________________
उत्तरकुरा
परिवसति तेन ऐरावत मदद इति ऐरावतगजधानीवत् काञ्चनकपर्वतवक्तव्यताऽपि राजधानी वक्तव्यता पर्यवसाना तथैव अधुना माल्यवन्नाम-हदवक्तव्यतामाह ( कहिणं नंते इत्यादि ) सुगमं भगवानाह गौतम ! ऐरावत हदस्य दाक्षिणात्याच्चरमान्तादक दक्षिणस्यां दिशिखिनि योजनशतानि चतुरश्च सप्तनागान् योजनस्य अबाधया कृत्वेति शेषः । शीताया महानद्या बहुमध्यदेशजागे अत्र एतस्मिन्नवकाशे उत्तरकुरुषु कुरुषु माल्यवन्नामा हदः प्रज्ञप्तः स च नीलवदूधदवत् प्रायाभविष्कम्जादिना तावद्वक्तव्यो यावत् पद्मवक्तव्यतापरिसमाप्तिः । नामान्वर्यसूत्रमपि तथैव यस्मात्पलादीनि माल्यवृद्धदप्रभाणि मायाकाराणि माध्यन्नामा यहस्कारपर्वतस्तयनि तद्वर्णानानि माल्यवन्नामा च तत्र देवः परिवसति तेन माल्यवदूधद इति । माल्यवती राजधानी विजयाराजधानी वद्वकन्या काञ्चनकपर्वतव कन्यतापर्यवसाना प्राभवत् । जी० ३ प्रति० । (उरकुनम्पूरमवर्णकोऽन्यच स रकुर्वती देवे. पुं० अयोस कुनामा पिमाद
(७९१) अभिधानराजेन्द्रः |
--
Jain Education International
उत्तरचूलिया
संकटं प्रकटं स्युर्नवेयुरिति संवधस्तादिशब्दग्रता दासियमे "पिकविसो समि भाषणपरिमा यदियनिरो हो । पडिलेहगुतीओ, अभिमादा चैव करणंतु " धर्म० ३अधि० ( पाठान्तरेण ) " पिंकस्स जा विसोही, समिईओ भावणा तवा विहा । परिमा अभिगहा वि य, उत्तरगुण मो घिया - शाहि " १ सूत्र०० १४० ( एतदूव्याख्या पायच्छित्तशब्दे ) पिएम बियादयः सार्या स्वस्वस्याने) महाबतावतेषु सूत्र० । ज्य० नि प्यूर पंचा० जीत चाच (मूत्रगुणानामिवोतानामनित्यताराब्दे उम उत्तरगुणकप्पिय- उत्तरगुणकल्पिक-पुं०
सेकेणणं भंते! एवं वृच्चइ उत्तरकुरा २ गोवमा उत्तरकुराए उत्तरकुरुणामं देवे परिवस माह किए जाय पालिश्रमहिर से तेणं गोयमा ! एवं बुचड़ उत्तरा २ उत्तरकुराए उत्तरकुरुणामं देवे परिवमइ महिडिए जाव पलिप्रोमई से तेलट्टेणं गोयमा ! एवं बुच्चइ उत्तरकराए अरं जाव सामए ।
से केल्यादिप्रतीतं गवरम् उत्तरकुरामा देवः परिष सति तेनेमा उत्तरकुरव इत्यर्थः । ज०२वक० । घाविंशतीर्थकृतो निष्क्रमणशिविकायाम्, स्त्री० । स० । तृउत्तरकुरूकूम-8 तरकुरु१० मायस्कारपर्वतस्यतीये कुटे, स्था० वा० । मेरोरुत्तरपूर्वस्यां दिशि, माल्यवद्वर्षधरपर्वतस्य तृतीयं कूटं हिमवत्कूटप्रमार्थ कूटसहामकथा । देयः जं०४ प०। महाविदेदे, गन्धमादनस्य वहस्कारपर्यंत स्य चतुर्थे कूटे, स्था० १० ग० । जं० । उत्तरकुरूदह-परकुरुद ० उत्तरकुरु तृतीये बने स्पा० ६ ठा० । (तन्मान दिउत्तरकुरुशब्दे उक्तम् ) ॥
उत्तरकुरुमा मच्छरा उत्तरकुरूमानुषाप्रम् श्री० उत्तरकुरुषु मानुषरूपासु अप्सरस्सु, प्रश्न० अध० ४ द्वा० । उत्तरलग-सरकूल पुं० वानप्रस्थापभेदेषु गापामु सरकून एव वस्तव्यम् । नि० भ० ॥
उत्तरगुणलदि-उत्तरगुणलब्धि-श्री० उत्तरगुणाः पिि यादयस्तेषु प्रक्रमतपणे गृह्यते तस्य
1
"उत्तरगुणनखिममाणस्स विजाचारणरूणाम बुद्धि समुपज" । न० २० श० ६ ० ॥
उत्तरको कि - उत्तरको टि-स्त्री० गान्धारग्रामस्य सप्तम्यां मूईना- उत्तरगुणसम्ढा- उत्तरगुणश्रवा - स्त्री०प्रधानतरगुणाभिलाषे, पंचा याम्, स्था० ७ ० ।
उत्तरगंधारा- उत्तरगान्धारा- स्त्री० गान्धारग्रामस्य पञ्चम्यां मूनायाम्, ॥ स्था० ७ ० ॥
उत्तरगुण- उत्तरगुण- पुं० मूलगुणापेकया उत्तरभूता गुणा वृकखा श्योत्तरगुणाः । प्र० ७ ० २३० । सर्वतः पिएम विशुद्ध्यादि. देशो दिव्यतादिषु पंचा०५ विष० ।
शेषाः पिएम विवाचाः स्युरुतरगुणाः स्फुटम् ।
एषां चानविचाराणां पानं ते स्वमी मताः ॥ ४७ ॥
आहारवसेना, उन्मादसणासुका । जो परिगिएहति लिययं, उत्तरगुणकप्पियो स खलु ॥ य आहारोपधिशय्या उगमोत्पादनैषणा । शुका नियतं निश्चितं परिगृह्नाति स खलु उत्तरगुणकल्पिको मन्तव्यः । इत्युक्तरूपे उ तरगुण युक्तसामाचारीने ०६०। उत्तरगुणपथक्साए-उत्तरगुणप्रत्याख्यानन० गुणापेक्षा उतरनृता गुणा वृक्षशाखा प्रयोत्तरगुणास्तेषु प्रत्याख्यानमुत्तरगुणप्रत्याख्यानम् । प्रत्याख्यानजेदे ॥ तदूनेदा यया
उत्तरगुणपञ्चक्खाणे णं कइविहे पत्ता ? गोयमा ! दुि हे पाता संजा सभ्यु सरगुणपचक्खाणे व देसुचरगुपचक्खाणे य । सब्वुत्तर गुण पच्चक्खाणे णं नंते ! इविहे पण ते ? गोयमा ! दसविहे पण ते तंजहा अणागयमकतं, कोडिसहीयं नियंतियं चैव । सागारमयागारं परिमाणक निरवसेसं ॥
23
अनागतादीनां च व्याख्याऽन्यत्र || प्र०७ श० २३० । “मूलगुउत्तरगुणा, जे मे णाराहिया पमापणं । तमहं सव्वं शिंदे, पमिक्कमे आगामिस्साणं" इति रूपम् । श्रतु। पंचा० आ० क० । उत्तरगुणपरिसेपणा उत्तरगुणमतिसेवना श्री० उत्तरगुि
उत्तरगुणावणासियम-उत्तरगुणा सेवनाशिककर गुणविषये सम्यक् पिएम विशुद्ध्यादिकान् गुणान् श्रासेवमाने, सूत्र० १४० १५ अ० ।
उत्तरचावाला - उत्तरचावाला स्त्री० नगरभिदे, ताहे सामी उतरचावानं उच्चती तत्थ अंतरा कणखलं नाम उत्तमपदम् । " ० चू० २ ० । ततः स्वामी उत्तरचावायां गतः तत्र पपपारणे नागसेन रोग प्रतिभागान आ० क० ग्रा० म० द्वि० ॥
शेषागुणेोऽवशिष्टास्ते के इत्यादचिराविज्याया इतिहारादिनिदोषता सा आये पिएम विशुद्ध्याद्याः सप्ततिभेदा इत्यर्थः । उत्तरगुणा उत्तरगुण | उत्तरचूलिया - उत्तचूलिका - स्त्री० "बाऊणं वंदणगं मत्थर वंदामि
उत्तरचूल उत्तरदाशब्देन मनवन्दे इत्यनिधानरुपे एकोनविंशस मे बन्दनकदोषे, ध.२ अधि० श्रावण
ये प्रतिसेवनायाम्, “इदाणि उत्तरगुणपरि सेवा नष्पति ते उत्तरगुणा पिंड विसोहारविहाता पिता दष्वियं क पियं परिभवन्ति ॥ ००१० (सर्व परिसेव णाशब्दे चयते)
ध
For Private & Personal Use Only
www.jainelibrary.org