________________
गोयरचरिया
बा खाया कंट वापसी या भाया बिसवा विनसेवा परिवादलेग्ना सति परकमे संजयामेव पर कमेज्जा, गो उज्जुयं गच्छेज्जा ॥
" से भिक्खू स्यादि "समा सम्माग योगं दद्यात्तत्रान्तरात्रे यद्येतत्पर्यापद्येत् स्यात् । तद्यथा अवपातो गर्तः स्थाणुर्वा, एटको वा 'घली' नाम स्थलादधस्ताद वतरणम्, राजविषम' मः तत्राऽमसंयमधिनसंभवात् पराक्रमे मार्गान्तरे सति ऋजुना पया न गच्छेदिति । श्राचा० २ ० १ श्र० ५ उ० | पं० भा० । पं० चू० ।
गृहपतिद्वारे कल्टकादि
( ए०२) निधानराजेन्द्रः ।
सेभिकख वा वा गाहावनिकुलस्त दुवारवाई कंटग दिया परिपिहितं पेहाए तेस पुण्यामेव उपा भवतं अभिलेहियर अपमजियो अगुल बा, पविसेज्ज वा क्खिमेज्ज वा, तेसिं पुत्रमेव उवग्गहं अत्रिय मिलेहिय २ पमज्जिय १ तम्रो संजयामेव अवगुणेज्ज वा, पविसेज्ज वा क्खिमेज्ज वा ॥
"सेभियादि" समाविष्टः सन् गृहपति कुलस्य ( वारवाहं ति) द्वारभागः तं कण्टकशाखया पिदितं प्रेदय येषां तद् गृहं तेषामवग्रहं पूर्वमेवाननुज्ञाप्यायाचित्वा तथा प्रत्युद्देश्य चक्रुपा अपमृत्य रजोहरणादिना को अवगुणेज्जत्ति ) नैवोद्घाटयेद् उद्घाटय च न प्रविशेत्, नापि निष्कामे तथाहि पति प्रगच्छेत् न च वस्तुमान उद्घाटद्वारे मान्यश्वादिप्र विसेदित्येवं संयमारमाराधने सति कारणे अपवादमाह सर्वे तेषां मनुहाय याचि स्वाप्रत्युपेय प्रमृश्य च गृहोघाटनादि कुर्यादिति । एत जवति-स्वतोद्वारमुद्घाट्य न प्रवेष्टव्यमेव, यदि पुनर्लानाचा
1
दिप्रायोग्यं तत्र लभ्यते, वैद्यो वा तत्रास्ते, दुर्लभं वा व्यं तत्र प्रविष्यति असति पनि कार
द्वारि व्यवस्थितः सन् शमं कुर्यात् स्वयं वा यथाविद्घाट्य प्रवेष्टव्यमिति । श्राचा० २ ० १ ०५ उ० । तत्र प्रविष्टस्य विधिं दर्शयितुमाह(२०)शेषतः पृथिवीकाय
यतनामाह
इंगालहारिए रासिं, तुसरासि च गोमयं । मसरफ्लो पाहिं सोनं नऽकमे ॥ ७ ॥ अङ्गाराणामयमा तमाङ्कार राशिम एवं ज्ञारराशि पराशि, गोषमराशि राशि सजाय पां सवित्तपृथिवीरजोगुरिकताज्यां पादाभ्यां संयतः साधुः तमनन्तरोदितं राशि, नातिक्रमेत् मा भूत्पृ
॥७॥
वियतनामाहनावाने महिषा पतिए । महावा व वातेनामेवा ।। ८ ।।
Jain Education International
गोयरचरिया
न चरेद्वर्षे वर्षति भिक्कार्थी प्रविष्टो वर्षणे तु प्रच्छन्ने तिष्ठेत् । तथा मिहिकायां वा पतन्त्यां सा च प्रायो गर्नमासेषु ति । महावाते वा वाति सति, तदुत्खातरजोविराधना दोषात् । तिर्यक् संपतन्तीति तिर्यक्पाताः पतङ्गादयः तेषु वा सत्सु कचिद शनिरूपेण न चरेदितिसूत्रार्थः ॥ ८॥ उक्ता प्रथमव्रतयतना । साम्प्रतं चतुर्थत पतनाच्यते
म चरेज्न बेससामंते, पंजवाणु
जयारिस्त दंतस्स हुआ तत्य विद्युत्तिया । ॥ न चरेद्वेश्यासामन्ते मणिगृहसमीपे किंविशि इति आह्मानयने ब्रह्मच मैथुनविरतिरूपं पश मानयत्यामतं करोति दर्शनाशेपादिनेति ब्रह्मचानयनं तस्मिन् दोषमाह-ब्रह्मचारिणः साचस्य मोइन्द्रियमायां भवेत्तत्र वेश्याखामन्ते विधासिका राप संदर्शनस्मरणापध्यानकचबरनिरोधतः ज्ञानश्रद्धाजलोज्नेम संयमस्य शोषफना चित्तविक्रियेति सूत्रार्थः । एष सकृश्चरणदोषो वेश्या सामन्तसङ्गत उक्तः ॥ ६ ॥
सांप्रतमहान् बाधमा
प्रणायचे परंतस्स संसगी अभिक्खणं ।
,
हुजा वयाणं पीना ऊ, सामन्नम्म य संस ॥१०॥ अनायतने अस्थाने वेश्यासामन्तादौ चरतो गच्छतः संसण संबन्धेन श्रभीक्ष्णं पुनः २ किमिति ? आह-भवेद्रतानां प्राणातिपातरित्यादीनां पीमा साहितो भावना, श्रामण्ये श्रमणनावे च द्रव्यतो रजोहरणादिसंधारणरूपे भूयो भावप्रधान देती संशयः काचिदनिष्कामत्ये वेत्यर्थः । तथा च वृरूव्याख्या "वेसादिगयनावरस मेहुणं पीमिठाई, अझोगेणं पसणाकरणे हिंसा, पहुध्यायणे अपुच्छ
अवलंबणाऽसचवणं, श्रणमा य बेसादंसणे अदन्तादाणं, ममलकर परिभादो वर्ष सम्यययपीमा दन्यसामने पुष संयोग चि "सूत्रार्थः ॥ १० ॥
निगमयन्नाह
तम्हा एवं वियाणित्ता, दोसं दुग्गइवगुणं । बजर बेससामंत, मुणी एवंतमस्सिए ।। ११ । यस्मादेवं तस्मादेतत् विज्ञाय दोषमनन्त रोदितं दुर्गतिवर्द्धनं वर्जयेद्वेश्या सामन्तं मुनिका मोहमार्गमानि इति सूपार्थ ॥११॥ आद-प्रथममधिनाऽनन्तरं चतुविधनोपन्यासः किमर्थम उच्यते प्राधान्यख्यापनार्थम अन्यतविराधनातुत्वेन प्राधान्यं तथ तो दर्शितमेवेति विशेषमासाणं च सूइयं गात्रिं दित्तं गोणं इयं गयं । भिजु दूरओ परिवञ्जए । १२ ॥
श्वानं लोकप्रतीतं, सूतां गास्, अभिनवप्रसुतामित्यर्थः । रतं च दर्पितम किमिनि ? आह" गो वं गर्ज " मोणो बली ब होवो, गज हस्ती तथा किमिति आ
स्थानं फलानि खङ्गादिनिः पतदूरतो दूरेण परिवर्जयेत् श्रात्मसंयमविराधनासंभवात् । इवसूतगोप्रभृतिभ्यश्रात्मविराधना, मिम्भस्थाने बन्दनाद्यागमनपतन
For Private & Personal Use Only
www.jainelibrary.org