवजस
प्रयाति सकसं रजः।" भष्ट० २५ अष्टः । म्भवदेखीभक्सावक्खापनक्सपुसोएपुलपनिभावनासपा---
|चत्तदेह-त्यक्तदेह-त्रि० । त्यक्तो निर्ममत्वेन परिचानावेन साः"॥८४॥ ११॥ति सूत्रेण शेश्वजादेशः। 'चज'
भवगणितो देहो यैस्ते त्यक्तदेहाः । उत्त.१२अान्युत्सृष्टपश्यति । प्रा०४ पाद ।
शरीरे.संथा। चट्टसाला-चदृशाना-सी० । ब्रह्मवदनामध्ययनशालायाम, चत्तदोस-त्यक्तदोष-
विपरिहतरागादी, ध० ३ अधिः।
चत्तालीस-चत्वारिंशत-श्री चतुर्गुणितायां दशसंस्थायाम, चह-प्रारुह-धा-1"भारुहेश्वरवसम्गी"।८।४।२०६।। "तीसा चत्तालीसा "प्रज्ञा०२पद । इति मारपूर्वस्य सहधातोश्चमादेशः। 'चमई' आरोहति । प्रा. चत्वारिंशत्क-त्रि०ाचत्वारिंशद्वर्षजाते, "मोगायनीसगस्सक, ४पाद।
चत्तासीसस्स विनाणं।" तं०। चमग-चटक-पुं०।कल विपक्तिविशेष, (चिरकली) प्रज्ञाचफल-मिध्यावादिन-त्रि०ा गोणादित्वात्तथादेशः। मसत्त१पदा सूत्राप्रमा० म० । कोशकारे, कोशकार- सापिनि,"रेरे चप्फलया!"रेरेमिथ्यावादिन् ! "गोणादयः" भवं सूत्रं चटकसूत्रमिति सोके प्रतीतम । अनु० । प्रा०म०।।।२।१७।। इति "चाफा" इत्यादेशः “स्वार्थे कथा " चमगर-चटकर-पुं०1 समुदाये, का०१०१०।विस्तरे, ।।११६४ाशति कप्रत्ययः। मनेन वा दीर्घः। कगचज. भ.श. ३३ 30। विपा-माम विच्छते. महया| ।।१।१७७॥ इति कलुक"श्रवों०" १०अया. प्रमचमगरविंदपरिक्वंतं" ०१७०१ मा
अता सलुक। "चप्फलया रे" प्रा०९०१पाद । चमगरचण-घटकरत-जा अतिप्रपञ्चकथने,"महयाचमगर-चमकिरिया-चपक्रिया-स्त्री०। चमत्कारे, अष्ट०१४ अट।
उणेणं प्रत्यकहा हणा (३." . .. पचमढ-भुज-धारा पालनाऽभ्यवहारयो, "जो तुम्जाजिJain Education International For Private & Personal Use Only
www.jainelibrary.org