________________
(७९०) उत्तरकुरा अंभिधानराजेन्डः ।
उत्तरकुरा राजो महार्दिक श्त्यादि यमकदेववन्निरवशेष बक्तव्यं यावद्वि- तत्काञ्चनप्रभोत्पलादियोगात् काञ्चनकाभिधदेवस्वामिकत्वाच हरति । ततो यस्मात्तमतानि पद्मानिनीअवनि नीलवन्नामा ते काञ्चनका इति तयाचाह । सेएणणमित्यादि काचनिकाश्च च तदधिपतिर्देवस्ततस्तद्योगादसौ नीलवनामा हृदः। तथाचाह राजधान्योयामिका राजधानीवक्तव्या ॥ (से पएण?णमित्यादि) कहिणं भंते ! नीवंतदहस्सेत्यादि
उत्तरकुरुहदाः ॥ राजधानीविषयं सूत्रं समस्तमपि प्राग्बत् ॥
काह णं ते उत्तरकुराए उनरकुरुद्दहे नाम दहे पम्मत्ते? नीलबदुन्हदे काञ्चनपर्वताः।
गोयमा! नीलवंतहहस्स दाहिणणं अहचोत्तीसे जोयणनीलवतेहां पुरच्छिमपञ्चच्छिमेणं दस दस जोयणाति अबा
सए एवं चेव गमोणेयचो जो णीजवंतद्दहस्स सव्वेसि सरिहाए एवणं दस दस कंचणगपन्यता पम्पत्ता तेणं कंचणग
सके दहसरिसनामा य देवा सधोसिं पुरच्छिमपञ्चच्छिमे पन्चता एगमगं जोयणसतं उठं उच्चत्तेणं पणवीसं २ जोयणाति उहणं मूले एगमेगं जोयणसतं विखंनेणं
कंचारूपवता दसपकप्पमाणा उत्तरेणं रायहाणी अम्मम्मि
जंबुद्दीवे चंददहे एरावण हे मालवंतहहे एवं एककोणेयव्यो ।। मज्के पत्तरि जोयणाई आयामविक्खनेणं उरि पसासं
क नदन्त ! जम्बूद्वीपे उत्तरकुरुषु कुरुषु उत्तरकुरुहदो नाम हदः जोयणाई विक्खंनेणं मूझे तिमि सोने जोयणसते किंचि
प्राप्तः । भगवानाह । गौतम! नीलवतो हृदस्य दाक्षिणात्याचविसेसाहिता । परिक्खेवेणं मज्के दोसि सत्ततीसे जोयणसते रमपर्यन्तादौ चतुस्विंशानि चतुस्त्रिंशदधिकानि योजनशतानि किंचि विसेसाहिता परिक्खेवेणं नवरि एगं अट्ठावन्नं जायण- चतुरश्च योजनस्य सप्त नागा अबाधया कृत्वति गम्यते शीतासतं किंचि विसेसाहिया । परिक्खिवेणं मुझे विच्छिम्मा मज्के या महानद्या बहुदेशजागे अत्र उत्तरकुरुर्नाम हुदः प्राप्तः यथैसंखित्ता उपि तणुया गोपुच्छसंगण संठिया सव्वकंचणमया
व प्राक नीलवतो हृदस्य आयामविष्कम्नोवेधपवरवेदिका
बनखएमत्रिसोपानप्रतिरूपकतोरणमहामूबनूतपमाष्टशतपनपरि अच्छा पत्तेयंश पनमवउतिई पत्तेयं शवणखंडपरिक्खित्ता
वारपद्मशेषपरिधिपरिपत्रयवक्तव्यतोक्ता तथाअन्यूनानतिरिक्ता तेसिणं कंचणगपवताणं उप्पि बहसमरमणिज्जे मिजागे वक्तव्या । (मबटीकयोः पाउनेदः) नामकारणं पिपृच्छिषुरिदमाहजाव प्रासयत्ति पत्तेयं २ पासायवमेंसगा सदा भावट्टि जोय- "से केण?णं भंते इत्यादि प्राग्वत्" नवरमुत्पलादीनि यस्मात् पिया नई एकतीसं जायणाई कोसं च विक्खंजेणं मणि
उत्तरकुरु-हदप्रजाणि उत्तरकुरु-हदाकाराणि तेन तानि तदाकारपेढिया दो जायणिया सिंहासणा सपरिवारा। से केटणे णं
योगात् उत्तरकुरुनामाऽत्र तत्र देवः परिवसति तेन तद्योगात् जंते एवं बुच्च कंचणगपन्चया गोयमा !कंचणगेसृणं पचतेसु
-हदोऽप्युत्तरकुरुः नचैवमितरेतराश्रयदोषप्रसङ्ग उन्नयेषामपि
नाम्नामनादिकालं तथाप्रवृत्तः । एवमन्यत्रापि निर्दोषता भावतत्थश्वाविन उप्पनाई जाव कंचणवप्मा नाति कंचणगा
नीया । उत्तरकुरुनामा च तत्र देवः परिवसति तद्वक्तव्यता च जाव देवा महिकिया जाव विहरति उत्तरेणं कंचणगाणं कंच- | नीलवनागकुमारवद्वक्तव्या ततोऽप्यसावुत्तरकुरुरिति । राजधानीमित्तान रायहाणीओ एहम्मि जंबू तहेव सव्वं जाणियव्वं वक्तव्यता काञ्चनकपर्वतवक्तव्यता च राजधानीपर्यवसाना (नीलवंतवहस्सणमिति)नीलवतो हदस्य(पुरच्छिमपञ्चच्छिमेणं) प्राम्यत् । चन्हहवक्तव्यतामाह । (कहिणं नंते इत्यादि) पूर्वस्यां पश्चिमायां च दिशि प्रत्येकं दशयोजनाम्यबाधया कृत्वोतग- प्रश्नसूत्र सुगम भगवानाह-गौतम ! उत्तरकुरुन्हदस्य दाकियाम्यतेऽपान्तराने मुक्वेतिनावादश दशकाञ्चनपर्वता दक्षिणोत्तर- त्याश्चरमान्तादर्वाक दकिणस्यां दिशि अष्टौ चतुग्विशानि योजश्रेण्योःप्राप्ताःते काञ्चनपर्वताःप्रत्येकमेकं योजनशतमूर्ध्वमुचस्त्वेन
नशतानि चतुरश्च सप्तभागान योजनस्य अबाधया कृत्वेति शेषः। पञ्चविंशतिर्योजनान्युद्वेधेन मूळे एकं योजनशतं विष्कम्भेन मध्ये
शीताया महानद्या बहुमभ्यदेशभागे अत्र अस्मिन्नवकाशे उत्तर. पञ्चसप्ततिर्योजनानि विष्कम्नेन उपरि पञ्चाशद्योजनानि विप्क
कुरुषुचजन्हदो नाम हदः प्राप्तः। अस्यापि नीअवद्धदस्येव म्नेन मुले त्रीणि बोमशोत्तराणि योजनशतानि (३१६) किश्चि
आयामविष्कम्जोधपद्मवरवेदिकावनखएमत्रिसोपानप्रतिरूपकविशेषाधिकानि परिकेपेण मध्य द्वे सप्तविंशे योजनशते (१२७) |
तोरणाममनूतमहापद्माष्टशतपद्मपरिवारपनशेषपद्मपरिपत्रयवकिचिद्विशेषाने परिकेपेण उपरिएकमापश्चाशद्योजनशतं (१५७)
क्तव्यता वक्तव्या । नामान्वर्थसूत्रमपि तथैव नवरं यस्मात् किश्चिद्विशेषानं परिपेण अत एव मुग्ने विस्तीर्मा मध्ये संक्षिप्ता
उत्पमादीनि चाहदप्रनाणि चन्छन्ददाकाराणि चवमानि सपरि तनुका अत एव गोपुच्छसंस्थानसंस्थिताः सर्वात्मना कन
चन्नामा च देवस्तत्र परिवसति तस्माच्चन्छहदाम्नोत्पकमयाः ( अच्छा जावपमिरूवाति) प्राग्वत् । तथा प्रत्येकं प्रत्ये- बादियोगात् चन्द्रदेवस्वामिकत्वाच्चन्छ हद शत । चन्द्राकं पद्मवरवैदिकया परिक्तिप्ताः । प्रत्येक वनखण्डपरिक्किप्ताश्च | राजधानीवक्तव्यता काञ्चनकपर्वतवक्तव्यता च राजधानीपर्यपद्मवरवेदिका वनखएकवर्मनं प्राग्वत् । (तेसिणमित्यादि)तेषां चसाना प्राग्वत् । सांप्रतमैरावतहदवक्तव्यतामाह । कहिण नंते काञ्चनपर्वतानामुपरि बहुसमरमणीया भूमिभागाः प्राप्ताः तेषां इत्यादि प्रश्नसूत्रं पासि निर्वचनमाह । गीतम ! चन्ऽहदच वर्मनं प्राग्वत् तावक्तव्यं यावत्सृणानां मणीनां च शब्दवर्म- स्य दाक्षिणात्याच्चरमान्तादर्वाक दक्षिणस्यां दिशि अष्टी चतुनमिति (तेसिणमित्यादि) तेषां च बहसमरमणीयानां नूमिजा- त्रिशादियोजनशतानि चतुरश्च सप्त जागान योजनस्याबाधया गानां बहुमध्यदेशजागे प्रत्येक प्रत्येक प्रासादावतंसकः प्राप्तः कृत्वेति शेषः । शीताया महानद्या बहुमध्यदेशजागे अत्र पतस्मिन्नप्रासादवक्तव्यता सर्वा यमकपर्वतोपरि प्रासादावतंसकोरिव घकाशे ऐरावत-हदो नाम हदःप्राप्तः। अस्यापि नीलबन्नाम्ना निरवशेषा वक्तव्या यावत्परिवारसिंहासनवक्तव्यतापरिसमाप्तिः हदस्येवायामविष्कम्भादिवक्तव्यता पर्यवसाना वक्तव्या । अन्वसंप्रति नामान्वर्य पिच्चिषुराह-सेकेणणमित्यादि प्राग्वन्न- र्थसूत्रमपि तथैव नवरं यस्मादुत्पत्रादीनि पेरावणहदप्रभाणि वर यस्मापुत्पत्रादीनि काश्चननामानश्च देवास्तत्र परिवसन्ति ऐरावतो नाम इस्ती तस्र्यानि च ऐरावतश्च नामा तत्र देव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org