________________
(९४६) अभिधानराजेन्द्रः ।
उववाय
निरंतरं नवज्जति । बेईदियाणं जंते ! किं संतरं नववज्जंत निरंतरं उववज्जंति ? गोयमा ! संतरं पि उववज्जंति निरंतरं पि ववज्जति एवं जाव पंचिदियतिरिक्खजोगिया । मस्साणं जंते! किं संतरं उबवज्जति निरंतरं उववज्जंति ? गोयमा ! संतरंपि निरंतरं पि ववज्र्ज्जति ।। एवं वाणमतर-जोइसिय- सोहम्म - ईसाए - सणकुमार - माहिंद- बंगलोय-संतग- महासुक-सहस्सार- प्राणय- पाणय- धारण- अच्चुय हिट्टिमगेविज्जग-मज्जिमगेविज्जग-उवरिमगे विज्जग-विजय-वेजयंत- जयंत अपराजिय- सव्वसिद्ध - देवा य संतरं पि निरंतरंपि उववज्जंति, सिद्धाणं ते! किं संतरं निरंतरं सिज्यंति ? गोयमा ! संतरं पिसिज्ऊंति निरंतरं पि सिज्जति ॥ ऐरइयाणं जंते ! किं संतरं उवहंति निरंतरं जवहंति ? गोयमा ! संतरं पि जवहंति निरंतरं पि उवहंति । एवं जहा उववाओ जणि तहा उबट्टणावि सिविज्जा जाणियव्वा । जाव माणिया नवरं जोइसियवेमाणिएसु चयणं अभिलावो कायन्वो ॥
पाठसिद्धं प्रागुक्तसूत्रार्थानुसारेण भावार्थस्य सुप्रतीतत्वात् । गतं तृतीयं द्वारम् |
( ४ ) एकसमयेन कियन्त उत्पद्यन्ते इत्याहरइयाणं ते! एगसमएणं केवइया उववज्जंति । गोयमा ! जहां एक वा दो वा तिनि वा उक्कोसे णं संखिज्जा वा असंखिज्जा वा उववज्जंति एवं जाव आहेस त्तमाए । सुरकुमाराणं ते! एगसमरणं केवइया जववज्जंति ? गोयमा ! जहां एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा असंखेज्जा वा एवं नागकुमारा जाव थणियकुमारा वि जाणियन्वा । पुढविकाश्याणं जंते ! एगसमरणं केवया नववज्जंति ? गोयमा ! अणुसमयं अविरहियं असंखेज्जा उववज्जंति । एवं जाव वाढकाइयाणं । वएस्सकाइयाणं जंते ! एगसमएणं केवझ्या उववज्जंति ? गोयमा ! साववायं पच्च अणुसमयं अविरहिया अांता उववज्जंति परट्ठावायं पच्च समयं विराहिया असंखेज्जा उववज्जंति । इंदियाणं जंते ! केवझ्या एगसमएणं उववज्जंति ? गोयमा ! जहणं एगो वा दो वा तिन्नि वा नकोसेणं संखेज्जा वा
संखेज्जा वा ॥ एवं तेइं दिय- चरिंदिय- सम्मुच्छिमपंचिंदिय-तिरिक्खजो लिय- गब्जवकंतिय-पंचितियतिरिक्खजो यि सम्मुच्छिममणुस - वाणमंतर- जोइसिय- सोहम्मी-साणसकुमार - माहिंद- वंजझोय-लंतग-मुक - सहस्सार - कप्पदेवा - एते जहा ऐरश्या । गज्जवकंतियमणुस्स - आणयपाण्य- आरण - अच्चुय - गेवेज्जग अणुत्तरोववाइया य एते जणं एक वा दो वा तिनि वा उक्कोसेणं संखिज्जा उववज्र्ज्जति । सिद्धा णं नंते ! एगममएणं केवइया सिज्ऊंति ? गांगमा ! जहन्नेणं एको वा दो वा तिनि वा नकोसें
Jain Education International
For Private
उबवाय
असयं । णेरइयाणं जंते ! एगसमपणं केवइया उबद्वंति ? गोयमा ! जहन्ने एको वा दो वा तिनि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उवहंति । एवं जहा उबवाओ णि दहा वट्टा वि सिधवज्जा जालियव्वा । जाव प्रणुत्तरोववाइया नवरं जोइसियवेमाणियाणं चयणेणं अभिलावा कायव्व ४ ॥
नेरश्याणं भंते! एगसमएणं केवझ्या उबवतीत्यादि निगद सि कंम् | नवरं वनस्पतिसूत्रे सहाबवायं पमुच्च अणु समयमविरहि या प्रांता' इति । स्वस्थानं वनस्पतीनां वनस्पतित्वं ततोऽयमर्थः यद्यनन्तरजववनस्पतय एव वनस्पतिषूत्पद्यमानाश्चिन्त्यन्ते तदा प्रतिसमयमविरहितं सर्वकालमनन्ता विज्ञेयाः प्रतिनिगोदम संख्ये यभागस्य निरन्तरमुत्पद्यमानतया उद्वर्तमानतया च वज्यमानत्वात् 'परट्ठाचवायं परुश्च अणुसमयमविरहियमसंखेज्जा" इति परस्थानं पृथिव्यादयः । किमुक्तं भवति यदि पृथिव्यादयः स्वनावाsत्य वनस्पतिषूत्पद्यमानाश्चिन्त्यन्ते तदा असमयविरहियमसंखेज्जा वक्तव्या इति । तथा गर्भाच्युत्क्रान्तिका मनुष्या उत्कृ पदेऽपि सख्येया एव नासङ्ख्येयास्ततस्तत्सूत्रे उत्कर्षतः संख्ये या वक्तव्या श्रानतादिषु देवलोकेषु मनुष्या एवोत्पद्यन्ते न तिर्यञ्चो sपि मनुष्याच संख्येया पवेत्यानतादिस्त्रेष्वपि संख्येया एव वक्तव्या नासंख्येयाः सिद्धिगतानामुत्कर्षतोऽष्टशतम् । एवमुद्वर्तनासूत्रमपि वक्तव्यम् । नवरं ( जोइसिवेमाणियाणं चयणेण श्रभिलावो कायन्वो इति) ज्योतिष्कवैमानिकानां हि स्वभावाद्वर्त्तनं - वनमित्युच्यते । तथा अनादिकाल प्रसिकेस्ततस्तत्सूत्रे च्यवनेनाऽजिलापकः कर्तव्यः सचैवं " जोइसियाणं भंत एगसमपणं केव श्या चयंति गोयमा जहनेणं एगो वा दोवा" इत्यादि गतं चतुर्थद्वारम् । प्रज्ञा० ६ पद ॥
लेश्यादिविशेषणेनोपपाताः ।
वाससयसहस्सेमु संखेज्जवित्थडेसु णरएसु एगसमए केइमी से णं भंते! रयणप्पभाए पुढवीए तीसाए शिरया
या रइया उववज्र्ज्जति १ केवइया काउलेस्सा उबवज्र्ज्जति २ केवइया करहपक्खिया उववज्जंति ३ केवइया सुकपक्खिया उववज्जंति ४ केवइया सभी उववज्जंति ५ केवइया असष्ठी उववज्जंति ६ केवइया भवसिद्धिया जीवा उववज्जंति ७ केवइया अभवसिद्धिया जीवा उववज्जंति ८ केवइया श्रभिरिवोहियणाणी उववज्र्ज्जति ६ केवइया सुयणाणी उववज्जंति १० केवइया
हिराणी उववज्जंति ११ केवइया मनाणी उववज्जति १२ केवइया सुपाणी उववज्जंति १३ केवइया विभंगणाणी उववज्र्ज्जति १४ केवइया चक्खुर्दसरणी उववज्जति १५ केवइया अचक्खुदसरणी उबवज्जंति १६ केवइया हिदंसणी उववज्जंति १७ केवइया आहारसोवउत्ता उववज्जंति १८ केवइया भयसम्णोर्वउत्ता उववज्जति १६ केवइया मेहुणसम्पोवउत्ता उववज्र्ज्जति २० haser परिग्गहसमोवउत्ता उववज्र्ज्जति २१ केवइया इत्थि वेदगा उववज्र्ज्जति २२ केवइया पुरिसवेदगा उबवज्र्ज्जति २३ केवइया पुंसगवेदगा उववज्र्ज्जति २४ केवइया
Personal Use Only
www.jainelibrary.org