________________
(२०७२) अभिधानराजेन्द्रः ।
चंददी
ओगाहिता तं चैत्र पमा० जाब महिडिया चंदा देना चंदा देना। चन्द्रानिधे व राजधान्यौ, तयोश्चन्द्रद्वीपयोः पूर्वस्यां दिशि तिर्यग संस्थेयान् पिसमुद्रान् व्यतिव्रज्याम्यस्मिन् जम्बूदीपे द्वीपे द्वादशयोजन सहस्राण्यवगाह्य विजयराजधानी सदृशे कम्ये ।
सूर्याणामपीष
कहि णं भंते ! जंबुद्दीचगाणं सुराणं सुरदीना णाम दीवा पत्ता ? । गोयमा ! जंबुद्दीवे दीवे मंदरस्स पञ्चयस्स पच
hi लवणसमुहं वारसजोयणसहस्सातिं श्रगाहित्ता तं क्षेत्र उच्चतं प्रायामत्रिक्खंभेण परिक्खेवो वेदियावणसंडा भूमिजागा० जाव प्रासयंति । पासायवमेंसगाणं त चेत्र पमा मणिपेढिया सीहासणा सपरिवारा अट्ठो उप्पलाई सूरपभाति सूराय इत्य देवा० जाव रायहाणीओ सकाणं दीवाणं पञ्चच्छिणं भष्मम्मि जंबुद्दीचे दीवे सेसं तं चेत्र० जब सूरा देवा ॥
एवं जम्बूद्वीपगत सूर्य सत्कसूर्य द्वीपावपि वक्कष्यौ, नवरं जम्बूद्वीपस्य पश्चिमायां दिशि एतमेव सक्षणसमुद्रमवगाहा वक्तभ्यं राजधान्यापि स्वकद्वीपयोः पश्चिमायां दिशि अन्यस्मिन् जम्बूद्वीपे वक्तव्ये, शेषं सर्वे बरूद्वीपवद्भावनीयं, नवरं चन्द्रस्थाने सूर्यग्रहणमिति ।
संप्रति लवणसमुद्रगतचन्द्रादित्यद्वीपव कव्यतामाहकहि णं जंते ! जितरलावणगाणं चंद्राणं चंद्रदीवा णाम दीवा पष्छत्ता ? । गोयमा ! जंबूमंदरपन्च यस्स पुरच्छिमे गां लवण समुद्दे वारसजीयणसहस्सातिं श्रगाहित्ता एत्य सं अजितरावणगाणं चंदारणं चंददीवा णाम दीवा पष्ठात्ता । जहा जंबूदी बगा चंदा तहा जाणियन्त्रा, एवरं रायहाणीश्र मम्मि झवणे सेमं तं चेत्र । एवं अजितरावणगाणं मूराणं वि लवण समुदं वारसजोयणसहस्सातिं तं चैव स जाणीव |
"कहि णं भंते! " इत्यादि । लवणभवी लावणिको अभ्यन्तरौ च तो लावणिकौ च अभ्यन्तरलावणिकी, शिखाया अर्वाक्चा रिणावित्यर्थः । तयोः सूत्रे द्वित्वेऽपि बहुवचनं प्राकृतत्वात् । शेषं सुगमम् । नगवानाह - गौतम ! जम्बूद्वीपस्य पूर्वस्यां दिशि पतमेव लवणसमुद्रं द्वादश योजन सहलाएयवगाह्याऽत्र पत स्मिन् अवकाशे अभ्यन्तरलायणिकयोश्चन्द्रपौ नाम द्वीपो ensपावित्यादि जम्बू द्वीप गत चन्द्रसत्कचन्द्रद्वीपवनिरवशेषं वक्तव्यम् | नवर मंत्र राजधान्यौ स्वकयोद्वीपयोः पूर्वस्यां दिशि अभ्यस्मिन् लवणसमुद्रे द्वादशयोजन सहस्राण्यवगाह्य वेदिमध्ये एनमभ्यन्तर लावणिक सूर्य सत्कसूर्यही पायपि वक्तव्यौ, नवरं जम्बूद्वीपस्य पश्चिमायां शिशे एतमेव लवणसमुद्रं द्वादशयोजन सहस्रापयवगाह्य वक्तव्यौ राजधान्यावपि स्वकयोपियोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे द्वादशयोजनसभायवगाह्येति ।
"
कहियां भंते! बाहिरिज्ञावशगाणं चंददीवा नाम देवा पा
Jain Education International
चंददीव
एत्थ
ता? | गोयमा ! लवण समुद्दस्स पुरच्छिमिलाती वेदियंतातो समुपचच्छि वारसजोयणसहस्साइं श्रगाहित्ता बाहिरिलावणगाणं चंददीवा पत्ता घायतिसंमं तेणं प्रकूण उइजोयणातिं चत्तालीस पंचाणउ - तिभागे जोयणस्स उसित्ता जलतातो लवणं समुद्द ते दो कोसे उसिता बारसजोयणसहस्साइं श्रायामविक्खनेणं पडमवरवेइयावरणसमे बहुसमरमणिज्जा भूमिभागा मणिपेढिया सीहासणा सपरिवारा सो चेव चट्टो रायहाणीश्रो साणं दीवाणं पुरच्छिमे णं तिरियमसं० प्रणम्पि लवणे समुद्दे तहेब सब्बं ॥
"कहि णं भंते!" इत्यादि । क्व भदन्त ! बाह्यलावणिकयोश्चन्द्रयोद्वीपी नाम द्वीपो प्रशप्तौ ?। बाह्यलावणिको नाम लवणसमुद्रे शिखाया परिश्वारिणौ चन्द्रौ । भगवानाह गौतम ! लवणसमुद्रस्य पूर्वस्माद्वेदिकान्तात् अर्थाक लवणसमुद्रं पश्चिमदिशि द्वादशयोजन सहस्राण्यवगाह्य भत्र बाह्यनायणिक योश्चन्द्रयोश्च
द्वीपो नाम द्वीपी प्रकृतौ तौ च धातकी व एक द्वीपान्तेन घातhironीपादेशिकोननवतियोजनानि चत्वारिंशतं च पञ्चनवतिभागान् योजनस्योदकादूर्द्धमुच्छ्रितो लवण समुद्रदिशि द्वौ कोशौ, शेषा वक्तव्यता अभ्यन्तरलावणिके चन्द्रपवद्वक्तव्या । अत्रापि राजधान्यौ स्वकयोः द्वीपयोः पूर्वस्यां तिर्यसस्येयान् द्वीपसमुखान् व्यतिव्रज्याम्यस्मिन् लवणसमुळे वक्तव्ये |
कहि णं जंते ! बाहिरलावणगाणं सुराणं सूरदेवा नाम दीवा पत्ता ? लवण समुदं पच्चच्छिमिला तो वेतियंताओ लवणसमुदं पुरच्छिमेणं वारसजोयण सदस्साई घायतिखमदीवं तेणं प्रद्धेकूणतिं जोयणातिं चत्तालीसं च पंचाणउतिभागो जो लवणसमुहं तेषां दो कोसे कसिया सेसंतदेव० जाव रायहाणी सगाणं दीवाणं पञ्चच्त्रिमेणं तिरियमसंखेज्जलवणे चैव वारसजोयणं तहेव सव्वं जाणियन्वं । एवं बाह्यलावणिक सूर्य सत्कसूर्यद्वीपायपि वक्तब्यौ, नवरमत्र लवणसमुद्रस्य पश्चिमात् वेदिकान्तात् लवणसमुद्रं पूर्वस्यां दिशि द्वादशयोजन सहस्राण्यवगाह्येति वक्तव्यो राजधान्यावपि स्वकयोपयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुझे इति । संप्रति धातकी एमगत चन्द्रादित्य द्वीपव कव्यतामभिधित्सुराद्
कहि णं भंते ! घायतिसंडे दीवगाणं चंदाणं चंददीवा पाता । गोयमा ! धायतिसंगस्स दीवस्स पुरच्छिमिलाओ वेदितातो कालोयणं समुदं वारसजोयणसदस्साई ओगाढित्ता एत्थ णं धायतिसंमदीवगाणं चंदाएं चंददीवा
मंदीचा पत्ता, सव्वतो समता दो कोसा ऊसित्ता जनंतातो वारसजोयणसहस्साइं तदेव विक्खंज परिक्खेवो जूमिजागो पासादवमेंसया मणिपेढिसीढामणा सपरिवारा अड्डा वहेब रायहाणीओ सकाणं दीवाणं पुरच्छ्रिमेणं
For Private Personal Use Only
www.jainelibrary.org