________________
(८८५) नवभोग अभिधानराजेन्डः ।
नवमोग दर्शनमेतपुच्यते पर्यायास्तिकस्य तु विशेष एव वस्तु स पव तथा हि चक्षुरचकुरवधिज्ञानानि चारचक्रवधिदर्शनेच्यः पृथक गृह्यते येन तानमधीयते प्रहणं विशेषितमिति विशेषग्रहण- कामानि ग्यस्थोपयोगात्मकहानत्वात् श्रुतमनःपर्यायज्ञानवत मित्यभिप्राययोरप्यनयोर्नययोरेकं प्रत्येकमर्थपर्यायोऽर्थविषय | वाक्यार्थविशेषविषयं श्रुतकानं मनोजच्यविशेषासम्बनं च मपर्येत्यवगच्चति यः सोऽर्थपर्याय ईग्नूतार्थप्राहकत्वमित्यर्थः । नःपर्यायकानमेतद्ष्यमप्यदर्शनस्वभावं मत्यवधिज्ञानदर्शनोपउपयोगस्य चानाकारसाकास्ते सामान्यविशेषग्राहके पते चत्वा योगात् निन्नकाझं सिकं केवलज्ञान पुनः केवमाण्यो बोधो रस्तत्राभिधीयतेनविद्यमान आकारो नेदो ग्राह्यस्यास्येत्यनाकारो- दर्शनमिति चाज्ञानमिति वाऽन्यत्केवळ तत्समानका - दर्शनमुच्यते सहाकारप्रायजेदैर्वर्त्तते यहाहकं तत्साकारं ज्ञान- यमपि युगपदेवेति भावः ।। सम्म०। (अत्र बहु धक्तव्यं तथ मित्युच्यते । अनाकारसाकारोपयोगी तूपसजनीकृततदितरा- ग्रन्थविस्तरजयान्नोच्यते किंतु विशेषजिकासुना सम्मतितर्कत कारी स्वविनासकत्वेन प्रवर्तमानी प्रमाणं नतु निरस्तेतराकारी एव समवलोकनीयम् ) सिकः साकारोपयोग एव सिध्यतयानूतवस्तुविषयानायेन निर्विषयतया प्रमाणत्वानुपपत्तेरित. तीति केवमस्य साकारत्वात् योगपद्यम् । कथं पुनरसौ सारांशविकल्पैकांशरूपोपयोगसत्तानुपपत्तेश्च तेनैकान्तवाद्यज्युपग.
कारोपयोग एव सिध्यतीत्याह । मो बोधमात्रं प्रमाणं साकारो बोधोऽनधिगतार्थाधिगन्तृत्वविशि
सव्वाश्रो लघीओ, जं सागारोक्नोगतो जाओ। टः स एव ज्ञातृम्यापारोऽर्थरष्टताण्यफलानुमेयोऽसंवेदनाख्यफसानुमेयो वाऽनधिगतार्थो विगत इन्छियादिसंपाद्यो व्यभिचारा
तेणेह सिचमकी, उप्पज्जइ तवनत्तस्स ।। दिविशेषणविशिष्मायापाब्धिजनिका सामग्री तदेकदेशो वा प्रतीताथैव । एतच साकारोपयोगवर्तमानः सिध्यतीति विशेबोधरूपो वा साधकत्वात्प्रमाणमित्यादिरूपोऽयुक्तः। निराकारस्य शेणं प्रज्ञापनायां विहितम् । अनेन चात्र केवल साकारोपयोगे ये केवनबोधरूपस्य ज्ञानस्यैव प्रामाएयमिति विज्ञानवादिनोऽन्ये विप्रतिपद्यन्ते साकारानाकारोपयोगयोः सिकस्य युगपदज्युपच स्वस्वस्थान स्वस्वमतमुद्भाव्य परास्ता नविप्यन्ति । सम्मा गमात्ते निरस्ताः भत पवाह । (तदेतत्संमतितर्कत एव विझेयमिहापि ययावसरंकिञ्चिद्वक्ष्ये) एवं च गम्म ध्रुवं, तरतमजोगावोगया तस्स | सामान्यविशेषात्मके च प्रमाणप्रमेयरूपे वस्तुतत्वे व्यव
जुगवावओगनावे, साकारविसेसणमुहत्तं ।। स्थिते व्यास्तिकस्यालोचनमा विशेषाकारत्यागिदर्शनं य
एवं च साकारोपयोगविशेषणादम्यते किमत माह। ध्रुवं नित्तत्सत्यमितरस्य तु विशेषाकारसामान्याकाररहितं यज्ञानं
श्चितं तरतमयोगोपयोगता सिकस्य अन्यस्मिन्काले तस्य सातदिव पारमार्थिकमभिप्रेतं प्रत्येकमेषोऽर्थपर्याय इति वचनात्
कारोपयोगोऽन्यत्र चानाकारोपयोग इति । अन्यथा बाधामाह । प्रमाणं तु अव्यपर्यायौ दर्शनशानस्वरूपावन्योऽन्यायनिर्भागवतिनाविति दर्शयन्नाह ।
युगपचुपयोगनावे साकारविशेषणं प्रज्ञापनोक्तमयुक्तमेव स्या
दिति । अत्र परमतमाशक्यपरिहरनाह। दवडिओ वि होऊण, दंसणे पज्जवडिओ हो ।
अहव मई सव्वं विय, सागारं से तो अदोसो त्ति । नवसमिआई जावं, पमुच्च णाणे न विवरीय ॥
नाणंति दसणंति य, न विसेसो तं च नो जम्हा ॥ अस्यास्तात्पर्यार्थः दर्शनेऽपि विशेषांशो न निवृत्तो नापि हाने सामान्यांश इति च्यास्तिकोऽपीति आत्मा व्यार्थरूपः स
सागारमणागारं, मक्खणमेयंति नणियमिह चव । जूत्वा दर्शने सामान्यात्मके स ह्यात्मा चेतनायोकमात्रस्व- तह नाणदंसणाई, समए बीसुं पसिचाई ।। नाबो नूत्वा तदैव पर्यायास्तिको विशेषकरोऽपि भवति अथ मतिः परस्य सर्वमेव (से) तस्य सिम्स्य ज्ञानं दर्शनं वा यदा हि विशेषरूपतयाऽऽत्मा संपद्यते तदा सामान्यस्वनावं साकारं ततः साकारोपयोगविशेषणे प्रदोष एव स्वरूपविशेपरित्यजन्नेव विशेषाकारश्च विशेषाधगमस्थन्नावं ज्ञानं दर्शने षणत्वात्तस्य । यदपि केवनज्ञानं केवनदर्शनं च तस्योच्यते तसामान्यपर्याझोचने प्रवृत्तोऽप्युपात्तहानाकारो न हि विशि- स्यापि तयोनिर्विशेष इत्यभिप्रायवता प्रोक्तं स्तुतिकारेण एवं ट्रेन रूपेण विना सामान्यं संभवति एतदेवाह औपशमि- कल्पितभेदमप्रतिहतं सर्वज्ञतालानं सर्वेषां तमसां निहन्तृ. काविजावं प्रतीत्येति औपशमिकक्कायिककायोपशमिकादीन् ना- जगतामालोकनं शाश्वतं नित्यं पश्यति बुभ्यते च युगपन्नानायिवान् अपेक्ष्य विशेषरूपत्वेन ज्ञानस्वभावात् धैपरीत्यं सा- धानि प्रभास्थित्युत्पत्तिधिनाशवन्ति विमसन्याणि तत्केवसं तच्च मान्यरुपता प्रतिपद्यते विशेषरूपः सन् स एव सामान्यरू- न युक्तं यस्मात्साकारमनाकारं च लक्षणं सिमानामितीहैपोऽपि भवति नास्ति सामान्य विशेषविकलं वस्तुत्वात् व पुरतो प्रणितं वर्तते यद्वक्ष्यति “असरीरा जीवघणा, उबउत्ता शिवकादिविकामृत्ववत् विशेषा वा सामान्यविकसान सन्ति दंसणेय नाणे य । सागारमणागारं, सक्षणमेयं त सिकाणं " असामान्यत्वात् मृत्यरहितशिवकादिवदत्र च सामान्यविशेषा- इति। तदनयोःसाकारनाकारलकणयोनंदनोक्तत्यात्कथमुन्यतेसत्मके प्रमेयवस्तुनि तदग्राहि प्रमाणमपि दर्शनज्ञानरूपं तथाऽपि मेव तस्य साकारमिति भावः। तथा समये सिलान्ते विश्वकपानमत्थोपयोगस्वानाव्यात् कदाचिज्ज्ञानापसर्जनो दर्शनोप- र्थक्येन ज्ञानदर्शने सिकानां तेषु तेषु स्थानेषु प्रसिके भतः कथं योगः कदाचितु दर्शनोपसर्जनो ज्ञानोपयोग इति क्रमेण द- तयोरविशेषः उच्यत इति हृदयम् । शनकानोपयोगी । कायिके तु ज्ञानदर्शने युगपतिदीपमिति द. तदविशेषे हि बहवो दोषाः के इत्याह । शयन्नाह सूरिः।
पत्तेयावरणत्तं, हिरा बारमविहोवोगो य । मणपजवणाणस्स यं, दरिसणस्स य विसेसो य ।
नाणं पंचवियप्पं, चनविहं दसणं कत्तो ।। केवलणाणं पुण दं-सणंति नाणंति य समाएं ।। इतरथा केवलज्ञानदर्शनयोरेकत्वे प्रत्येकावरणत्यं केवप्रज्ञानामनःपर्यायझानं मनःपर्यवसानं यस्या विश्लेषस्य स त- वरणकेवनदर्शनावरणं चेति प्रत्येकमावरणं तयोः कुसो घटते थोक्तः झनस्य च दर्शनस्य च विश्लेषः पृथग्नावः म. नाकस्य हे आवरणे युज्यते तप्तःप्रत्येकावरणनिर्देशात्केव बहानस्यादिषु च कानदर्शनोपयोगी क्रमणे भवत इति यावत् ।। दर्शनयोर्जेद एवेति भावः। तथा साकारोऽधा अनाकारस्तु च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org