________________
( ९४५ ) निधानराजेन्यः |
उबवाय
१३ ॥
1
सुकेवलिया र अभिदसपुष्पिता रहयं ॥ छउमत्थ संजयाणं, उववाय उक्कोसओ सव्वट्टे । सिं सट्टा पि य, जहन्नयो होइ सोहम्मे ॥ १४ ॥ नम्मि चउदस पुष्पिस्स, तावसाईण दंतरेसु तहा। एसो उववायविही, नियकिरियट्टियारण सव्वा वि ॥ १५ ॥ वनविकास्तत्वतो ज्ञानशून्यत्वाद्वाला इव बालास्त्वेषां तपः पञ्चाग्न्यादि तच्च तत्वतः सत्वोपघातहेतुत्वान्न तपः तथा च महाभारते शान्तिपर्वणि व्याप्यार मध्ये यो नरः सूर्यपञ्चमः । तपस्तपति कौन्तेय ! न तत्पश्ञ्चतपः स्मृतपञ्चानामिन्द्रियान्नीनां विषयेन्धनचारिणाम तेषां तिष्ठति यो मध्ये, तद्वै पञ्चतपः स्मृतम्” । तस्मिन् प्रतिबका था. सक्ताः अथवा बाह्रस्थिता तथा तद्द्भव्य क्षेत्रकालभावेषु प्रतिबकाः उत्कटरोषाः चएक कोपाः । तथा तपसाऽनशनादिभेदेन गौरविता वयं तपस्विताः तथा घेरेण फोधानुश रूपेण कचित्प्राणिनि द्वारवत्यां द्वीपायनवत्प्रतिबकाः कृतानुबन्धाः मृत्वा असुरेषु असुरादिषु नवनवासिषु जायन्ते ॥ ७ ॥ ( रज्जुत्ति० ) व्यक्ता नवरं शुभजावा नरकादिगतियोग्या अस्यन्तरौषार्तचित्त परिहारेण तथाविधमन्दगुरू परिणामाः शूलपा॥ १० ॥ (तावससि०) तापसान्यासिनो - कन्दफलाहारास्ते ( जंति उक्कोसन्ति ) वक्ष्यमाणेन योगास्कर्षतो यान्त्युत्पद्यन्ते यावज्ज्योतिष्कास्तत ऊर्ध्व नेति जावः । एवं चरका चारिभिकाचराः परिवाजकाचकपितामा मिनी यावदजोक परचेन्द्रियतिर्यो स्यादया सम्य ऋत्वदेशविरतिप्रयुक्ता यावत्सहस्रारः श्राद्धाः श्राविकादेशविरत मनुष्या यावदच्युतः ॥ ११ ॥ ( जत्ति ) यति लिङ्गिनो रजोहरणादिसाधुपधारिणो मिथ्यादृष्ट्या या त् यान्ति पत जयति । प्रशमसंवेगनिदानुकम्पास्त क्याभिण्यकरूपसम्यावधिका अपि संपूर्णदशविधवासामाचार्यनुष्ठानाचावेकादायक
या सोऽप्यभिधीयते या समप्रद्वादशमोऽपि सूत्रोकमेकमपि परमया न ते स्वपस्यापि विद तस्याश्रमानेन तत्र तस्याप्रत्ययात् ॥ १२ ॥ सूत्रोक्तमित्युक्तमतः सूत्रस्वरूपमा ( सुति) बहुगणधर सुधरवाम्यादिमीर तिचाराङ्गादि च प्रत्येक निम्यभ्ययनादि यथ श्रुतकेवलिना चतुर्दशपूर्वधरेण शय्यंजवादिना दशवेकालिकादि यच संपूर्णपूर्वचारिणा रचितं तत्सर्वे सूत्रमिति तथा ॥ १३ ॥ (मत्यति वम्मिति ० ) वादयत्यात्मनो यथावस्थितं रूपमिति उहाावरणादि घातिकर्म च तस्थारच तेषां तूauraः चत्कर्षतस्त्रैलोक्यतिल के सर्वार्थसि विमाने जघन्यतः पुनस्तेषां उग्रस्यसाधूनां श्रावकाणामपि च सौधर्मे उपपातो भवति केवलमत्रापि स्थितिकृतो विशेषो यथा सौधर्मे साधोज - घन्या स्थितिः पल्योपमपृथक्त्वं श्रावकस्य पल्योपममिति तथा चतुर्दशपूर्वरस्य लान्तके जघन्य उपपातः तापसादीनां तु व्यरेषु ज्ञापनायां तु"साजणवासी रूप सर्वोऽप्युपपातविधिर्निजनिजकि पास्थितानां निज निजागमोक्तान / मनुष्ठानरतानां न चाचार ही नानामिति १४|१५| देवीनामुत्पत्तिस्थानान्याह
मेष
नववा देवी, कप्पदुगं जात्र सहस्सारो | गमणागवणं नयी अच्चुयपरओ मुराणं पि ॥ २७ ॥ तिपक्षिय - तिसार - तेरस, सारा कष्पगतई अंतमहो ।
,
Jain Education International
उववाय
किव्वसिय महोतुवरं अच्चुपपर ओजिओगाई ॥२७॥ ( उववाओत्ति) भवनपती नारज्य यावत्सौधर्मेशान कल्प द्विकं देवीनामुपपात जन्मत का देवानां तृपपातः सर्वत्र - देवानां च सुरतानिखापः सोदशानापरिता देण्यः सहस्रारं यायच्छन्ति। सच परतो गम नागमनं च देवीनां नास्ति । तथा च मूलसंग्रहणीटीकायां ह रिभरिः देव्यः खलु अपरिगृहीताः सहस्रारं यावद् गच्छ न्ति इति । तथा भगवानार्यइवामोऽपि प्रज्ञापनायामाह णं जे ते मणपरियारगा देवा तेसि इच्छा मणे समुप्पज्जर इच्छा. मोणं अच्छराई सकिं मणपरियाणं करेत्तर तओ णं देवेदि एवमणसीकर समाणे खिप्पामेव ताभ अच्छराओ तत्थ गयाओ चैव समाणी उ श्रणुत्तराई उश्चावयाएं मणाई पहारेमा
तत्थ
-
ओ चिति तस्रोणं ते देवा ताहिं अच्छरार्हि सर्किमणपरिया करिति इत्यादि "तन प्रविचारणार्थमादेवीनग त्यागती स्तः । देवीनां गमागमौ न स्तः । तत्राधस्तनानामूर्ध्वशक्तिनावाद । ता हि जिनजन्ममहिमास्वपि नात्रागच्छन्ति किं तु स्थानस्था एव नक्तिमातन्यते । संशयप्रश्ने वाध्वधिज्ञानतो जग प्रयुक्तानि मगोषच्याणि साम्राकारे परास्तदाकारा यथानुपपत्या जिल्हासितमर्थमन्यप्रयोजन पादागमः ॥ २७ ॥ अथ वैमानिकेषु किल्यिपिकाणामानियो. म्यानां देवानां स्थित्यादिकमाद (तिपमिति) अकर्मकृतश्चाएका प्राया देवास्ते त्रिपल्योपमादि स्थितयः । द्विकादेरचो वसन्ति तथाहि विषयोपास्थित यस्ते समरधयन्ति सागरोपमायुकाः रस्याधः त्रयोदशसागरोपमायुषा बान्तकस्याधः गतं च किल्वि पिका रितान्तानात्परताजियोग्या दासप्राया आदिशब्दात्प्रकीर्णादयो नोत्पद्यन्ते । इदनयति येयकानुसरेषु सर्वेषामपि देवानाममिन्द्रत्वेन शेषाणामपि सामानिकादिदेवमेदानामाय इति ॥ प्र० । ( ३ ) सान्तरं निरन्तरं वा उपपद्यन्ते ॥ किं संतति निरंतर उपति गोयमापित निरंतप । तिरिक्नोणि याएं जसे कि संतरं निरंतरं गोयमा ! संतर
पि उववज्जंति निरंतरंपि उववज्जंति । मणुस्साएं जंते! किं संतरं उववज्जंति निरंतरं उववज्जंति ? गोयमा ! मंतरंपि -
निरंतरं पिवति । देवानं किं सं तरंति निरंतर उपपति गोषमा ! संतरं पि ववज्जेति निरंतरं पि ववज्र्ज्जति । स्याप्पनापुढविणेरइयानंते कि संतरं उपवनंति निरंतर उपवनंति ? गोषमा ! संतरं पिवज्जति निरंतरंपि उपपति एवं जाव आहे समाए संतरं पिवतिमिरंतरं पि ज्जति । असुरकमाराणं जंते! देवाणं किं संतरं नववज्जंति निरंतर ति ? गोयमा ! संतरेपि नवभिरत रंपि पति एवं जाव णकुमारा मंतर प ज्जति निरंतरं पि ववज्र्ज्जति । पुढ विकाइयाणं ते! पुच्छा किं अंतरे निरंतर उपपति गोपमा नो संतरं निरंतरं क्वति एवं जापकाया जो संवरं
ति
For Private & Personal Use Only
www.jainelibrary.org