________________
(९६०) उववाय अन्निधानराजेन्डः।
उववाय हएणणं मासपुडतं उक्कोसेणं वि मासपुहुन सेसं तं चेव कोसेणं वि रयणिपुदुत्तं विती जहमेणं वासपुहुत्तं रक्कोसेण माय भवादेसोत्ति । कालादेसेणं जहएणणं दसवासस- वि वासपुदुत्तं एवं अणुबंधोनि सेसं जहा ओहियाणं संवहस्साई मासपुहुत्तमब्भहियाई उकासेणं चत्तारि सागरो- हो उवजिऊण भाणियन्यो । ६ । सो चेन अप्पणा
माई चउहिं मासपुदुत्तेहिं अन्नहियाई एवइयं जाव करे- नकोसकानहितीओ जाओ तस्स वि तिमू गमएम इमं ज्जा । ४ । सो चेव जहएणकालढिईएसु उववएणो एस णाणचं सरीगेगाहणा जहमेणं पंचधणुहसयाई उकासेण वि चेव वत्तव्बया चउत्थगमगसरिसा एवरं कालादेसेणं पंचधणुहसयाई ठिती जहम्मेणं पुचकामी उकासेण वि जहएणणं दसवाससहस्साई मासपुहुत्तमम्नहियाई उक्को- पुनकोमी, एवं अणुबंधो चि सेसं जहा पढमगमए एवरं सेणं चत्तालीसं वाससहस्साई चउहिं मासपुहुत्तमम्नहि- रश्यद्विती कायसंवेहं च जाणेज्जा । । । एवं जाव बट्ठयाई एवइयं जाव करेज्जा ।। सो चेव उक्कोसकालट्ठिइ- पुढवी एवरं तच्चाए आढवेत्ता एकेक संघयणं परिहायति, एमु उववरण एस चेव गमगो. णवर कालादेसेणं जह- तहेव तिरिक्खजोणियाणं कालादेमो वि तहेव । एवरं एणणं सागरोवर्म मासपुदुत्तमम्नहियं उकोसणं चत्तारि ममुस्सट्टिई जाणियव्वा । पज्जत्तसंखेज्जवासानसाम्ममणुसागरोवमाई चरहिं मासपुडुत्तेहिं एवइयं जाव करेज्जा
स्सेणं नंते ! जे नविए अहं सत्तमपुढविणरइएस नवव। ६ । सो चेव अप्पणा उक्कोसकालहिईओ जाव
ज्जित्तए सेणं ते ! केवइयकालाईएस उपवज्जेज्जा ? सो चेव पढमगमश्री णेयव्यो णवरं सरीरोगाहणा
गोयमा ! जहणणं बावीसं सागरोवमाधिईएसु उक्कोजहएणेणं पंच घणुहसयाई उकासेण वि पंच धणुह
- सेणं तेत्तीसं सागरांवमट्टिईएमु उववज्जज्जा तेणं जंते ! सयाई लिई जहएणणं पुन्यकोमी नक्कोसेण वि पुच
जीवा एगसमएणं अवसेसो सो चेव सक्करप्पभपुढविंगकोमी एवं अणुबंधो वि । कानादेसेणं जहएगणं पुव्व
मओ गेयन्वो गवरं पढमसंघयणं । इत्थी वेयणा ण कोडीदसहिं वाससहस्सेहिं अन्नाहियाई उक्कोसेणं चत्तारि
नववज्जति सेसं तं चेव जाव अणुबंधोत्ति । नवादसेणं दो सागरोवमाई चरहिं पुवकोडीहिं अजहियाई एवइयं
नवग्गहणाई कालादेसेणं जहाणं वाव सं सागरोवमाई वाकालं जाव करेज्जा । ७। सो चेव जहाकालटिईएसु उव
सपुदुत्तमजहियाई उकोसेणं तेत्तीसं सागरोधमाई पुचके - .वमो सब्वे व सत्तमगमगवत्तव्वया वरं कालादे
डीए अब्नहियाई एवइयं जाव करेजा ? सो चेव जहालसेणं जहम्मेणं पुब्बकोडी दसवाससहस्साह अब्भहिया | कालटिईएसु नववरणो एस चव वत्तव्यया एवरं ऐरइयनक्कासेणं चत्तारि पुनकोडीओ चत्तालीसाए वाससहस्से- डिई संवहं च जाणेज्जा ।। सो चेव उक्कोसकालहिइएम हिं अन्नाहेयाओ एवश्यं जाव करना।। सो चेव नको- उववएणो एम चेव वत्तब्धया णवरं संवेहं च जाणेज्जा।। मकालाहिईएमु नववमो सा चेव सत्तमगमगवत्तव्नया णवरं सो चेव अप्पणा जहएणकालढिईओ जाओ तस्स गि कालादमणं जहणं एगं सागरोवमं पुच्चकोमीए अब्ज
तिम गमएसु एस चेव वत्तव्बया णवरं सरीरोगाहणा जहियं नकोसेणं चत्तारि सागरोवमाई चनहिं पुबकोमीहिं हएणणं रयणिपुदुत्तं नक्कोसेण वि रयणिपुदुत्तं, लिई जअम्भाहियाई एवश्यं काझं जाव करेजा । । । पज्जत्तसं- हएणणं वामपुदत्तं नकोसेण वि वासपुहत्तं एवं अणुवंखेज्जवासान य समिमस्सेणं जंते ! जे जविए सकरप्प
धो वि संवेहो नवजंजिका जाणियव्यो ।६। सो चेव अजाए पुढवीए णेश्ए जाव उववजित्तए सेणं जंते ! केवइ
प्पणा उक्कोसकाझट्टिईओ जाओ तस्स वि तिमु गमएम यं कालं जाव उबवज्जेज्जा? गोयमा ! जहमेणं सागरोवम
एस चव वत्तव्वया णवरं सरीरोगाहणा जहएणणं पंचडिईएमु नकोसेणं तिमि सागरोवमट्टिईएस नववज्जेज्जा
धणुहसयाई उक्कोसेण वि पंचधणुह सयाई ठिई जहएणणं तेणं जंते ! एवं सो चेव रयणप्पनापुढविगमओ णेयव्यो
पुनकोडी नक्कोसेण वि पुन्चकोमी एवं अणुबंधो वि । गवरं मरीरोगाहाणा जहरणं स्यणि एहुत्तं उक्कोसेणं पंचध
णवमु वि एतेसु गमएसु णेरइयट्टिई संवेहं च जाणेज्जा । हमयाई ठिती जहम्मेणं वासपुदुत्तं पुव्बकोमी एवं अणु
सम्वत्य नवग्गहणाई दोभि जाव णव गमएसु कालादेसेबंधोवि सेसं तं चेव जाव जवादेसोत्ति । कालादेसेणं जहमेणं | णं जहएणणं तेत्तीसं सागरोवमाई पुष्चकोडीए अन्तहिमागरोवमं वामपुडुत्तमन्नहियं उक्कोसेणं बारससागरोवमाई
याई नक्कोसण वि तेत्तीस सागरोवमाई पुचकामी अन्नचनहि पुत्रकोमोहि अनहियाई एवऽयं जाव करेज्जा ।
हिया एवइयं कानं सेवज्जा एवश्यं काझं गतिरागति करेज्जा।। एवं एसा ओहिएस तिसु गमेस मणुस्समझी णाणत्तं गैर
सेवं भंते भंतेत्ति तिमि नाणा तिणि प्रमाणा (जयणापति) इयहिती कालादेसेणं संवेहं च जाणेज्जा । सो चव अप्प
तिरश्वां संझिनां नरकगामिना ज्ञानान्य ज्ञानानि च त्रीणि णा जहणकालाहितीओ जाओ तस्स वि तिसु गमएस एस भजनया भवन्तीति द्वे वा श्रीणि वा स्यरित्यर्थः ॥ नवरं चव लकी एवरं सरीरोगाहणा जहणणं रयणिपुदुत्तं उ- पंचसमुग्घाया ( आश्वगत्ति) भसंझिनः पञ्चेन्द्रियतिरश्चन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org