________________
उल्लंधित्तए अभिधानराजेन्डः।
उल्लोयतल नवंचित्तए-उसइपितम् - अव्य० बाहुजवादिना सकृवचनेन संलापो भाषणं मिथः । भ० ६ श० ३३ न० । श्री० । शा० वा पार गन्तुमित्यर्थे, प्रति । न ८ श० ३३ उ० (वीश्व- | स्था० । "कंदप्पो अणिहिया य उल्ला वा पाता । सूत्र०१ यणशब्दे देवस्य तिर्यगुल्लवनम्)
श्रु० १ अ० शोकरोगादिना विकृतस्वरयुक्तवाक्ये, दृष्टवाक्ये, नवम-विरोचि-धा चुरा विरेचेरोजुरामोवपापहत्या ।।४। सूचने च, ततोऽस्त्यर्थे ठन् सूचके, त्रि० वाच० ॥ १२६इति विरचेरुद्वएमादेशः । उखएमा-विर विरेचयति । प्रा० उनि-उनि-पुं० पनके, प्रा०४ अ० । स्था। प्राचा। उझंग-उल्लएमक-पुं० मृदङ्गिकायाम, उल्लएमका मुगोलकाः। द्विहिय-नशिखित- उद् निख-क्त । घृऐ, 'कुंभ विहियगं:वृ० ४ नम्। नयमित-नबइयत्-त्रि सन्चन कुर्वति, झा० ३ ० ॥
बेहा' ज्ञा० १ अ० । औ० । रा० । नि ।
उसी-देशी०-तथेत्यर्थे, दे० ना० ॥ उद्भवण-नसम्बन-न.वृक्तशाखादावुद्धन्धने,तपेशारीरदामे,स.। नवगण-आईचगण-० अशुष्कगोमये, वृ० ( आऊंगण
नल्डंटिअ-देशी संचूर्णिते, दे० ना०॥ दृष्टान्तो जिणकपियशब्दे निष्पत्तिद्वारे, स्पष्टीनविष्यति)
उहयुक-तुड-धा. तोमने, तुमेस्तोम तुट्ट खुट्ट खुमो कवुमो उहण-नव ग-त्रि उव् वणति-अच्- उत्कटे, प्रकाशान्विते,
क्खमोल्पुक्कणिझुक्क मुक्को चराःसाधा१६। शतितमेरुल्खुकादेशः। नतोन्नते, व्यक्ते, स्पष्ट, । वाच । तीक्ष्णे, । अष्ट० । अवेद्यसंवे.
उल्लुक्क तुम तुमति । प्रा० ॥ त्रुटिते, दे० ना० ॥ द्यपदं यस्मादासु तथोल्वणम् । पाक्विच्छाया जनबर-प्रवृत्ताम्र
उत्बुगा-उल्युका- स्त्री० स्वनामख्यातायां नद्याम्, तपनक्किते मतःपरम् । द्वा० । आव० ।
जनपदे च। उल्लुका नाम नदी तपसक्कितो जनपदो प्युल्लक। उसणग-उल्वणक-न० स्मानजवार्डशरीरस्य जूषणवस्त्रे, उपाण
विशे० । आ० म० द्वि० । आ० क० । आ० चू० । स्था० । नवणनोग-नुस्वणनोग-पुं० क० स० । खिङ्गजनाचरिते वन
जल्यातीर-नब्बुकातीर- न० उल्लुकानदीतीर वर्तिनि नगरे, पुष्पादिनिर्देहसत्कारे, पंचा० २विव०॥
यतः प्रस्थितस्योल्नुकानदीमुत्तरतो गङ्गाचार्यस्य युगपच्चीतोमणियाविहि-आर्यनयनिकाविधि- पुं० जनार्डशरीरस्य
वेदनाद्वयमनुनवतो द्वैक्रियबुद्धिर्जाता तता द्वैक्रियनिहवा उत्प
नाः । उत्त० ३० । स्था। प्रा०म० द्वि० । विशे० । जबनूषणविधी,“तयाणंतरं चणं माणे उल्लाणिया विहिपरिमाणं करे णणस्थ रागेणं गंधकासाईए अवसेसं सव्यं नलणियावि
तएणं समणे जगवं महावीरे अप्पया कयावि रायगिहाहिं पाक्खामि" । उपा० १ ० ( आणंदशब्दे सूत्रम्)
ओणयराओ गणसिमाओ चेइयाओ पमिणिक्खम पमिउनपमसामिया-आईपटसाटिका-स्त्री० आर्द्रप्रावरणनिव- | णिक्खमइत्ता बहिया जणश्यविहारं विहरइ तेणं कालेणं तेणं
सनयोः "उल्लपडसाडिया पुक्खरिणी पच्चुत्तर"उपा०२०। समएणं नल्नुयातीरे णाम णयरे होत्था । वो तस्स एवं उद्यमि-आर्डलूमि-स्त्री अशुष्यन्त्यांभूमौ, "उल्लभूमीए असु
उल्लयातीरस्स णयरस्स बहिया उत्तरपुरस्चिमे दिसीनाए क्खमाणीए" नि० चू० १ २० ।
एत्यणं एगबुएणामं चेइए होत्था । वो तस्स णं सहयट्ठीमहुय-पाध्यष्टिमधुक-न० श्राद्रं मधुररसवनस्पति
तएणं समणे जगवं महावीरे अप्पया कयावि पुव्वाणपुचि विशेषे, ॥ उपा०१०। नवरय-देशी-कपर्दाभरणे, देना।
चरमाणे जाव एगजंबुए समोसले जाव परिसापमिगया उहानिय-उचालत-त्रि० "नाविंसणणिज्जिहिति उल्ललियं| तेत्ति । ज०१६ श० ३ न. । गवाए" नि० चू०१०॥
उड्यरुह-देशी लघुडाले, देना। नवविय-उदापित-नमन्मथादिजल्पने, "अंगपच्चंगसंहाणं,चारु उब्युह-निर-सृ. धा. बहिर्गमने, धातवोऽर्थान्तरेऽपि ८1811
लवियपहियं। वंभचेररो थीणं,चक्खुगिझं विवज्जए"उत्त | शति निः सरतेरुल्लुहादेशः । उन्नुहइ, निःसरति । प्रा० । उझस-नाम-धा० उल्लासे, हर्षजनकव्यापारे “ उल्लसे रूसलो
उल्लूढो-देशी० अङ्कुरिते, दे ना० ॥ सुम्नणिलस पुलाअंगुज्जोलारो श्राः ८।४।१ । उल्लसेरेते
नवेव-देशी० हासे, दे० ना०॥ षडादेशा वा भवन्ति । ऊसलइ-ऊसुम्भइ पिल्लसह पुलाइ गुज्जोल्लइ । न्हस्वत्वेतु गुज्जुल्बइ उल्लसति, प्रा० ।
उद्देवण-देशी० घृते, दे० ना०॥ रहसिय-उल्लासित-त्रि० उद्-लम्-क-स्फुरिते, उद्धते, हृष्टे | उब्रहम-देशी बम्पटे, दे० ना० ॥ च । वाच. सुधुल्लसिते भीते पच्चक्खाणे पडिच्छगच्छथे- | नद्याश्य-उलोचित-न० कुड्यानामात्रस्य च सेटिकादिभिः रविद उहसिएतेण विताव मिसेण इत्थि पावामो हरिसितो | समष्टीकरणे, धवलन 'या नहोश्य महियं'ज्ञा०१०।। नि चू.१० । पुलकिताथै, दे० ना॥
जं। सानि। जी। क०। प्रज्ञा०॥ उद्वाय-उद्वात-पुं० प्रबलपादप्रहारे, ॥ तं०॥
उझोय-उदोक-पुं० उपरितननागे, जी०३ प्रति० । रा००। नद्वात्रिय-उद्घालित-त्रि० ताडिते, प्रा० म०प्र० । रा०। कल्प। चं० । मनागालोके च । जं० १ वक्व०। उशास्रमाण-नुदासयत-त्रि. ताडयति, “तिक्खुत्तो उल्लाले उसोच-पुं० ऊर्फ लोच्यते उद् बोच् कर्मणि घम् । निष्ठाया से माणे" । रा
दकत्वात् न कुत्वम् । उपरितले च । भ०१४ २० ६ उ०। उझाव-उबाप-पुं० उद्-लए घन । काकुवर्णने यदाह । अनु- कल्प० । विताने, दे० ना० ॥ लापो मुहुर्भाषा, प्रलापोऽनर्थकं वचः । काकावर्णनमुल्लापः, उमायतन-नोकतन-न उपरितनभागे, । का० १ अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org