________________
( ७७७ ) अभिधानराजेन्द्रः ।
उजियय
लने कामज्जियं गलियं गेहि रहस्सइगं प्रणुप्पत्रिसर अप्पविसता कामज्जियाए गणियाए सार्द्धं जरालाई जाव विहर। इमं च णं मित्ते रायाए हाए जाव कयवकम्मा कयकोजयमंगलपायच्छिते सव्वालंकारविजूसियमाणस्स वागुराए परिखित्ते जेणेव कामगणियाए गिहे तेणेव उवागच्छइ उवागच्छइभा तत्थ एां उज्जियए दारए कामज्जया गणियार सिं जरालाई जान विहरयाणं पासइ पासता प्रासुरुते ४ तित्रनिं निउमिं लिलामे साहहु
|
जयं दारयं पुरिसेहिं गिएहावेइ गिएहा वेत्ता डिमुट्ठिजाको परप्पहाणं संजग्गमहियमत्तं करेइ करेइत्ता अवनaria करेइ करता एएणं विहारेणं बज्ऊं आणावे | एवं खघु गोयमा ! उज्जियए दारए पुरा पोराणाणं जाव पचप्प विहरइ | उज्ऊएणं अंते दारए पणवीसं वासाई परमाउं पालता अज्जेव जागावसेसे दिवसे सूल निष्ठो कए समाने कामासे कालं किया कहिं गमिहिंति कहिं उवज्जिर्हिति ? गोयमा ! उज्जियए दारए पणवीसं वासाई पर अज्जेव नागावसेसे दिवसे सूझजिये कए समाले काम का किया इमीसे रयणप्पनाए पुढवीए रश्यare उववज्जिर्हति सेणं तो अनंतरं वज्जित्ता इहेव जंबुद्दी दी जारहे वासे वेयढागरिपायमूले वाणरकुलंसि वाणरत्ताए उबवज्जिर्हिति सेणं तत्य उम्मुकत्राञ्जनात्रे तिरियजोए सुमुच्छिए गिळे गढिए ज्योववम्प्रे जाए वाणरपers | एय कम्मे ४ कालमासे कालं किंवा देव जंबूदीवे जारहे वासे इंदपुरे एयरे गणियाकुसि पुत्तत्ताए पञ्चायाहिंति तरणं तं दारगं अस्मापियरो जायमेत्ते कं बहिंति । तरणं तस्स दारगस्स अम्मापियरो वित्तवारसाहे दिवसे इमं एारूवं सामघेज्जं करेहिंति । होनणं पिथसेणे पुंसए तएं से पियसेो णपुंसए उम्मुकत्राननावे | जोन्गममुपत्ते त्रिणयपरिणयमित्ते रूवेण य जोवणेण य लावण य किट्ठे किट्टासरीरा नविस्स । ताएं से पियसेणे पुंसए इंदपुरे एायरे बहवे राईसर जाव पत्नियत्रो बहुहिय विज्जाओगे हिय मंतचुरणेहि य उड्डाणेहि य न्हवणेहि य पहवणेहि य वसीकरणेहि य अश्रिगेहि य आजियोगित्ता उरालाइ माणुस्सए जोगजोगाई तुंजमाणे विहरिस्त । तए ां से पियसेो णपुंसए एयकम्मे ४ सुत्रदुपावकम्पं समज्जिणित्ता इकवीसं वाससयं परमाउं पाहता कालमासे कालं किच्चा इसी से रयप्पनाए पुढवीए णेरझ्यत्ताए उववज्जिर्हिति । तओ सिरिसिवे सुसंसारो तहेब जाव पढमो जाव पुढविसेणं तम्रो अांतरं नवभित्ता sa jatia भार वासे चंपाए एयरीए महिसत्ताए पच्चायादि ति सेणं तत्थ अछाया कयावि गोहेनएहिंजी - विया विरोविसमाणे तत्येव चंपाए एयरीए सेहिकुलं
Jain Education International
उत पुतताए पश्चायाहिंति सेणं तत्थ उम्मुकबाझनावे तहा aarti थेराणं तिए केवलं बोहियणगारे सोहम्मे कप्पे जहाम जातं करोहिंति णिक्खेवोविश्यं प्रकयणं सम्पत्तं । वि० ० ॥ (टीका शब्दार्थमात्रदर्शिनी त्युपे किता ) उज्जिया - बज्जिका - स्त्री धनसार्थवादसुतस्य धनपालस्य
भार्यायाम का० उभ ।
उज्जे- यूयम् - युष्मान् भे तुम्भे लज्जे तुम्ह तुम्हे रहे जा ८ | ३ | ११ | वो तुम्ने उज्के तुम्हे उन्हे नै शसा । ३ । ९३ । शते च युष्मच्छब्दस्य जसा सह शसा सह व बज्के इत्यादेशः । यूयं पदस्य युष्मान् पदस्य चार्थे, प्रा० ॥
उट्ट - उष्ट्र- पुं० स्त्री० उच्० ट्रन् कि० ट्रस्यानुष्ट्रे ष्टा संदष्टे । ८ १ २ । ३४ । इति उष्ट्रपर्युदासात् ष्ट्र प्रागस्य नः ठः । प्रा० । ( ऊंट ) इति प्रसिके करनपर्य्याये चतुष्पदर्भेद, अप० । प्र० । 'अह नंते उट्टे गोणे खरे घोरुप' प्रज्ञा०११पद स्त्रियां जातित्वान् ङीष् वाच० । कर्म० । जलचरविशेषे च० । मग्गु बट्टा दगरक्खसो सूत्र० १ ० ७ श्र० ।
उट्टपाय - उष्ट्रपाद - पुं० ६ त० । करजचरणे, । धास्त कमिय हस्स इमेयारूवे वे जमणामए उट्टपापति वा” राष्ट्रपाद इति षा करनचरणो हि प्रागद्वयरूपोन्नतश्चाधस्तात् नवतीति तेन युक्तप्रदेशस्य साम्यम् । अतु० ॥
उट्ट लिंड- उष्ट्र लिएड - न०क्रमेलकपुरी पपिएमे, दश० || उष्ट्रलिएकसंसूचितकथा जावग शब्दे ) उट्टिय-औष्ट्रिक - त्रि० उष्ट्राणामिदमौष्ट्रिकम् । ( उष्ट्रसम्बन्धिनि, ) उष्ट्रलोममये सूत्रभेदे, अनु० । स्था । वप्रियं कंवलं वट्टियं कंवलं जा पायपुरणं नवति, नि० चू० १६ उ० ॥ " उचितप्रमाणे, णस्मत्थ' श्रहिं वट्टपहिं उदगस्स There " भ्रष्ट्रिका वृहन्मृणमय जाए तत्पूरणप्रयोजना ये घटास्ते राष्ट्रिका उचितप्रमाणा नातिलघवो महान्तो वेत्यर्थः । उपा० १ भ० ।
उट्टिया - उष्ट्रिका स्त्री० उष्ट्रस्याकारः पृष्ठावयव श्व श्राकारोऽस्याः उन् । मृणमये मद्यभाएकभेदे, सुरातेयादिनाजनविशेषे, उपा० ७ to 'orea सं गणसंघियं राष्ट्रिका भाजन विवेषस्तस्याकनकपालं तत्संस्थानं तत्संस्थितम् । उपा० २ भ० । उट्टियासमणा - उष्ट्रिका श्रमण-पुं० राष्ट्रिका महामृन्मयोनाजविशेषers प्रविष्टा ये श्राम्यन्ति तपस्यन्तीत्युष्ट्रिकाश्रमणाः । आजीवकश्रमणनेदेषु, औ० ॥
उट्टी - उष्ट्री-स्त्री० उष्ट्रजातिस्त्रियाम्, “उट्टीणं ताणि णो हुति” ट्रीणां तानि दध्यादीनिन जयन्तिमाहुटजावादितिपिं० व०धि० उठ - उद्स्था०धा० उदः परस्य तिष्ठतेः कुकुरइत्यादेशौ घा भवतः । उत्थाने, उट्ठश् उक्कुकुर | प्रा० ॥
उट्ठ - ओष्ठ - पुं० उष्यते उच्धाहारेण उष् कर्मणि घम् । दशनच्छ, निरुपपदोष्ठशब्दश्च प्रायेण उत्तरोष्ठ एव कविभिः प्रयुज्यते ताम्रौष्ठपर्यस्त रुचः स्मितस्य कुमा० उपपदे तूभयतः उमामुखे विम्बफलाधरोष्ठे । वाच० । उपचियसि अप्पवास विफलसमिहाहरोठा । प्रज्ञा० २ पद० ।
उन उत्तिष्ठत्-त्रिवत्थानं कुर्वति । प्रा० ॥
For Private Personal Use Only
www.jainelibrary.org