________________
( ७३७ ) अभिधानराजेन्द्रः |
उग्गह
एवेण प्रमविए सो चैव य उग्गहो होइ ।। घृतादिना यन्तरेण परिगृहीतो यो कमस्तत्र स्वाध्याया कदाचिन्तव्यं भवति । तं च व्यन्तरमनुज्ञाप्य स्वाध्यायं करोति । यमेकेनापि तत्कापि शेषाय साधूनां सादा
प्रदेश प्रवृति प्रवासी वृकः परपरि तो यस्ति ततः सामी अणुविज्जइ, दुमस्स जस्सोग्गहो व्व प्रसहीए । कूरसुरपरिग्गहिते, दुमम्मि कणिट्टगाण गमो ॥
पस्तस्य द्रुमस्य स्वामी सोऽनुज्ञाप्यते । श्रथासौ न स्वाधीनस्त सोयाम स्यामः सोऽनुजानीतामिति वक ब्यम् । अथासौ द्रुमः क्रूरसुरपरिगृहीतस्ततो येषामगारिणां सत्करतेयमागन्तुमसी न ददाति तत्र कणेरका गमो मन्तव्यः । तं सुरं कायोत्सर्गेणानुकम्प्य स्वाध्यायादि कुर्वन्तीति भावः । तत्र चायं विधिः ।
निच्ते व अणे, ईसासुसुरे जं प्रणुष्णाय । सत्यपि सो चैव गमो सागारपिंकम्पि मग्गता ॥ ईर्ष्यालुसुरेण अन्येन गृहिणा श्रागच्छता वृकमूलादिकं साधूनामनुज्ञातं तत्रापि स एव गमः पूर्वानुज्ञापनावस्थानलकणे विशेयो नवरं तत्र स्थितानां सागारिक पिएकस्य मार्गणा कर्तव्या । तामेवाड़ |
क्लोपि होइ सरो, बनियादी गिएइशा जवे दोसा । सुविणा वरं एवा, संखमिकारोवणण जिक्खं ॥ येन यज्ञेण स द्रुमः परिगृहीतः स एत्र तत्र स्थितीनां तरुणां शय्यात नवति । ततो यस्तस्य बल्लिकादि निवेद्यते स शय्यातरपिएम इति कृत्वा परिन्दियते । वृ० ३ ० ।
राजापग्रहो देवेन्द्राश्वमथ।
(सूत्रम् ) से एक वा अणुनिशिनु वा कुणरिया वा अणुकारिया वा अणुपयेसु वा अणुमग्गे वा संवगहरावणा थिइ अहालंदमपिग्गड़े।
अस्य संबन्धमाह ।
जे चैव दोष्ठि य गता, सामारियरायउग्गहो होति । तो इह परिमाणं णियोग्हम्पी रिसेसेणं ॥ यादेवी सागारिका पूर्वयोः प्रतीतपोरे हसत्रे परिमाणमुच्यते तथापि नृपावग्रहपरिमाणं विशेषेणानिधीयते अनेन संबन्धेनाथातस्यास्य व्याख्या ( से ) तस्य नियस्य अनुकुचेषु या कुडवसमीपवर्तिषु प्रदशेषु वमवृतिषु वा अनुपरिखासु वा चनुपदेषु वा अनुमर्यादासु वा यह परिखानगरमाकारयोरपान्तरा दस्ता मार्गः। परिया जातिका मर्यादा सीमा शेषं प्रतीतम् । पतेषु सेवापगृहस्य पूर्वानुकापना तिष्ठति यथामन्दमपि कालमवद प्रति सूत्रार्थः । अथ निर्युक्तिविस्तरः । अनी परियारा गारपंचफरिहासु । अणुम सीमाए, णायने में नहिं कमाते । अनुशब्दः प्रत्येकमनिसंबध्यते अनुकुरुधामुनियो काप्राकारपरिखासु च (अणुमा सीमाए ) मर्यादा सीमा ततोऽमर्यादायामनुखी मायामित्ये कोऽर्थः पष्पनुकायम या सागारिकराजाद्यगृह तुापनम् ।
Jain Education International
उग्गह
"
एनां नितिगायां व्याख्यानयति । कु कु कुसमी व होइ एगई। मेवापि तेसिपमाणं इयं होइ ॥ अनुशब्दस्य समीपार्थवादपमिति कार्य यमेव शेषेयस्यादिषु पदेषु मन्त पचादीनामविषयमिदं प्रार्थयति । पियेपगगहो रयणी । अणुवरिवार अन चउरो रपर्णी
परिहार |
वृत्तौ बर्तुनादिपरिक्षेपरूपायां भित्ताविष्टकादिनिर्मितायां कटके पथि धर्ममर्यादायां (वरंपदिति) एकहस्तायो यति भनुपरिकायाम हस्ता परि खायां चत्वारो रत्नयः । इदमेव जावयति । वतिसामिवतीतो, हत्यो सोत्रग्गदो ए खंतिस्स । यदि ममकारो जति विय, पाणिममी || गृहपतिविषहिताया वृत्तेः स्वामी तस्य वृत्ते परतो दस्तमात्र भवति शेषस्तु सर्वोप नरपतेरगृहो मन्तायः । अकिकारणं वृत्तिस्वामिनोवृतेापरतोयवाही प्रपति इत्या
तस्य गृहपतेः परतो दस्तप्रमाने मागे ममकारो भयति । तो यद्यपि (निम्मामिति) मुपादान्ते च तावद्विपि गृहखत्का मिस्तथापि वृत्तेः परतो दस्तमेकं तस्याव एवं भितिचादिष्वपि नापनीयम् ।
हत्यं इत्थं मोतुं, कुड्डादीणं तु मज्जिमो रयो । जस्य न पूरक हस्थो, मज्जे विभागो नही रखो ॥ तेषामेव कुरुधादिनां हस्तं हस्तमुनयोरपि गृहपा मध्यमः सर्वोऽपि राशेोऽवग्रहः । यत्र तु गृहस्यापान्तरालस्यातिस्तोकतया हस्तो न पूर्यते तत्र मध्यमत्रिनागो राज्ञः शेषौ ही गृहस्वामियो। एतदचग्रहपरिमाणमुक्तम् अत्र चोरान स्थाननिषदनादीनि वा कुर्वन् यदि कुरुचादीनां हस्ताभ्यन्तरे करोति ततो गृहपत्य मनस क्रियते इस्ताइदिकारि कामाकारपरिचादिषु च राजा भरण्या मपि यद्यसौ राजा प्रभवति तदा तस्यैवावग्रहः स्मर्यते । अयासात न प्रनयति तता देवेन्द्रायो मनसि कियते । धृ० ३ ० ।
(१४) राजपरिवर्तेऽवग्रहः "सेज परिषहेतु" इत्यादिसूत्रयस्थ संबन्धप्रतिपादनार्थमाद सागरियाम्पिय-उग्गहगहुण उनमाणम्मि । सुतमअंतिम उवंति राहे बेरा ।। पूर्वसूत्रे ज्यः सागारिकावग्रहग्रहणमनुवर्तते ततोऽपि परतरेयः साधम्मिकावग्रहणं तस्मिन् अनुवर्तमाने अवग्रहप्रणप्रस्तावात् सप्तमोद्देशकस्यान्तिमं सूत्रम् । सूत्रद्वयं राजावग्रहे स्थ विराः कर्त्तारः स्थापयन्ति एषोऽधिकृतसुत्रद्वय संबन्धोऽनेन संबन्धेनायातस्यास्य व्याच्या (से) तस्य निहो राजपरावर्तपुरा जपरावर्तो नामाप्रेतनो राजा कालगतो नवोऽभिषिक्तस्तेषु ! पुनः कथंभूतेषु त्या संस्तृतेषु न कोऽपि साम्यं विपति are: या अव्याकृतेषु येषां दायादानां सामान्यं तम्राज्यं तैरनिषु। तमिव दो अनुवर्तमानेषु वापरपरिगृहीतेषु सवाग्रहस्य पूर्ण चनुापना लिया तस्य वंशस्यादावनुज्ञापना कृता कियन्तं काल पुनः सैव पूर्वानुज्ञा तिष्ठति तत श्राह यथालन्दमप्यवग्रहः । किमुक्तं नदतिया शोषतान्तमपि काम
For Private & Personal Use Only
www.jainelibrary.org