________________
चंदविकंप
प्रकिण्यन्ते, जातानि द्वात्रिंशशतानि एकविंशत्यधिकानि २२२१, सूर्यविकम्पो द्वे योजने अष्टाचत्वारिशद कषष्टिभागा योजनस्य तत्र हे योजने एकपट्टिभागकरणामका गुप्ते जातं द्वा शत्यधिकं शतं १२२, तत उपरितना अष्टाचत्वारिंशदेकषष्टिजागाः प्रविप्यन्ते, जातं सप्तत्यधिकं शतम् १७०, एतेन पूर्वराशेर्भागो हियने, लब्धास्त्रयोदश, एतावन्तः सूर्यविकम्पा एकस्मिन् चन्द्रकिम्पुन्येकादश एकषष्टिभागाः, एकस्य चै कषष्टिभागस्य सप्तधा छिन्नस्य सत्काञ्चत्वारो भागाः, द्वयाश्च च
मोरान्तराले द्वादश सूर्यमार्गा अवन्ति, एकस्य सूर्यमास्य सर्वाभ्यन्तरे एव मएडब्बे भावात् । एवं शेषेष्वपि चन्द्रमएममान्तरेषु पूर्वपूर्व चन्द्रममन्त्रान्तरोद्वरित भागपरिमीलनेन यथोसूर्यमार्गप्रमाणं परिभावनीयम् । जावयिष्यते वाऽयमर्थोऽये स्वयमेव सूत्रकृतेति न प्रतिवन्द्रमालास्तरभावना कियते तदेवमुकं चन्द्रमण्डलान्तरेषु सूर्यमार्गप्रतिपादनार्थे करणम् । संप्रति सूर्यमण्डलान्तरपरिमाणं चन्द्रमरमलान्तरपरिमाणं च प्रतिपादयति
वे जो सूर मंगला तु हवई अंतरिया । चंदस्स वि पणती, साड़ीपा होइ नायव्या ॥
(२०११)
अभिधान राजेन्द्रः ।
सूर्यस्य सवितुः सत्कानां मण्डलानां परस्परमन्तरिका श्रन्तरमेवान्तर्यम ब्राह्मणादित्यस्वार्थे ततः खी विवक्षायां प्रत्यये अन्तरी, अन्तर्येच आतरिका नवति द्वे योजने चन्द्रस्य पुनरान्तरिका भवति बातम्या पम्पत्ि योजनानि साधिकानि पञ्चत्रिंशत्योजनानि पञ्चविंशतिरे कषष्टिभागा योजनस्य एकस्य व एकषष्टिभागस्य सप्तधा छिन्नस्य सत्काश्चत्वारो भागा इत्यर्थः ।
1
"
अधुना सूर्यविकम्पस्य चन्द्रविकम्पस्य च परिमाणमादसूरचिकंपो एको, समंगला दोइ मंगलवरिया | चंदत्रिकंपो य तहा, समंमला मंगलंतरिया || एकः सूर्यविकम्पो भवति मरामलान्तरिका समएमला ! किमुक्तं भवति ? एकस्य सूर्यम एकत्रान्तरस्य यत्परिमाणमेकसूर्यमएमपरिमाणसहितं तदेकस्य सूर्यविकम्पस्य परिमाणमिति । "दविपो" इत्यादि तथा तेनैव प्रकारेण चन्द्रविकल्प
ज्ञातव्योमरामलान्तरिका समण्डला, एकस्य चन्द्रमरमलास्तरस्य यत्परिमाणं तत् प्रागेवास्मानिरुतामेति ।
साम्प्रतमेकेनायनेन चन्द्रः सूर्यो वा यावत्प्रमाणं क्षेत्रं तिर्यगाक्रामति तत्परिमाणमाद
पंचैव जोयसादसुसरा जन्म मंगला होत जं कमेश तिरियं चंदो सूरो य प्रयणं ॥
Jain Education International
यत् चन्द्रसूवा एकेनायनेन तिर्यगाक्रामति, यत्र प न्द्रमसः सूर्यस्य वा मानि भवन्ति तस्य क्षेत्रस्य परिमाणं पञ्च योजना दोसराणि वरं चन्द्रमसाजिरे कपटिना न्यूनानि तथाहि एकस्मिन्यनेपा शत्यधिकं शतं भवति । एकैकस्य सूर्यविकम्पस्य परिमाण कषष्टिजागरूपं सप्तत्यधिकं शतम् १७०, ततश्च व्यशीत्यधिकं शतमेकेन शतेन गुण्यते, जातान्ये कत्रिंशत्सहस्राणि शतमेकं दशोत्तरम् ३१११० तत एतेषां योजनानयनार्थमेथा प्रायो हियते धानि पञ्च योजनानि ५००
"
"
चंदाप
एतावत् सर्णत्यन्तराम्मपदपरत एकेनायमेन सूर्यरित क्षेत्रमा कामति तथा मिनेन्द्र
,
श, एकस्य च चन्द्रविकल्पस्य परिमाणं पत्रिशतयोजनानि पञ्चविंशतिरेक षष्टिभागा योजनस्य एकस्य च एकपष्टिभागस्य सप्तधा छित्रस्य चत्वारो भागाः योजनाकिषष्टिकरणार्थमेकपद्मा गुरुयन्ते जाताम्पेकविंशतिशतानि षमावत्यधिकानि २१६६, तत उपरितनाः पश्चविंशतिरेकपष्टिनागाः क्षिष्यन्ते जातानि द्वाविंशतित एक विधान १२२१ चतुर्दश च सर्वसंख्या चन्द्रमसो विकण्याः ततो द्वातिनिधिक चतुर्दशभियन्ते जातान्येाणि चतुका नि ३१=३४, येऽपि च एकस्य एकषष्टिभागस्य सप्तधा विन्नस्य सरकारी भागाचतुर्निर्गुण्यन्ते जाताः षट्प सप्ताह असे ते पूर्वराशी प्रक्षिप्यन्ते जातः पू राशिरेकदिशत्दशितमेकेर ३२१०२ शेषां योजनानयनार्थमेकपोसानि पञ्चजनश तानि नवोत्तराणि त्रिपञ्चाशबैक षष्टिभागा योजनस्य ५०६, पयोजना दशोत्तम त्यर्थः। एतावत्सर्वाज्यन्तरान्मण्डलात्परत एकेनाऽयनेन चन्द्रस्तियंए क्षेत्रमा काम एकाच क्षेत्रका मूलटीकायामपि भाविता । तथा च तद्ग्रन्थ:-" सूरस्स पंच जोयणसया दसादिया कहा सचैव भट्ट एकसडिनादिया चंदका दवसि " ॥
"
For Private & Personal Use Only
"
संप्रति काष्ठादर्शनतो विकम्पानयनार्थे करणमाहसगमले हि लं, सगकट्टाओ हवंति सविकंपा । जे सगविक्खंभा, हवंति सगमंडलतरिया | चन्द्रमसः सूर्यस्य वा विकार कथम्भूता इत्याह-स्वविष्क भयुताः स्वकमरामहान्तरिका, स्वस्थमम्मिि तस्वस्वमण्डलान्तरिकरूपा इत्यर्थः । भवन्ति ते स्वकाष्ठातः, प्राकृतत्वात् षष्ठयर्थे पञ्चमी । स्वस्वविकम्पयोग्य क्षेत्र परिमाणस्य स्वकमएकलैः स्वस्वमण्डल संख्यया जागे हृते यलब्धं तावत्प्रमाणाः
"
विकम्पनयति तचादि-सूर्यस्य क्षेत्रका पञ्च योजनातानि दशोराणि ५१० पनिागकरकपा गुण्यन्ते जातान्येकशत्सहस्राणि शतमेकं दशोत्तम ३१११०, सूर्यस्य मानि १८३. ततो योजनानयमार्चशत्यधिकं मण्डलं शतमेकषया गुतान्येकाद शाशितमेकं १२१६२भीगो हियते, लब्धं द्वे योजने, शेषमुपरिष्टाद्वरित सप्ताशीतिशतानि चतुरशीत्यधिकानि ०७०४, ततः संप्रत्येक षष्टिजागा धातव्या इति अधस्ताच्छेदपिशीत्यधिकं शतं यते १८३ मा हुने लन्धा अष्टाचत्वारिमायाः एतावत्परिमाणमेकैकस्य सूर्यविकम्पस्य तथा चन्द्रस्य तिर्थक्षेत्रका पञ्च योजना ने नोसराणि पञ्चाशदेि भागा योजनस्य ५०६। ५३, तत्र योजनान्येकषष्टिभागकरणार्थगुबन्ते जातान्यसिदखाणि कोनपञ्चाशद धिकानि २१-४२ उपरितनाखिपञ्चाशदेकपािगाः प्रतिव्यन्ते, जातान्ये कत्रिंशत्सहस्राणि शतमेकं द्वघुतरम ३११०२, चन्द्रस्य चन्द्रमण्डलानि सर्व बाह्यान्मरकलादर्वाक चतुर्दश १४. तो योजनानयनायें चतुर्दश एकषष्ट्या मुण्यन्तो जता
,
9
www.jainelibrary.org