________________
( १०७१) अभिधानराजेन्द्रः ।
चंदणघड
परदारदे सभागा" चन्दनघटैश्चन्दनकलशैः सुकृतानि सुष्ठु कृतानि, शोभनानि इति तात्पर्यार्थः। यानि तोरणानि तानि चन्दनघटसुकृतानि प्रसिद्धानि, प्रतिद्वारे देशभागे यस्यां सा तथा । ज००३ प्रति• ।
चंदजा - चन्दनार्या - स्त्री० । वीरजिनस्य प्रथमशिष्यायाम्,
ति० । स० ।
चंदनपुरु- चन्दनपुट-न । चन्दन मुख्यगन्धद्रव्यपुटे. घुटपरिमिते चन्दनाख्यगन्धद्रव्ये, रा० ।
चंदणपेसिया - चन्दनपेषिका - बी० । चन्दनपेषणकारिकायां, हरितालादिपेषिकायां च । भ० ११ श० ११ उ० 1 चंदवाला - चन्दनबाला स्त्री० । श्राय्र्यचन्दनायां श्रीमहावीरस्य प्रयमशिष्यायाम्, ती० १२ कल्प | "चन्दना सा कथं नाम, बालेति प्रोच्यते बुधैः १। मोकमादत्त कुल्माबै- महावीरं प्रतार्य या ॥ १ ॥ " कल्प० ६ कण ।
चंद विजेवण - चन्दनविलेपन - न०| मलयजात्युपलेपने, पञ्चा०
5 विव० ।
चंदणसार- चन्दनसार - पुं० । चन्दनस्येव सारोऽस्य । वज्रमेदे,
६ त० । घृष्टचन्दनसारे, वाच०।" चंदणसारणिम्माविय (जी० ३ प्रति० ) " कोणपरिघडियाए " चन्दनसारो गर्भस्तेन निर्मापितो यः कोणो वादनदण्डस्तेन परिघट्टिता । जं० १ वक्ष० । जी० ।
चंदणा - चन्दना - स्त्री । महावीरजिनस्य प्रथमशिष्यायाम्,
० क० । श्रन्त० । कल्प० । श्र० म० । द्वीन्द्रियजीवभेदे, प्रज्ञा० १ पद ।
चंदणागरी - चन्दनागरी स्त्री० । उत्तरवति सदात्स्थावरा निर्ग तस्योत्तरवलि सहगणस्य चतुथ्य शाखायाम्, कल्प० ० कण । चंदणुक्खितगाय सरीर - चन्दनोत्क्षिप्तगात्रशरीर- त्रि० । चन्दनोपलिप्ताङ्गदे, भ० श० ३३ ० । रा० । चंदणोकि गाय सरीर - चन्दनोत्कीर्णगात्रशरीर- त्रि० । चन्द
प्रतीतेन खरकीर्णमिवात्कीर्णे गात्राणि शरीरं यस्य स त था । दशा० १० श्र० । चन्दनेन श्री चन्दनेनोत्कीर्ण चर्चितं गात्रं शरीरं येन स तथा । चन्दनचर्चितदेदे, तं० | चंददरिसणिया - चन्द्रदर्शनिका स्त्री० । जातपुत्रस्य चन्द्रदर्शनेोत्सवविशेषे, ( कल्प०) तद्विधिश्चायम्- जन्मदिनादिनद्वयातिक्रमे गृहस्थः गुर्वत्प्रतिमा रूप्यमयीं चन्द्रमूर्ति प्रतिष्ठाप्य अचित्वा विधिना स्थापयेत् । ततः स्नातां सुबखानरणां सपुत्रां मातरं चन्द्रोदये प्रत्यक्कचन्द्रसंमुखं नीत्वा “ ॐ श्रच द्रोऽसि निशाकरोऽसि नक्षत्रपतिरास सुधाकरोऽसि श्रोष
गर्भोऽसि अस्य कुलस्य वृद्धिं कुरु २ स्वाहा” इत्यादि चन्द्रमन्त्रमुच्चार्यमाणश्चन्द्रं दर्शयेत् । सपुत्रा माता च गुरुं प्रणमति, गुरुश्वाशीर्वादं ददाति । स चायम् - "सर्वोषधीमिश्रमरीचिराजिः, सर्वापदां संहरणप्रत्रीणः । करोतु वृद्धि सकलेऽपि वंशे, युष्माकमिन्दुः सततं प्रसन्नः " ॥ १ ॥ कल्प० २ कृण । चंददद - चन्द्रद - पुं० | जम्बूद्वीपे उत्तरकुरुषु दशभिः काञ्चनाभिधानैश्चन्द्रसमाननामदेवाधिवासैदेश योजनान्तरैः पूर्वापरव्यवस्थितैर्गिरिजिरुपेते महान्ददे, स्था०५ डा०२ उ० जी०
Jain Education International
चंददीव चंददिए- चन्द्रदिन - न० । प्रतिपदादिकायां तिथौ, “ चेददियेगं एगुणतीसं मुहुत्ते सातिरेगे मुहुत्तग्गेणं " पं० सं० ५ द्वार । चंददीत्र - चीप पुं० । चन्द्राणां द्वीपे ( जी० ) संप्रति जम्बुद्धीपगतयोर्जम्बुद्वीपसत्कयोश्चन्द्रयोश्चन्द्रसत्कचन्द्रद्वीपप्रतिपादनार्थमाद
काणं ते! जंबुद्दीन गाणं चंदाणं चंददीवा णामं दीवा पत्ता । गोयमा ! जबुद्दीवे दीवे मंदरस्स पव्त्रयस्स पुरच्छि मेणं लवणसमुदं वारसजोयएस इस्साई श्रोगाहित्ता एत्थ णं जंबुद्दीवगाणं चंदाणं चंददीवा नामं दीवा पत्ता । जंबुद्दीनं ते कूतिं जोयणातिं चत्तालीसं च पंचाणउतिजागे जोचणस्स उसिया जलतातो लवण समुदं तेणं दो कोसे ऊसिता जलतातो वारसजोयणसहस्सातिं आयामविक्खंजेणं सेसं तं चैव जहा गोतमदीवस्स परिक्खेवो । पउमवरवेतिया पत्तेयं पत्तेयं वणसंमपरि० दोहण विवस भो बहुसमरमणिज्जा भूमिभागा० जाव जोइसिया देवा ग्रासयति । सिणं बहुसमरपणि जस्स भूमिभागस्स पासादबडेंस का वावडिं जोयलाई बहुमज्ज० महिपेढियाओ दो जोयगात्रो० जाव सीहासणा सपरिवारा जाणियन्त्रा, तहेब अहो । गो
वो खुड्डि खुड्डिया म्रो बहुहिं चंदवद्याभाई चंदा य इत्य देवा महिडिया० जाव पनि श्रोत्रमद्वितीया परिवसंति । तेणं तस्य पत्तयें पत्तेयं चनएहं सामाणियस इस्सी० जाव चंददीवाणं चंदाल य रायहाणीणं अन्नसं च बहूणं जोतिसियाणं देवा यदेवीण य आहेवबं० जाव विहति । से ते गोयमा ! चंददीवा० जाव णिच्चा ।
“ कहि णं भंते ! " इत्यादि । क भदन्त ! जम्बूद्वीपगतयोर्जम्बूद्वीप सत्कयोधन्द्रयोश्चन्द्रद्वीपो नाम द्वं । पौ प्रइतौ ?| भगवाना- गौतम ! इत्यादि । सर्वे गौतमद्वीपवत् परिभावनीयं, नवरमजम्बूद्वीपस्य पूर्वस्यां दिशीति वक्तव्यम् । तथा प्रासादाव तंसको वक्तयः । तस्य चायामादिप्रमाणं तथैव नामनिमित्तचि स्तायामपि यस्मात् तुलात्तुलिकावाप्यादिषु बहूनि उत्पन्नानि यावत् सहस्रपत्राणि चन्द्रप्रभाणि चन्द्रवर्णानि चन्द्रौ
ज्योतिश्चन्द्र ज्योतिषराजौ मर्द्धिकौ यावत्पल्योपमस्थितिको परिवसतः, तौ च चन्द्रौ प्रत्येकं चतुर्णां सामानिकसहस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां तिसृणां पदां
घानामनीकानां सप्तानामनीकाधिपतीनां षोमशानामात्मरक कदेवसहस्राणां स्वस्य स्वस्य चन्द्रद्वीपस्य स्वस्याः स्वस्याः चन्द्रानिधायाः राजधान्याः श्रन्येषां च बहूनां जोतिष्काणां देवानां देवीनां चाधिपत्यं यावद्विढरतः, ततस्तद्गतोत्पलादीनां चन्द्राकारत्वात् चन्द्रवर्णत्वात् चन्द्रदेवस्वामिकत्वाश्च तौ चन्द्रद्विपाविति ।
कहि ते ! जंबुद्दीबगाणं चंदगाणं चंदाणन एाम रा यहाणीओ पसत्ताओ ?। गोयमा ! चंददीवाणं पुरच्छ्रिमेणं तिरियं जाव मम्मि जंबुद्दीवे दीवे वारसजोयणसहस्सातिं
For Private & Personal Use Only
www.jainelibrary.org