________________
(53) अभिधानराजेन्द्रः ।
गोयरचरिया
भमनलुनादिना संयमविराधना, सर्वत्र चाऽऽत्मपात्रमेदा दिनोजयविराधनेति सूत्रार्थः ॥ १२ ॥
मत्रेय विधिमाह
अणुन्नए नात्रणए, अप्पहिडे अणाउने ।
इंदियाई महाभागं दमचा मुखी घरे ।। १३ । अनुतो तो जायत इयतो-नाकाशदर्शी भा. बतो न जात्याद्यभिमानचान् मायनो स्वभावाभ्यामे व्याननतोऽनीकाः, भावानयननः अपादिना घीनः । अप्रहृष्टः प्रहसन्, अनाकुलः क्रोधादिरहितः, इन्द्रिया. णि स्पर्शनादीनि यथामार्ग यथाविषयं दमयित्वा इनि स्पर्शादिषु रागद्वेषरहितो मुनिः सारे विपर्यये प्रभूदोषप्रसङ्गात्। तथाहि हास्य भावो तईयों न रति । द्रव्यावनतः वक शति संभाव्यते, इनकइति मयते स्याउनई इति सूत्रार्थः ॥ १३ ॥
.
जावावनतः
किं चदवदवस न गच्छेज्जा, जासमाणो य गोयरे । हसतो नाभिगच्छेज्जा, कुलं उच्चावयं सया ॥ १४॥
रिमित्यर्थः भाषमाणो वा गोचरे नग च्छेत् । तथा इसन्नाभिगच्छेत् कुलमुच्चावचं सदा । उच्चं व्य भावनेदाइ द्विचाग्यो चलवासि भाषा दियुक्तम् । एवमवचमपि व्यतः कुटीरकवासि, भावतो जात्यादिदर्शनमिति । दोषा उभयविराधनालोकोपघातादय इति सूत्रार्थः ॥ १४ ॥
अवैध विधिमाहझालो चिग्ग दारं, संधि दगभरणाणि य । चरंतो न विनिकाए, संकाणं विवज्जए ।। १५ ।। अवलोकं नियूंड कादिरूपं, 'थिम्गलं' चितं द्वारादि, सन्धिश्चितं क्षेत्रपाणि चरन् निकास नविनिध्यायेत् न विशेषेण पश्येत् शङ्कास्थानमेतदवलार्द, अतो विवर्जयेत् तथा च महादो तत्राराज्ञायत इति सूत्रार्थ ॥ १५ ॥
रनो गिवईणं च, रहस्साऽऽरक्खियाण य ।
"
"
संकिलेसकरं ठाणं दूरओ परिवज ।। १६ ।। पतीनां श्रेती, "हसा " इति योगः । धारक्षकाणां च राममायादीनां रहस्थानं गुह्यावर कमादि संकेशकरमसदस्य मन्त्रदे वाचादिनेति दूरतः परिवर्जयेदिति सूत्रार्थः ॥ १६ ॥ दश० ५ अ० १ ० ।
(२१) वृष्टिकाये निपतति
वासावासं पज्जोसविसयस्स नो कप्पड़ पाणिपमिग्गद्दियस्स निक्खुस्स कणगफुसियमित्तमवि बुडिकायंांसे नित्रयमासि० जान गाहाइकु पचित्तिए वा निक्खमित वा ॥ २८ ॥
"वासवासं" इत्यादितः "पविसित्तर त्ति" पर्यन्तम् । तत्र (पाविपडिस्सिसि) पाणिपास्य जिनक
Jain Education International
गोयरचरिया
(कणगफुलिश्रमितमत्रि ) फुलारमात्रम्, एतावन्त्यपि वृष्टिकाये निपतति सति गोचरचर्यायां गन्तुं न कल्पते ॥ २८ ॥ वासावासं पज्जोसवियस्स पाणिपमिग्गहियस्स जिक्खुस्स नो कप अनिहिंसिपिंगचार्य पमिगाहिता पज्जोस चिचए, पोसमास सहसा बुद्धिका निवडा दे जुबा देसमादाय से पाणिणा पाणिं परिपिहित्ता उरंसि वा एं निझिक्रिस वा ए समाभिज्जा, अहाउभाणि लेणाणि वा जवागच्छिज्जा, रुक्खमलाणि वा बागचिज्जा जहा से तत्थ पाणिसि दए वा दगरए वा दगफुसिया का हो परियावन ॥ २५ ॥
"वासावासं" इत्यादितः "परियावजइत्ति " यावत् । तत्र जिनकल्कि पाणिपात्रस्य साथी (वात) डिपा शिं प्रति अहिंस) अनाच्छादि जोवित्तरति ) पर्युषितुं श्राहारयितुं न कल्पते ( पज्जोसवेमाणस्स त्ति) कदाचित् आकाशे जुञ्जानस्य देशं यदि सहसा श्रर्द्धभुक्तेऽपि वृष्टिपातः स्यात्तदा पिण्डपातस्य क्त्वा देश चादाय पानिमाहारदेशसहित हस्तं पाणिना द्वितीयस्तेन परिपिधाय श्रच्छाद्य उरसि निलीयेत निक्लिप वा । तं साहारं पाणि कक्कायां वा समाहरेत् अन्तर्हितं कुर्यात् एवं च कृत्वा यथावन्नानि गृहिभिः स्वनिमित्तमाच्छादितानि लयनानि गृहाणि उपागच्छेत्वृक्षमुनानि वा यथा ( से ) तस्य पाणी दकादीनि पि
न
द बढ्यो बन्यो करतो विन्मात्रम् ( दगफुसिया ) फुसारम, अवश्याय इत्यर्थः। यद्यपि जिनकल्पिकादेर्देशांनदशपूर्वरत्वेन प्रागेव पर्योपयोगो भवति तथा संभवति तथापि उत्पाद कहानुिपयोगोऽये नवति ॥ २६ ॥
,
उतमेवार्थे निगमाहू
वासाचा पज्ञोसपिवस्त पाणिपमिमास्म भिक्खुस्स जं किंचि कणगफुसियमिदं पि निवति नो से कपड़ गाहाइकु प्रताप वा पाणाए वा निक्खमित्त वा प विसित वा ॥ ३० ॥
"बासावासं पज्जोसवियाणं" इत्यादितः " पविसिसप सि यावत् तत्र (कणगपति को लेशम पानी का लक्ष्य फुसिया "फुसारमात्र त कणकं, तस्मिन्नपि निपतति जिनकल्पिकादेर्भिकायै गन्तुं न कल्पते ॥ ३० ॥ उक्तः पाणिपात्रविधिः।
44
31
अथ पात्रधारिणो विधिमाद
वासावासं पज्जोसवियरस पभिग्गहपारिस्स भिक्खुस्स नो कप्प पारिकायंसि गाहाबड़कुलं प्रचार वा पाणाए वा निक्खमित्तए वा, पविसित्तए वा, कप्पर से अप्यवुडिकायंति संतरुचरंसि गाहाबकुलं मनाए वा पाहा या निमित्त वा परिचित्त वा ।। ३१ ।। " वासावासं " इत्यादितः "पविसित्तर त्ति " यावत् । तत्र
For Private & Personal Use Only
www.jainelibrary.org