________________
चक्खुदसणवडिया प्रनिधानराजेन्द्रः।
चक्खुस्सव जे भिक्ख इहलोएमु वा रूम दिईसु वा रूबेसु सुएमु चक्खुमंत-चक्षुष्मत्-पुं० । स्वनामख्यातेऽवसनिण्यां जाते द्वितीये बा रूसु अमुएम वा रूवेमु विष्णाएम वा रूवेमु प्रवि. कुलकरे, प्रा०म०प्र० । प्रा0 101 स.101खा मा. पाएमु वा सेवेसु सज्जारज्जइ गिज्झइ अफोरवज्जइ,
चू०।लोचनयुक्ते, त्रि०। विशे।('कुलगर' शब्दे अस्मिसजमाणं वा रज्जमाणं वा गिज्माणं वा अज्झोक्वज
शेष भागे ५५३ पृष्ठेऽस्य वक्तव्यतोता) माणं वा साइज ॥ ३५ ॥
चक्खुम्मेल-चक्षुर्मेल-पुं० । एकस्य चक्षुष उन्मीलनेऽपरस्व हसोश्या मणुस्सा, परसोइया हयगयादी पुव्वं पच्च
निमीलने, व्य०१ उ० । विट्ठा अदिका देवादी मणुमा जे अणिता सहावादी पदा ए.
चक्खुय-चानुष-पुं० । चतुःस्पों रष्टिगोचरे प्रकचापागट्टिया । अहवा-प्रासेवणाभावे सज्जणना मणसा पीती ग
दौ, मा० म० वि०। मणं रजुणता सदोसुबलके वि अविरमो गंधी अगमगमणा- चक्नुलोल-चकर्लोल-पुं. चिकुषा लोलशालः, बकुळ सेवणा वि अज्झुत्रवातो । नि. खू. १२ उ०।
लोलं यस्य स तथा। स्तूपादीनालोकयित्वा ब्रजति, स्था. बक्खुदसणावरण-चकुदेर्शनावरण-न।६त। दर्शनावरण.| ग० ४ ०। "वखुलोलए हरियावाहियाए पलिमंचू" कर्मभेदे, यदयात् जीवानां चकर्दशनं सामान्यप्राही बोधः | ०६००। ( स्थाग०) न भवति । स समः ।
अथ चतुलोशमाहचक्रवदिहि अचस्व, सेसिदिय भोहिकेवलेलं च । । भालोयणा य कहणा, परियट्टऽणुपेहणा आणाभोए । दसणमिह सामनं, तस्सावरणं तयं चहा॥१०॥ |
महुगो य होति मासो, प्राणादि विराहणा विहा ।। रह चक्षुर्दर्शनं नाम यच्चनुषा रूपसामान्यग्रहणं तस्यावरणं
स्तूपादीनां लोकनां कुर्वाणः, कथनां धर्मकथां, परिवर्तना बकुर्दर्शनावरणं, चक्कुःसामान्योपयोगावरणामिति यावत् (क
प्रेक्षां च कुर्वन् यद्यनाभोगेनानुपयुक्तो मागें व्रजति तदा लघुमाम.) भत्र च चकुदर्शनावरणोदय एकत्रिीन्द्रियाणां मनन
सा, पाकादयश्च दोषाः, द्विविधा विराधना प्रवेत् । एव चकुर्न नवति,चतुःपञ्चेम्प्रियाणां तु भूतमपि चकुस्तथाविधे
इदमेव नावतिसदुदये विनश्यति , तिमिरादिना बाऽस्पदं भवति । आलोएंतो वञ्चति, थूभादीणि व कहति वा धम्म । कर्म.१कर्म।
परियहणाणुपेहण, न यावि पंथं ति नवउत्तो॥ चक्खुइय-चकुर्दय-पुं० । बकुरिव चकुः भुतकानं, शुभाशुभार्थ- स्तूपादीनि पालोकमानो, धर्म वा कथयन् , परिवर्तनामुविभागकारित्वात, तत् दयते इति चर्दयः। सकाचकुरिव चनुः |
स्पेक्षा वा कुर्वाणो बजति । यद्वा-सामान्यन न च नैवोपयुक्तः विशिष्टः प्रात्मधर्मस्तस्वावबोधनिबन्धनश्रास्वजावा, भा- पथि जति , एष चकुलाल उच्यते । बिहीनस्याऽचकुष्मत इव रूपतत्वदर्शनायोगात, कल्याणचक्कु
अस्यैते दोषा:पीवभवति वस्तुतत्त्वदर्शनं तदीयं धर्मकल्पमस्यावश्ययोजभतेच्यो भगवदृश्य पव। ध०१ प्रधिका तहदतीति चवदाः।
कायाण विराहण, संजमे भायाऍ कंटगादीया । राकानच मार्गानुसारिणी श्रद्धा सुखेनावाप्यते । चक्षुःस
श्रावमणे जाणनेदो, खके उड्डाह परिहाणी॥ मानभुतकानदायकेषु तीर्थकृत्सु, कल्प०१क्षण ।
अनुपयुक्तस्य गच्छतः संयमे षट्रायानां विराधना भवेत,माबक्खुपमिनेहा-चतुःपतिलेखा-बी०ा चषाबलोकने, नि.
स्मविराधनायां कपटकादयः पादयोर्लगेयुः, विषमे पा प्रदेश
भापतनं नवत्, तत्र जाजनभेदः। 'सद्धेच' प्रचुरे भक्षपाने भूचू०१०।
मौ छर्दिते हादो भवेत-अहो बाहुनकका अमी इति । भाजने चक्खुपह-चक्षुष्पथ-पुं० । सोचनमागें, सूत्र.१.६०।। च भिन्ने परिहाणिः सूत्रार्थपरिमन्यो नाजनान्तरगवेषणे, सत्यबक्खुपहडिय-चकृष्पथस्थित-पुं० । लोकानां लोचनमार्गे भ- रिकर्मणायां च नवेति । गतश्चकुलोलः । ०६०। वस्थकेवल्यवस्थायां स्थिते लोकानां सूक्ष्मम्पयहितपदार्थावि-चखलोयणलेस्स-चक्कोंकनलेश्य-त्रि० । चकुककलोकभावन चक्षुर्भूते, सूत्र.१६०६०।
(च)ने, अवलोकने सेश्यति च दर्शनीयत्वातिशयतः लिभ्यचक्नुपम्हनिवाय-चतुःपक्ष्मनिपात-०। उन्मेषनिमेषमात्र
तो वा यत्र तत्तथा । जी० ३ प्रति० । चक्षुःकर्तृकलोकने लि
शतीव दर्शनीयत्वातिशयात श्लेष्यतीव यत्र तत्तथा । तथाविधे क्रियायाम, म०१० ३३० ।
सुरूपे, येन तत्पश्यचकुर्न विश्लिष्यति । रा०। परखुफास-चतुःस्पर्श-पुंग चक्षुषोः दृष्टेः स्पर्श व स्पशों, न
चक्खुविचिहय-चकुर्वतिहत-निकारष्टयाऽपरिचिते,व्य०८॥ तु स्पर्श पव, चक्षुषोरप्राप्यकारित्वात इति वक्षःस्पर्शः। भ०१ २०६ उ० । दर्शने, औ० । राष्टिगोचरे, उत्स०१० । चक्नुस्सव-चकुःश्रवस्-पु. भुजले, सहिचकुवतृणोति। परिक्खेव-चकृर्विक्षेप-०। चकुर्धमे, भ० ३०२ उ०।
(सम्म भयत एव चनुषा शमवणं प्राणिविशेषाणाम,
"चकुःश्रवसो नुजनाः" इति लोकप्रवादावा मिथ्या स प्रवाद पक्भीय-चकीत-त्रि० । चतुःशम्दोऽत्र दर्शनपर्यायः। इतिचत, नैतत प्रथादवाधकस्यानावात्,कीचद्रानुपलब्धध। दर्शनादेव भीते, प्राचा० १९.६ म०५०।
बदनशूकचकुषो जात्यन्तरादित्युत्तरमत्रोपयोगि, मन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org