________________
(९२८) उवभोगपरिनोगप. अभिधानराजेन्द्रः ।
उवभोगपरिभोगप. श्रावकेण तावत्सर्गतः प्रासुकैषणीयाहारिणा भाव्यम् । अस- आमगोरससंपृक्तं, द्विदलं च विवर्जयेत् ।। ति सश्चित्तपरिहारिणा तदसति बहुसावद्यमद्यादीन् वजयिस्वा प्रत्येक मिश्रादीनां कृतप्रमाणेन भवितव्यम्।तत्र मद्यमदिरा
द्वाविंशतिरजक्ष्याणि, जैनधर्माधिवासिनः ।। ३४॥ मांसं पिशितं च शब्दाच्छेसानदयाव्याणामनन्तकायादीनां च त्रिभिर्विशेषकम् । जैनधर्मेणाईतधर्मेणाधिवासितो नाविताग्रहः । तानि च प्रागुक्तानि पश्चापुम्बर्यादीनि पुष्पाणि करीर- त्मा पुमान् (द्वाविंशतिः) द्वाविशतिसंख्याकान्यभदयाणि नोमधुकादिकुसुमानि चशब्दात् त्रससक्तपत्रादिपरिग्रहः फलानि तुमनर्वाणि धर्जयेत् त्यजेदिति तृतीयश्लोकान्तेन संबन्धः । तामे जम्बूविल्वादीनि पषुच मद्यादिषु राजव्यापारादिषु वर्तमानेन | वाह । (चतुर्विकृतय इति) चतुरवयवा विकृतयश्चतुविकृतयः यत्किंचित्क्रायणादि कृतं तस्मिन् पतैरन्तनोंगः सूचितः बहि- शाकपार्थिवादित्वात्समासः कीदृश्यस्ता निन्द्याः सकलशिष्टजस्त्वयं (गंधमवेति ) गन्धा वासाः माल्यानि पुष्पस्रजः अत्री- ननिन्दाविषया मद्यमांसमधुनबनी तसवणा इत्यर्थः । तद्वर्णानेक. पलकणत्वाच्चेषभोम्यवस्तुपरिग्रहः । तस्मिन्नुक्तरूपे उपभोग- जीवसम्मू नात् । तया चाहुः “मज्जे महुम्मि मंसम्मि, नवणीए परिभोगे भीमो श्रीमसेन इति न्यायाफुपभोगपरिभोगपरिमा- चवस्थए । चप्पज्जति चयंति अ.तव्यमा तत्य जंतुणो"१परेऽपि णाख्ये द्वितीये गुणवतेनाभोगादिना यदतिक्रान्तं तन्निन्दामि । "मधे मांसे मधूनि च, नवनीतेचतुर्थके । उत्पद्यन्ते विसीयन्ते, सुसू (ध०)। तत्र जोजनत उत्सर्गेण निरवद्याहारनोजिना भवित- दमा जन्तुराशय" इति । तत्र मद्यं मदिरा तच्च द्विधा काष्ठनिष्पर्कव्यम् कर्मतोऽपि प्रायो निरवद्यकनुष्टानयुक्तेनेति । अत्रेयं ना- पिष्टनिष्पन्न चेति । पतश्च बहुदोषाश्रयान्महानर्थडेतुत्वाच त्याज्य वना । श्रावकेण हि तावत्सर्गतः प्राशुकैषणीयाहारजोजिना यदाह “ गुरुमोहकबहनिहा, परिजवउवहासरोसमयहेक । जाव्यम् तस्मिनसति सचित्तपरिहारः कार्यस्तस्याप्यशक्ती
मर्ज पुगश्मूखं, हिरिसिरिमश्धम्मनासकरं ॥१॥ तथा "रसो. यहुसावद्यान्मद्यामिषानन्तकायादीन् वर्जयता प्रत्येकमिश्रसचि
द्भवाश्च ट्यांसो, जवन्ति किन जन्तवः । तस्मान्मयं न पातत्तादीनां प्रमाणं कार्य भणितं च "निरवजाहारेणं, १निज्जीवणं व्यं, हिंसापातकभीरुणा ॥शादत्तं न दत्तमात्तं च, नात्तं कृतमया १परित्तमीसेणं ३। अत्ताणुसंधणपरा, सुसावगा एरिसा हुँति?"
कृतम् । मृषोद्यराज्यादिवहा-स्वैरं वदति मद्यपः ॥ ३॥ गृहे बहिपवमुत्सवादिविशेष विनाऽत्यन्तचेसो गृहन्युन्मादजनापवादादि ी मार्गे वा, परन्याणि मूढधीः । वधबन्धादिनिको, गृहाजनकमत्युझटवेषवाहनालङ्कारादिकर्मापि श्रावको वर्जयेन् यतः त्याच्चिद्य मद्यपः ॥ ४ ॥ वाविकां युवती वृद्धा, ब्राह्मी आप"अरोसो अश्तोसो, अइहासोजणेहिं संवासो। अश्उम्भमो य
चामपि । तुड़े परस्त्रियं सद्यो, मद्योन्मादकथितः ॥ ५ ॥ विवेबेसो,पंचवि गुरुअंपिलहु अंपि१'अतिमलिनाःअतिस्थूलहस्वस
कः संयमा झानं, सत्यं शौचं दया कमा । मद्यात्प्रमीयते सर्व, तृविखादिसामान्यवेषपरिधाने कुचेलत्वकार्पण्यादिजना
एया वहिकणादपि ॥ ६॥ श्रूयते किस शाम्बेन, मद्यादन्धकविपवादोपहसनीयतादिस्यादतः स्ववित्तवयोवस्थानिवासस्थान- ना । हतं वृष्णिकुत्रं सर्व, प्लोषिता च पुरी पितुः ॥७॥" मांकुलानुरूपवेषं कुर्यात् । उचितवेषादावपि प्रमाणनयत्यं कार्यम् । संच त्रेधा जलचरस्थलचरखचरजन्तूद्भवभेदाच्चर्मरुधिरमां पर्व दन्तकाष्ठाज्यङ्गतलोधर्तनमज्जनवस्त्रविलेपनाभरणपुष्पफ- सभेदाहा । तद्भक्षणमपि महापापमूलत्वाज्यं यदाहुः "पंचिसधूपासनशयनभवनादिस्तयौदनसूपस्नेहशाकपेयः खण्डवा
दियबहभूध, मंसं दुग्गंधमसुइबीभच्छ । रक्स्वपरितुलिअभद्यायशनपानखादिमस्वादिमादेस्त्यक्तुमशक्यस्य व्यक्त्याप्रमाणं
खग-मामयजयणं कुग मलं ॥ १॥" आमासु अ पक्कासुकार्य शेषं च त्याज्यमानन्दादिसुश्रावकवत् । कर्मतोऽपि श्राव
श्र, विपञ्चमाणासु मंसपेसीसु । सययं चित्र उववाओ, भरिण केण मुख्यतो निरवद्यकर्मप्रवृत्तिमता भवितव्यं तदशक्तावप्य
श्रो अनिगोअजीवाणं" ॥२॥ योगशास्त्रेऽपि । सद्यः सम्मूत्यन्तसावधविवेकिजननिन्यायविक्रयादि कर्म बर्जनीयं शेष
च्छितानन्त-जन्तुसंतानदुषितम् । नरकाध्वनि पाथेयं, कोड कर्मणामपि प्रमाणं करणीयम् यतः "रंधणखंगणपीसण-दलणं श्रीयात्पिशितं सुधीः ॥३॥” सद्योहि जन्तुविशसनकाल एच पयणं च एयमाईणं । निश्चपरिमाणकरणं, अविरश्बंधो जत्रो सम्मूच्छिता उत्पन्ना अनन्ता निगोदरूपा ये जन्तवगुरुयो" आवश्यकचूर्णावप्युक्तम् ॥ श्ह चेयं सामाचारी "भोज- स्तेषां सन्तानः पुनः पुनर्भवनं तेन दूषितमिति तद्वत्तिः मांसभ णओ सावगो उसग्गेण फासुगं आहारं आहारेजा तस्सासति क्षकस्य च घातकत्वमेव । यतः "हन्ता पलस्य विक्रेता, संस्कर्ता अफासुगमपि सश्चित्तवज्जं तस्स असति अणंतकायबहुवीय- भककस्तथा।केतानुमन्ता दाता च,घातका एव यन्मनुः ४ तथा गाणि परिहरिप्रवाणि इमं च अम्मं भोप्रणश्रो परिहर असणे भककस्यैवान्यपरिहारण बन्धकत्वं यथा “ये भक्षयन्त्यन्यपलं,स्वअणंतकायं अल्लगमूलगाइमंस च पाणे मंसरसमजाइ खादिमेउ
कीयपनपुष्टये।तएवघातका यन्न,वधको नक्ककं विना"इति मधु उंबरका उंबरवमपिप्पलपिलंखुमादिसादिमे मधुमक्खियादि ।
च माविकं १ कात्तिकंत्रामर ३ चेति त्रिधा दमपि बद्माअचित्तंच आहार अव्वं जदाकिर ण होज अचित्तोतो उस्सग्गेण
णिदिनाशसमुद्भवमिति हेयम् । यतः "अनेकजन्तुसंघात-निघाभत्तंपच्चक्खायण तर ताहे अपवारण सच्चित्तं अणतकार्य बहु
तनसमुद्भवम् । जुगुप्सनीयं बालावत्का स्वादयति माक्किमिबीअगवजंकम्मोवि अकम्मा ण तर जीविडं ताहे अश्चंतसा ति" नवनीतमपि गोमहिष्यजाविसंबन्धेन चतुर्का तदपि सुदमधज्जाणि परिहरिजति त्ति" इत्थं चेदं नोगोपभोगवत भोक्तुं
जन्तुराशिखानित्वात्याज्यमेव । यतः " अन्तर्मुहर्तात्परता, सुसयोग्येषु परिमाणकरणेन नयति इतरेषु तु वर्जनेनेति पर्यवसि.
दमाजन्तुराशयः । यत्र मूर्धन्ति तन्नाद्य, नवनीतं विवकिभिरिति । समिति च श्लोकत्रयेण वर्जनीयानाह ॥
४ तथा अदम्बरकेणोपत्रक्षितं पञ्चकं वट १ पिप्पलो दुम्बर ३ चतुर्थिकृतयो निन्द्या, नम्बरक्रपञ्चकम् ।
प्रक४ काकोदुम्बरी ५ फात्रणं उदुम्बरकपञ्चकं महाकाकाहिमं विषं च करका, मृज्जाति रात्रिनोजभम् ।। ३२॥
रसूक्ष्मबहुजीवनिवितत्वाद्वर्जनीयम् । ततो योगशास्त्रे "उद
म्बरबटप्लक-काकोदुम्बरशाखिनाम् । पिप्पवस्य च नाश्नीयाबहुबीजाशातफले, सन्धानानन्तकायिके ।
त्फलं कृमि कुनाकुलम् । १ बोकेपि कोऽपि क्वापि कुतोऽपि कवृन्ताकं चन्नितरसं, तुच्छं पुष्पफलादि च ।। ३३ ।। स्यचिदहो चेतस्यकस्माज्जनः, केनापि प्रविशत्युदरयरफलमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org